ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                     2. Dutiyalakuṇṭakabhaddiyasuttavaṇṇanā
    [62] Dutiyā sekkhoti maññamānoti 2- "sekkho ayan"ti maññamāno.
Tatrāyaṃ vacanattho:- sikkhatīti sekkho. Kiṃ sikkhati? adhisīlaṃ adhicittaṃ adhipaññañca.
@Footnote: 1 Ma.mū. 12/241/203  2 cha.Ma. sekhaṃ maññamānoti

--------------------------------------------------------------------------------------------- page389.

Atha vā sikkhanaṃ sikkhā, sā etassa sīlanti sekkho. So hi apariyositasikkhattā tadadhimuttattā ca ekantena sikkhanasīlo, na pariniṭṭhitasikkho asekkho viya tattha paṭippassaddhussukko, 1- nāpi vissaṭṭhasikkho pacurajano viya tattha anadhimutto. Atha vā ariyāya jātiyā tīsu sikkhāsu jāto, tattha vā bhavoti sekkho. Bhiyyoso mattāyāti pamāṇato uttari, pamāṇaṃ atikkamitvā adhikataranti attho. Āyasmā hi lakuṇṭakabhaddiyo paṭhamasutte vuttena vidhinā paṭhamovādena yathānisinnova āsavakkhayaṃ patto. Dhammasenāpati pana tassa taṃ arahattappattiṃ anāvajjanena ajānitvā "sekkhoyevā"ti maññamāno appaṃ yācito bahuṃ dadamāno uḷārapuriso viya bhiyyo bhiyyo anekapariyāyena āsavakkhayāya dhammaṃ kathetiyeva. Āyasmāpi lakuṇṭakabhaddiyo "katakicco dānāhaṃ, kiṃ iminā ovādenā"ti acintetvā saddhammagāravena pubbe viya sakkaccaṃ suṇātiyeva. Taṃ disvā bhagavā gandhakuṭiyaṃ nisinnoyeva buddhānubhāvena yathā dhammasenāpati tassa kilesakkhayaṃ jānāti, tathā katvā imaṃ udānaṃ udānesi. Tena vuttaṃ "tena kho pana samayenā"tiādi. Tattha yaṃ vattabbaṃ, taṃ anantarasutte vuttameva. Gāthāyaṃ pana acchecchi vaṭṭanti anavasesato kilesavaṭṭaṃ samucchindi, chinne ca kilesavaṭṭe kammavaṭṭampi chinnameva. Byagā nirāsanti āsā vuccati taṇhā, natthi ettha āsāti nirāsaṃ, nibbānaṃ. Taṃ nirāsaṃ visesena agā adhigatoti byagā. Aggamaggassa adhigatattā puna adhigamakāraṇena vinā adhigatoti attho. Yasmā taṇhā dukkhasamudayabhūtā, tāya pahīnāya appahīno nāma kileso natthi, tasmāssa taṇhāpahānaṃ savisesaṃ katvā dassento "visukkhā saritā na sandatī"ti āha. Tassattho:- catutthasūriyapātubhāvena viya @Footnote: 1 Ma. paṭippassaddhiyutto

--------------------------------------------------------------------------------------------- page390.

Mahānadiyo catutthamaggañāṇuppādena anavasesato visukkhā visositā taṇhāsaritā nadī na sandati, ito paṭṭhāya nappavattati. Taṇhā hi "saritā"ti vuccati. Yathāha:- "saritāni sinehitāni ca somanassāni bhavanti jantuno"ti, 1- "saritā latā visattikā"ti 2- ca. Chinnaṃ vaṭṭaṃ na vattatīti evaṃ kilesavaṭṭasamucchedena chinnaṃ vaṭṭaṃ anuppādadhammataṃ avipākadhammatañca āpādanena upacchinnaṃ kammavaṭṭaṃ na vattati nappavattati. Esevanto dukkhassāti yadetaṃ sabbaso kilesavaṭṭābhāvena 3- kammavaṭṭassa appavattanaṃ, so āyatiṃ vipākavaṭṭassa ekaṃseneva anuppādo eva sakalassāpi saṃsāradukkhassa anto paricchedo parivaṭumabhāvoti. Dutiyasuttavaṇṇanā niṭṭhitā. ----------


             The Pali Atthakatha in Roman Book 26 page 388-390. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=8697&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=8697&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=148              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=3788              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4086              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4086              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]