ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                        9. Udapānasuttavaṇṇanā
    [69] Navame mallesūti mallā nāma jānapadino rājakumārā, tesaṃ
nivāso ekopi janapado ruḷhīvasena "mallā"ti vuccati. Tesu mallesu, yaṃ
loke "mallo"ti vuccati. Keci pana "mālesū"ti paṭhanti. Cārikañcaramānoti
aturitacārikāvasena mahāmaṇḍale janapadacārikañcaramāno. Mahatā bhikkhusaṃghenāti
aparicchedaguṇena mahantena samaṇagaṇena. Tadā hi bhagavato  mahābhikkhuparivāro
ahosi. Thūṇaṃ nāma mallānaṃ brāhmaṇagāmoti puratthimadakkhiṇāya disāya
majjhimappadesassa avadhiṭṭhāne malladese thūṇanāmako brāhmaṇabahulatāya
brāhmaṇagāmo, tadavasarīti taṃ avasari, thūṇagāmamaggaṃ sampāpuṇīti attho.
Assosunti suṇiṃsu, sotadvārasampattavacananigghosānusārena jāniṃsūti attho.
Khoti padapūraṇe, avadhāraṇatthe vā nipāto. Tattha avadhāraṇatthena assosuṃyeva,
na tesaṃ savanantarāyo ahosīti vuttaṃ hoti. Padapūraṇena padabyañjanasiliṭṭhattamattameva.
Thūṇeyyakāti thūṇagāmavāsino. Brāhmaṇagahapatikāti ettha brahmaṃ
aṇantīti brāhmaṇā, mante sajjhāyantīti attho. Idameva hi jātibrāhmaṇānaṃ
nibbacanaṃ, ariyā pana bāhitapāpattā "brāhmaṇā"ti vuccanti. Gahapatikāti
khattiyabrāhmaṇe vajjetvā ye keci agāraṃ ajjhāvasantā vuccanti, visesato
vessā. Brāhmaṇā ca gahapatikā ca brāhmaṇagahapatikā.
    Idāni yamatthaṃ te assosuṃ, taṃ  pakāsetuṃ 1- "samaṇo khalu bho gotamotiādi
vuttaṃ. Tattha samitapāpattā "samaṇo"ti veditabbo. Vuttañhetaṃ "samitāssa
honti pāpakā akusalā dhammā"tiādi. 2- Bhagavā ca anuttarena ariyamaggena
sabbaso samitapāPo. Tenassa yathābhuccaguṇādhigatametaṃ nāmaṃ, yadidaṃ samaṇoti.
Khalūti anussavatthe nipāto. Bhoti brāhmaṇajātikānaṃ jātisamudāgataṃ ālapanamattaṃ,
@Footnote: 1 cha.Ma. dassetuṃ  2 Ma.mū. 12/434/380
Vuttampi cetaṃ "bhovādi nāma so hoti, sace hoti sakiñcano"ti. 1- Gotamoti
gottavasena bhagavato parikittanaṃ. Tasmā "samaṇo khalu bho gotamo"ti samaṇo
kira bho gotamagottoti ayamettha attho. Sakyaputtoti idaṃ pana bhagavato
uccākulaparidīpanaṃ. Sakyakulā pabbajitoti saddhāpabbajitabhāvaparidīpanaṃ. Kenaci
pārijuññena anabhibhūto aparikkhīṇaṃyeva taṃ kulaṃ pahāya nekkhammādhigamasaddhāya
pabbajitoti vuttaṃ hoti. Udapānaṃ tiṇassa ca bhusassa ca yāva mukhato pūresunti
pānīyakūpaṃ tiṇena ca bhusena ca mukhappamāṇena vaḍḍhesuṃ, tiṇādīni pakkhipitvā
kūpaṃ pidahiṃsūti attho.
    Tassa kira gāmassa bahi bhagavato āgamanamagge brāhmaṇānaṃ paribhogabhūto
eko udapāno ahosi. Taṃ ṭhapetvā tattha sabbāni kūpataḷākādīni
udakaṭṭhānāni tadā visukkhāni nirudakāni ahesuṃ. Atha thūṇeyyakā ratanattaye
appasannā maccherapakatā bhagavato āgamanaṃ sutvā "sace samaṇo gotamo
sasāvako imaṃ gāmaṃ pavisitvā dvīhatīhaṃ vaseyya, sabbaṃ imaṃ janaṃ attano vacane
ṭhapeyya, tato brāhmaṇadhammo patiṭṭhaṃ na labheyyā"ti tattha bhagavato āsāya
parisakkantā "imasmiṃ gāme aññattha udakaṃ natthi, amuṃ udapānaṃ aparibhogaṃ
karissāma, evaṃ samaṇo gotamo sasāvakasaṃgho 2- imaṃ gāmaṃ na pavisissatī"ti
sammantayitvā sabbe gāmavāsino sattāhassa udakaṃ gahetvā cāṭiādīni
pūretvā udapānaṃ tiṇena ca bhusena ca pidahiṃsu. Tena vuttaṃ "udapānaṃ tiṇassa
ca bhusassa ca yāva mukhato mukhato pūresuṃ, `mā te muṇḍakā samaṇakā pānīyaṃ
apaṃsū'ti".
    Tattha muṇḍakā samaṇakāti muṇḍe 3- "muṇḍā"ti samaṇe 4- "samaṇā"ti
vattuṃ vaṭṭeyya, te pana khuṃsanādhippāyena hīḷentā evamāhaṃsu. Māti paṭisedhe,
@Footnote: 1 khu.dha. 25/396/86  2 cha.Ma. sasāvako  3 Sī.,Ma. muṇḍesu  4 Sī.,Ma. samaṇesu
Mā apaṃsu mā piviṃsūti attho. Maggā okkammāti maggato apasakkitvā.
Etamhāti yo udapāno tehi tathā kato, tameva niddisanto āha. Kimpana
bhagavā tesaṃ brāhmaṇānaṃ taṃ vippakāraṃ anāvajjitvā evamāha "etamhā
udapānā pānīyaṃ pānīyaṃ āharā"ti, udāhu āvajjitvā jānantoti? jānanto
eva bhagavā attano buddhānubhāvaṃ pakāsetvā te dametvā nibbisevane kātuṃ
evamāha, na pānīyaṃ pātukāmo tenevettha mahāparinibbānasutte viya
"pipāsitosmī"ti 1- na vuttaṃ. Dhammabhaṇḍāgāriko pana satthu ajjhāsayaṃ ajānanto
thūṇeyyakehi kataṃ vippakāraṃ ācikkhanto idāni so bhante"tiādimāha.
    Tattha idānīti adhunā, amhākaṃ āgamanavelāyamevāti attho. Eso
bhante udapānoti paṭhanti. Thero dvikkhattuṃ paṭikkhipitvā tatiyavāre "na kho
tathāgatā tikkhattuṃ paccanīkā kātabbā, kāraṇaṃ diṭṭhaṃ bhavissati dīghadassinā"ti
mahārājadattiyaṃ bhagavato pattaṃ gahetvā udapānaṃ agamāsi. Gacchante there
udapāne udakaṃ paripuṇṇaṃ hutvā uttaritvā samantato sandati, sabbaṃ tiṇaṃ
bhusañca upalavitvā sayameva apagacchi. Tena ca sandamānena salilena uparūpari
vaḍḍhantena tasmiṃ gāme sabbeva pokkharaṇīādayo jalāsayā visukkhā paripūriṃsu,
tathā parikhākusubbhaninnādīni ca. Sabbo gāmappadeso mahoghena ajjhotthaṭo
mahāvassakāle viya ahosi. Kumuduppalapadumapuṇḍarīkādīni jalajapupphāni tattha tattha
ubbhijjitvā vikasamānāni udakaṃ sañchādiṃsuṃ. Saresu haṃsakoñcacakkavākakāraṇḍavabakādayo
udakasakuṇikā vassamānā tattha tattha vicariṃsu. Thūṇeyyakā taṃ
mahoghaṃ tathā uttarantaṃ samantato vīcitaraṅgasamākulaṃ pariyantato samuṭṭhahamānaṃ
ruciraṃ pheṇububbuḷakaṃ disvā acchariyabbhutacittajātā evaṃ sammantesuṃ "mayaṃ
samaṇassa gotamassa udakupacchedaṃ kātuṃ vāyamimhā, ayampana mahogho tassa
@Footnote: 1 dī. mahā. 10/191/113
Āgamanakālato paṭṭhāya evaṃ abhivaḍḍhati, nissaṃsayaṃ kho ayaṃ tassa iddhānubhāvo.
Mahiddhiko hi so mahānubhāvo. Ṭhānaṃ kho panetaṃ vijjati, yathā yaṃ mahogho
uṭṭhahitvā amhākaṃ gāmampi otthareyya. Handa mayaṃ samaṇaṃ gotamaṃ upasaṅkamitvā
payirupāsitvā accayaṃ desentā khamāpeyyāmā"ti.
    Te sabbeva ekajjhāsayā hutvā saṃghasaṃghī gaṇībhūtā gāmato nikkhamitvā
yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā appekacce bhagavato pāde sirasā
vandiṃsu, appekacce añjalimpaṇāmesuṃ, appekacce bhagavatā saddhiṃ sammodiṃsu,
appekacce tuṇhībhūtā nisīdiṃsu, appekacce nāmagottaṃ sāvesuṃ, evampana katvā
sabbeva ekamantaṃ nisīditvā idha mayaṃ bho gotama bhoto ceva gotamassa
gotamasāvakānañca udakapaṭisedhaṃ kārayimhā, amukasmiṃ udapāne tiṇañca bhusañca
pakkhipimha. So pana udapāno acetanopi samāno sacetano viya bhoto guṇaṃ
jānanto viya sayameva sabbaṃ tiṇaṃ bhusaṃ apanetvā suvisuddho jāto, sabbopi
cettha ninnappadeso mahatā udakoghena paripuṇṇo ramaṇīyova jāto,
udakūpajīvino sattā parituṭṭhā, mayampana manussāpi samānā bhoto guṇe na
jānimha, ye mayaṃ evaṃ akarimha, sādhu no bhavaṃ gotamo tathā karotu, yathā
ayaṃ mahogho imaṃ gāmaṃ na otthareyya, accayo no accagamā yathābālaṃ, taṃ no
bhavaṃ gotamo accayaṃ paṭiggaṇhātu anukampaṃ upādāyā"ti accayaṃ desesuṃ. Bhagavāpi
"taggha tumhe accayo accagamā yathābālaṃ, taṃ vo mayaṃ paṭiggaṇhāma, āyatiṃ
saṃvarāyā"ti tesaṃ accayaṃ paṭiggahetvā pasannacittataṃ ñatvā uttari ajjhāsayānurūpaṃ
dhammaṃ desesi. Te bhagavato dhammadesanaṃ sutvā pasannacittā saraṇādīsu
patiṭṭhitā bhagavantaṃ vanditvā padakkhiṇaṃ katvā pakkamiṃsu. Tesampana āgamanato
puretaraṃyeva āyasmā ānando taṃ pāṭihāriyaṃ disvā acchariyabbhutacittajāto
Pattena pānīyaṃ ādāya bhagavato upanāmetvā taṃ pavattiṃ ārocesi. Tena
vuttaṃ "evaṃ bhanteti kho āyasmā ānando"tiādi.
    Tattha mukhato ovamitvāti sabbantaṃ tiṇādiṃ mukhena chaḍḍetvā.
Vissandanto maññeti pubbe dīgharajjukena udapānena ussiñcitvā
gahetabbaudakogho bhagavato pattaṃ gahetvā therassa gatakāle mukhena vissandanto
viya samatittiko kākapeyyo hutvā aṭṭhāsi. Idañca therassa gatakāle
udakappavattiṃ sandhāya vuttaṃ. Tato paraṃ pana pubbe vuttanayena tasmiṃ gāme
sakalaṃ ninnaṭṭhānaṃ udakena paripuṇṇaṃ ahosīti. Ayampaniddhi na buddhānaṃ
adhiṭṭhānena, nāpi devānubhāvena, atha kho bhagavato puññānubhāvena
parittadesanatthaṃ rājagahato vesāligamane viya. Keci pana "thūṇeyyakānaṃ bhagavati
pasādajananatthaṃ tesaṃ atthakāmāhi devatāhi katan"ti. Apare "udapānassa
heṭṭhā vasanakanāgarājā evamakāsī"ti sabbantaṃ akāraṇaṃ yathā bhagavato
puññānubhāveneva tathā udakuppattiyā paridīpitattā.
    Etamatthaṃ viditvāti etaṃ adhiṭṭhānena vinā attanā icchitanipphattisaṅkhātaṃ
atthaṃ sabbākārato viditvā tadatthadīpanaṃ imaṃ udānaṃ udānesi.
    Tattha kiṃ kayirā udapānena, āpā ce sabbadā siyunti yassa sabbakālaṃ
sabbattha ca āpā ce yadi siyuṃ yadi upalabbheyyuṃ yadi ākaṅkhāmattapaṭibaddho,
tesaṃ lābho, tena udapānena kiṃ kayirā kiṃ kareyya, kiṃ payojananti attho.
Taṇhāya mūlato chetvā, kissa pariyesanañcareti yāya taṇhāya vinibaddhā
sattā akatapuññā hutvā icchitālābhadukkhena vihaññanti, tassā taṇhāya
mūlaṃ, mūle vā chinditvā ṭhito mādiso sabbaññū buddho kissa kena
kāraṇena pānīyapariyesanaṃ, 1- aññaṃ vā paccayapariyesanaṃ careyya. "mūlato
@Footnote: 1 ka. udakapariyesanaṃ
Chettā"tipi paṭhanti, taṇhāya mūlaṃ mūleyeva vā 1- chedakoti attho. Atha vā
mūlato chettāti mūlato paṭṭhāya taṇhāya chedako. Idaṃ vuttaṃ hoti:- yo
bodhiyā mūlabhūtamahāpaṇidhānato paṭṭhāya aparimitaṃ sakalaṃ puññasambhāraṃ attano
acintetvā lokahitatthameva pariṇāmanavasena paripūrento mūlato pabhuti taṇhāya
chettā, so taṇhāhetukassa icchitālābhassa abhāvato kissa kena kāraṇena
udakapariyesanaṃ careyya, ime pana thūṇeyyakā andhabālā imaṃ kāraṇaṃ ajānantā
evamakaṃsūti.
                       Navamasuttavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 26 page 404-409. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=9033              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=9033              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=155              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=3910              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4183              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4183              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]