ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                     5. Aparalakuṇṭakabhaddiyasuttavaṇṇanā
    [65] Pañcame sambahulānaṃ bhikkhūnaṃ piṭṭhito piṭṭhitoti āyasmā
lakuṇṭakabhaddiyo ekadivasaṃ sambahulehi bhikkhūhi saddhiṃ gāmantarena piṇḍāya
caritvā katabhattakicco pattaṃ vodakaṃ katvā thavikāya pakkhipitvā aṃse laggetvā
cīvaraṃ saṅgharitvā tampi vāmaṃse ṭhapetvā pāsādikena abhikkantena paṭikkantena
ālokitena vilokitena samiñjitena pasāritena okkhittacakkhu iriyāpathasampanno
attano satipaññāvepullaṃ pakāsento viya satisampajaññaṃ sūpaṭṭhitaṃ katvā
samāhitena cittena pade padaṃ nikkhipanto gacchati, gacchanto ca bhikkhūnaṃ pacchato
pacchato gacchati tehi bhikkhūhi asammisso. Kasmā? asaṃsaṭṭhavihāritāya. Apica
tassa āyasmato rūpaṃ paribhūtaṃ paribhavaṭṭhānīyaṃ puthujjanā ohīḷenti. Thero taṃ
jānitvā piṭṭhito piṭṭhito gacchati "mā ime maṃ nissāya apuññaṃ pasaviṃsū"ti.
Evaṃ te bhikkhū ca thero ca sāvatthiṃ patvā vihāraṃ pavisitvā yena bhagavā
tenupasaṅkamanti. Tena vuttaṃ "tena kho pana samayena āyasmā
lakuṇṭakabhaddiyotiādi,
    tattha dubbaṇṇanti virūpaṃ. Tenassa vaṇṇasampattiyā saṇṭhānasampattiyā
ca abhāvaṃ dasseti. Duddasikanti apāsādikadassanaṃ. Tenassa anubyañjanasampattiyā
ākārasampattiyā ca abhāvaṃ dasseti. Okoṭimakanti rassaṃ. Iminā ārohasampattiyā
Abhāvaṃ dasseti. Yebhuyyena bhikkhūnaṃ paribhūtarūpanti puthujjanabhikkhūhi ohīḷitarūpaṃ.
Puthujjanā ekacce chabbaggiyādayo tassa āyasmato guṇaṃ  ajānantā
hatthakaṇṇacūḷikādīsu gaṇhantā parāmasantā kīḷantā paribhavanti, na ariyā
kalyāṇaputhujjanā vā.
    Bhikkhū āmantesīti kasmā āmantesi? therassa guṇaṃ pakāsetuṃ. Evaṃ kira
Bhagavato ahosi "ime bhikkhū mama puttassa mahānubhāvataṃ na jānanti, tena taṃ
paribhavanti, taṃ nesaṃ dīgharattaṃ ahitāya dukkhāya bhavissati, handāhaṃ imassa guṇe
bhikkhūnaṃ pakāsetvā paribhavato naṃ mocessāmī"ti.
    Passatha noti passatha nu. Na ca sā samāpatti sulabharūpā, yā tena
bhikkhunā asamāpannapubbāti rūpasamāpatti arūpasamāpatti brahmavihārasamāpatti
nirodhasamāpatti phalasamāpattīti evaṃ pabhedā sāvakasādhāraṇā yā kāci samāpattiyo
nāma, tāsu ekāpi samāpatti na sulabharūpā, dullabhā, natthiyeva sā tena
lakuṇṭakabhaddiyena bhikkhunā asamāpannapubbā. Etenassa yaṃ vuttaṃ "mahiddhiko
mahānubhāvo"ti, tattha mahiddhikataṃ pakāsetvā idāni mahānubhāvataṃ pakāsetuṃ 1-
"yassa catthāyā"tiādimāha. Taṃ heṭṭhā vuttanayameva. Ettha ca bhagavā "eso
bhikkhave bhikkhū"tiādinā "bhikkhave ayaṃ bhikkhu na yo vā so vā dubbaṇṇo
duddasiko okoṭimakoti bhikkhūnaṃ piṭṭhito piṭṭhito āgacchatīti ca ettakena
na oñātabbo, atha kho mahiddhiko mahānubhāvo, yaṅkiñci sāvakena pattabbaṃ,
sabbantaṃ tena anuppattaṃ, tasmā taṃ pāsāṇacchattaṃ viya garuṃ katvā oloketha, 2-
taṃ vo dīgharattaṃ hitāya sukhāya bhavissatī"ti dasseti.
    Etamatthaṃ viditvāti etaṃ āyasmato lakuṇṭakabhaddiyassa
mahiddhikatāmahānubhāvatādibhedaṃ guṇarāsiṃ sabbākārato jānitvā tadatthadīpakaṃ imaṃ
udānaṃ udānesi.
@Footnote: 1 cha.Ma. dassetuṃ  2 ka. oloketabbaṃ
    Tattha nelaṅgoti elaṃ vuccati doso, nāssa elanti nelaṃ. Kimpana
taṃ? suparisuddhasīlaṃ. 1- Taṃ hi niddosaṭṭhena idha "nelan"ti adhippetaṃ. Taṃ nelaṃ
padhānabhūtaṃ aṅgaṃ etassāti nelaṅgo. So yaṃ "ratho"ti vakkhati, tena sambandho,
tasmā suparisuddhasīlaṅgoti attho. Arahattaphalasīlaṃ hi idhādhippetaṃ. Seto pacchādo
etassāti setapacchādo. Pacchādoti rathassa upari attharitabbakambalādi. So
pana suparisuddhadhavalabhāvena seto vā hoti rattanīlādīsu vā aññataro. Idha
pana arahattaphalavimuttiyā adhippetattā suparisuddhabhāvaṃ upādāya "setapacchādo"ti
vuttaṃ yathā aññatrāpi "ratho sīlaparikkhāro"ti. 2- Eko satisaṅkhāto aro
etassāti ekāro. Vattatīti pavattati. Rathoti therassa attabhāvaṃ sandhāya vadati.
    Anīghanti niddukkhaṃ, khobhavirahitaṃ yānaṃ viya kilesakkhobhavirahitanti attho.
Āyantanti sambahulānaṃ bhikkhūnaṃ piṭṭhito piṭṭhito āgacchantaṃ. Chinnasotanti
pacchinnasotaṃ. Pakatirathassa hi sukhappavattanatthaṃ akkhasīsesu. Nābhiyañca upalittānaṃ
sappitelādīnaṃ soto savanaṃ sandanaṃ hoti, tena so acchinnasoto nāma hoti.
Ayampana chattiṃsāya sotānaṃ anavasesappahīnattā chinnasoto nāma hoti, taṃ
chinnasotaṃ. Natthi etassa bandhananti abandhano. Rathūpattharassa hi akkhena
saddhiṃ niccalabhāvakaraṇatthaṃ bahūni bandhanāni honti, tena so sabandhano.
Ayampana sabbasaṃyojanabandhanānaṃ anavasesato parikkhīṇattā abandhano, taṃ
abandhanaṃ. Passāti bhagavā therassa guṇehi somanassappatto hutvā attānaṃ
vadati.
    Iti satthā āyasmantaṃ lakuṇṭakabhaddiyaṃ arahattaphalasīsena sucakkaṃ, 3- arahatta-
phalavimuttiyā suuttaracchadaṃ, 4- sūpaṭṭhitāya satiyā svāraṃ, kilesaparikhobhābhāvena
@Footnote: 1 Ma. catupārisuddhisīlaṃ  2 saṃ.mahā. 19/4/5
@3 Sī. sacakkaṃ  4 Sī. saguttaracchadaṃ
Aparikhobhaṃ, taṇhūpalepābhāvena anupalepaṃ, saṃyojanādīnaṃ abhāvena abandhanaṃ
suparikkhittaṃ 1- suyuttaṃ ājaññarathaṃ katvā dasseti.
                       Pañcamasuttavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 26 page 394-397. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=8815              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=8815              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=151              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=3841              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4131              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4131              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]