ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                            7. Cūḷavagga
                     1. Paṭhamalakuṇṭakabhaddiyasuttavaṇṇanā
    [61] Cūḷavaggassa paṭhame lakuṇṭakabhaddiyanti ettha bhaddiyoti tassa
āyasmato nāmaṃ, kāyassa pana rassattā "lakuṇṭakabhaddiyo"ti naṃ sañjānanti.
So kira sāvatthivāsī kulaputto mahaddhano mahābhogo rūpena apāsādiko
dubbaṇṇo duddasiko okoṭimako. So ekadivasaṃ satthari jetavane viharante
upāsakehi saddhiṃ vihāraṃ gantvā dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā
laddhūpasampado satthu santike kammaṭṭhānaṃ gahetvā vipassanāya kammaṃ karonto
sotāpattiphalaṃ pāpuṇi. Tadā sekkhā bhikkhū yebhuyyena āyasmantaṃ sāriputtaṃ
upasaṅkamitvā uparimaggatthāya kammaṭṭhānaṃ yācanti, dhammadesanaṃ yācanti, pañhaṃ
pucchanti. So tesaṃ adhippāyaṃ pūrento kammaṭṭhānaṃ ācikkhati, dhammaṃ deseti,
pañhaṃ vissajjeti. Te ghaṭentā vāyamantā appekacce sakadāgāmiphalaṃ,
appekacce anāgāmiphalaṃ, appekacce arahattaphalaṃ, 1- appekacce tisso vijjā,
appekacce chaḷabhiññā appekacce catasso paṭisambhidā adhigacchanti.
Te disvā lakuṇṭakabhaddiyopi sekkho samāno kālaṃ ñatvā attano
cittakallatañca sallekhañca paccavekkhitvā 2- dhammasenāpatiṃ upasaṅkamitvā
katapaṭisanthāro sammodamāno dhammadesanaṃ yāci. Sopissa ajjhāsayānurūpaṃ dhammaṃ 3-
kathesi. Tena vuttaṃ "tena kho pana samayena āyasmā sāriputto āyasmantaṃ
lakuṇṭakabhaddiyaṃ anekapariyāyena dhammiyā kathāya sandassetī"tiādi.
    Tattha anekapariyāyenāti "itipi pañcakkhandhā aniccā, itipi dukkhā,
itipi anattā"ti evaṃ anekehi kāraṇehi. Dhammiyā kathāyāti pañcannaṃ
@Footnote: 1 cha.Ma. arahattaṃ  2 Sī.,ka. sallakkhetvā  3 cha.Ma. ajjhāsayassa anurūpaṃ kathaṃ
Upādānakkhandhānaṃ udayabbayādipakāsaniyā dhammiyā kathāya. Sandassetīti tāniyeva
aniccādīni lakkhaṇāni udayabbayādike ca sammā dasseti, hatthena gahetvā
viya paccakkhato dasseti. Samādapetīti tattha lakkhaṇārammaṇikavipassanaṃ sammā
ādapeti, yathā vīthipaṭipannā hutvā pavattati, evaṃ gaṇhāpeti. Samuttejetīti
vipassanāya āraddhāya saṅkhārānaṃ udayabbayādīsu 1- upaṭṭhahantesu yathākālaṃ
paggahaniggahasamupekkhaṇehi bojjhaṅgānaṃ anupavattanena bhāvanaṃ majjhimaṃ vīthiṃ
otāretvā yathā vipassanāñāṇaṃ sūraṃ pasannaṃ hutvā vahati, evaṃ indriyānaṃ
visadabhāvakaraṇena vipassanācittaṃ sammā uttejeti, visadāpanavasena 2- vodapeti.
Sampahaṃsetīti tathā pavattiyamānāya vipassanāya samappavattabhāvanāvasena ceva
upariladdhabbabhāvanābalena ca cittaṃ sammā pahaṃseti,  laddhassādavasena vā suṭṭhu
toseti. Anupādāya āsavehi cittaṃ vimuccīti yathā yathā dhammasenāpati dhammaṃ
deseti, tathā tathā tathalakkhaṇaṃ 3- vipassantassa therassa ca desanānubhāvena,
attano ca upanissayasampattiyā ñāṇassa paripākaṃ gatattā desanānusārena
ñāṇe 4- anuppavattante 5- kāmāsavādīsu kañci āsavaṃ aggahetvā maggapaṭipāṭiyāva
anavasesato cittaṃ vimucci. Arahattaphalaṃ sacchākāsīti attho.
    Etamatthaṃ viditvāti etaṃ āyasmato lakuṇṭakabhaddiyassa aññārādhanasaṅkhātaṃ
atthaṃ sabbākārato viditvā tadatthadīpanaṃ imaṃ udānaṃ udānesi.
    Tattha uddhanti rūpadhātuyā ca arūpadhātuyā ca. Adhoti kāmadhātuyā. Sabbadhīti
sabbasmimpi saṅkhāragate. Vippamuttoti pubbabhāge vikkhambhanavimuttiyā aparabhāge
samucchedapaṭippassaddhivimuttīhi sabbappakārena vimutto. Ettha ca uddhaṃ
vippamuttoti etena pañcuddhambhāgiyasaṃyojanappahānaṃ dasseti. Adho vippamuttoti
etena pañcorambhāgiyasaṃyojanappahānaṃ. Sabbadhi vippamuttoti etena
@Footnote: 1 Sī. udayabbayesu  2 ka. nisādanavasena  3 ka. yathālakkhaṇaṃ
@4 ka. ñāṇaṃ  5 ka. pacattentassa
Avasiṭṭhasabbākusalappahānaṃ dasseti. Atha vā uddhanti anāgatakālaggahaṇaṃ. Adhoti
atītakālaggahaṇaṃ. Ubhayaggahaṇeneva tadubhayapaṭisaṃyuttattā paccuppanno addhā
gahito hoti, tattha anāgatakālaggahaṇena anāgatakkhandhāyatanadhātuyo gahitā.
Sesapadesupi eseva nayo. Sabbadhīti kāmabhedādike sabbasmiṃ bhave. Idaṃ vuttaṃ hoti:-
anāgato atīto paccuppannoti evaṃ  tiyaddhasaṅgahite sabbasmiṃ bhave vippamuttoti.
    Ayamahamasmīti anānupassīti yo evaṃ vippamutto, so rūpavedanādīsu
"ayaṃ nāma dhammo ahamasmī"ti diṭṭhimānamaññanāvasena evaṃ nānupassati. Tassa
tathā dassane kāraṇaṃ natthīti adhippāyo. Atha vā ayamahamasmīti anānupassīti
idaṃ yathāvuttāya vimuttiyā adhigamupāyadīpanaṃ. Tiyaddhasaṅgahite tebhūmakasaṅkhāre
"etaṃ mama, esohamasmi, eso me attā"ti 1- pavattanasabhāvāya maññanāya
anadhiṭṭhānaṃ katvā "netaṃ mama, nesohamasmi, na me so attā"ti 1- evaṃ
uppajjamānā yā pubbabhāgavuṭṭhānagāminī vipassanā, sā vimuttiyā padaṭṭhānaṃ.
Evaṃ vimutto udatāri oghaṃ, atiṇṇapubbaṃ apunabbhavāyāti evaṃ dasahi saṃyojanehi
sabbākusalehi ca sabbathā vimutto arahā ariyamaggādigamanato pubbe supinantepi
atiṇṇapubbaṃ kāmogho bhavogho diṭṭhogho avijjoghoti imaṃ catubbidhaṃ oghaṃ,
saṃsāramahoghameva vā apunabbhavāya anupādisesanibbānāya udatāri uttiṇṇo,
uttaritvā pāre ṭhitoti attho.
                       Paṭhamasuttavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 26 page 386-388. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=8632              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=8632              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=147              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=3770              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4067              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4067              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]