ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                        8. Kaccānasuttavaṇṇanā
    [68] Aṭṭhame ajjhattanti ettha ayaṃ ajjhattasaddo "../../bdpicture/cha ajjhattikāni
āyatanānī"tiādīsu 2- ajjhattajjhatte āgato. "ajjhattā dhammā, 3- ajjhattaṃ
vā kāye kāyānupassī"tiādīsu 4- niyakajjhatte. "sabbanimittānaṃ amanasikārā
@Footnote: 1 cha.Ma. sandānaṃ, evamuparipi  2 Ma.u. 14/204/279
@3 abhi.saṅ. 34/20/4  4 dī.mahā. 10/289,374/185,249
Ajjhattaṃ suññataṃ upasampajja viharatī"tiādīsu 1- visayajjhatte, issariyaṭṭhāneti
attho. Phalasamāpatti hi buddhānaṃ issariyaṭṭhānaṃ nāma. "tenānanda bhikkhunā
tasmiṃyeva purimasmiṃ samādhinimitte ajjhattameva cittaṃ saṇṭhapetabban"tiādīsu 2-
gocarajjhatte. Idhāpi gocarajjhatteyeva daṭṭhabbo. Tasmā ajjhattanti gocarajjhattabhūte
kammaṭṭhānārammaṇeti vuttaṃ hoti. Parimukhanti abhimukhaṃ. Sūpaṭṭhitāyāti
suṭṭhu upaṭṭhitāya kāyagatāya satiyā. Satisīsena cettha jhānaṃ vuttaṃ. Idaṃ vuttaṃ
hoti "ajjhattaṃ kāyānupassanāsatipaṭṭhānavasena paṭiladdhaṃ uḷāraṃ jhānaṃ
samāpajjitvā"ti.
    Ayaṃ hi thero bhagavati sāvatthiyaṃ viharante ekadivasaṃ sāvatthiyaṃ piṇḍāya
caritvā pacchābhattaṃ piṇḍapātapaṭikkanto vihāraṃ pavisitvā bhagavato vattaṃ
dassetvā divāṭṭhāne divāvihāraṃ nisinno nānāsamāpattīhi divasabhāgaṃ vītināmetvā
sāyanhasamayaṃ vihāramajjhaṃ otaritvā bhagavati gandhakuṭiyaṃ nisinne "akālo
tāva bhagavantaṃ upasaṅkamitun"ti gandhakuṭiyā avidūre aññatarasmiṃ rukkhamūle
kālaparicchedaṃ katvā yathāvuttaṃ samāpattiṃ samāpajjitvā nisīdi. Satthā taṃ
tathā nisinnaṃ gandhakuṭiyaṃ nisinnoyeva passi. Tena vuttaṃ "tena kho pana
samayena āyasmā mahākaccāno .pe. Sūpaṭṭhitāyā"ti.
    Etamatthaṃ viditvāti etaṃ āyasmato mahākaccānattherassa
satipaṭṭhānabhāvanāvasena adhigatajjhānaṃ pādakaṃ katvā samāpajjanaṃ sabbākārato viditvā
tadatthadīpanaṃ imaṃ udānaṃ udānesi.
    Tattha yassa siyā sabbadā sati, satataṃ, kāyagatā upaṭṭhitāti yassa
āraddhavipassakassa ekadivasaṃ cha koṭṭhāse katvā sabbasmimpi kāle nāmarūpabhedena
@Footnote: 1 Ma.u. 14/187/160  2 Ma.u. 14/188/161
Duvidhepi kāye gatā kāyārammaṇā pañcannaṃ upādānakkhandhānaṃ aniccādisammasanavasena
satataṃ nirantaraṃ sātaccābhiyogavasena 1- sati upaṭṭhitā siyā.
    Ayaṃ kira āyasmā paṭhamaṃ kāyagatāsatikammaṭṭhānavasena jhānaṃ nibbattetvā
taṃ pādakaṃ katvā kāyānupassanāsatipaṭṭhānamukhena vipassanaṃ paṭṭhapetvā arahattaṃ
patto. So aparabhāgepi yebhuyyena tameva jhānaṃ samāpajjitvā vuṭṭhāya
tatheva ca vipassitvā phalasamāpattiṃ samāpajjati. Svāyaṃ yena vidhinā arahattappatto,
taṃ vidhiṃ dassento satthā "yassa siyā sabbadā sati, satataṃ kāyagatā
upaṭṭhitā"ti vatvā tassā upaṭṭhānākāraṃ vibhāvetuṃ "no cassa no ca me
siyā, na bhavissati na ca me bhavissatī"ti āha.
    Tassattho dvidhā veditabbo sammasanato pubbabhāgavasena sammasanakālavasena
cāti. Tesu pubbabhāgavasena tāva. No cassa no ca me siyāti atītakāle mama
kilesakammaṃ no cassa na bhaveyya ce, imasmiṃ paccuppannakāle ayaṃ attabhāvo
no ca me siyā na me uppajjeyya. Yasmā pana me atīte kammakilesā
ahesuṃ, tasmā tannimitto etarahi ayaṃ me attabhāvo pavattati. Na bhavissati na
ca me bhavissatīti imasmiṃ  attabhāve paṭipakkhādhigamena 2- kilesakammaṃ na bhavissati
na uppajjissati me, āyatiṃ vipākavaṭṭaṃ na ca me bhavissati na me pavattissatīti.
Evaṃ kālattaye kammakilesahetukaṃ idaṃ mayhaṃ attabhāvasaṅkhātaṃ khandhapañcakaṃ, na
issarādihetukaṃ, yathā ca mayhaṃ, evaṃ sabbasattānanti sappaccayanāmarūpadassanaṃ
pakāsitaṃ hoti.
    Sammasanakālavasena pana no cassa no ca me siyāti yasmā idaṃ
khandhapañcakaṃ hutvā abhāvaṭṭhena aniccaṃ, abhiṇhaṃ paṭipīḷanaṭṭhena dukkhaṃ,
@Footnote: 1 Sī. saccābhiyovasena  2 Sī.,Ma. paṭipakkhavigamena
Avasavattanaṭṭhena anattā, evaṃ yadi ayaṃ attā nāma nāpi khandhapañcakavinimutto
koci no cassa no ca siyā na bhaveyya, evaṃ sante no ca me siyā mama
santakaṃ nāma kiñci na bhaveyya. Na bhavissatīti attani attaniye 1- bhavitabbaṃ
yathā cidaṃ nāmarūpaṃ etarahi ca atīte ca attattaniyaṃ 2- suññaṃ, evaṃ na
bhavissati na me bhavissati, anāgatepi khandhavinimutto attā nāma na koci na
me bhavissati na pavattissati, tato eva kiñci palibodhaṭṭhāniyaṃ na me bhavissati
āyatimpi attaniyaṃ nāma na me kiñci bhavissatīti. Iminā tīsu kālesu
"ahan"ti gahetabbassa  abhāvato "maman"ti gahetabbassa ca abhāvaṃ dasseti.
Tena catukkoṭikā suññatā pakāsitā hoti.
    Anupubbavihārī tattha soti evaṃ tīsupi kālesu attattaniyaṃ suññataṃ tattha
saṅkhāragate anupassanto anukkamena udayabbayañāṇādivipassanāñāṇesu
uppajjamānesu anupubbavipassanāvihāravasena anupubbavihārī samāno. Kāleneva
tare visattikanti so evaṃ vipassanaṃ matthakaṃ pāpetvā ṭhito yogāvacaro
indriyānaṃ paripākagatakālena vuṭṭhānagāminiyā vipassanāya maggena ghaṭitakālena
ariyamaggassa uppattikālena sakalassa bhavattayassa 3- saṃtananato visattikāsaṅkhātaṃ
taṇhaṃ tareyya, vitaritvā tassā paratīre tiṭṭheyyāti adhippāyo.
    Iti bhagavā aññāpadesena āyasmato mahākaccānassa arahattappattidīpanaṃ
udānaṃ udānesi.
                       Aṭṭhamasuttavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 ka. sati hi attaniyena  2 ka. attaniyaṃ  3 ka. vaṭṭattayassa



             The Pali Atthakatha in Roman Book 26 page 400-403. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=8962              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=8962              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=154              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=3894              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4171              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4171              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]