ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadi.)

                         8. Pataligamiyavagga
                    1. Pathamanibbanapatisamyuttasuttavannana
    [71] Pataligamiyavaggassa pathame nibbanapatisamyuttayati amatadhatusannissitaya
asankhataya dhatuya pavedanavasena pavattaya. Dhammiya kathayati
dhammadesanaya. Sandassetiti sabhavasarasalakkhanato nibbanam dasseti. Samadapetiti
tameva attham te bhikkhu ganhapeti. Samuttejetiti tadatthaggahane ussaham
janento tejeti joteti. Sampahamsetiti nibbanagunehi sammadeva sabbappakarehi
toseti.
    Atha va sandassetiti "so sabbasankharasamatho sabbupadhipatinissaggo
tanhakkhayo virago nirodho"tiadina 1- nayeneva sabbatha 2- tena tena pariyayena
tesam tesam ajjhasayanurupam samma dasseti. Samadapetiti "imina ariyamaggena
tam adhigantabban"ti adhigamapatipadaya saddhim tattha bhikkhu ninnaponapabbhare
karonto samma adapeti ganhapeti. Samuttejetiti etam dukkaram durabhisambhavanti
"ma sammapatipattiyam pamadam antaravosanam apajjatha, upanissayasampannassa
viriyavato nayidam dukkaram, tasma silavisuddhiadivisuddhipatipadaya utthahatha
ghatayatha vayamatha"ti 3- nibbanadhigamaya ussaheti, tattha va cittam vodapeti.
Sampahamsetiti "madanimmadano pipasavinayo alayasamugghato"ti, 4- ragakkhayo dosakkhayo
mohakkhayoti, 5- asankhatanti, 6- amatam santantiadina 7- ca anekapariyayena 8-
@Footnote: 1 vi.maha. 4/7/7/, Ma.mu. 12/281/242, Ma.Ma. 13/337/319  2 Ma. sabbattha
@3 cha.Ma. vayameyyathati  4 an. catukka. 21/34/39, khu.iti. 25/90/308
@5 sam.sala. 18/674/441 (sya), khu.iti. 25/44/266
@6 sam.sala. 18/674(366)/441 (sya)
@7 Ma. padam santanti, cha. amatancasantanti,  sam.sala. 18/751(409)/453 (sya)
@8 Si.,Ma. anekapariyayena hi
Nibbananisamsappakasanena tesam bhikkhunam cittam tosento hasento sampahamseti
samassaseti.
    Tedhati bhikkhu atthim katvati "atthi kinci ayam no attho adhigantabbo"ti
evam sallakkhetva taya desanaya atthika hutva. Manasikatvati citte thapetva
anannavihita tam desanam attano cittagatameva katva. Sabbam cetaso
samannaharitvati sabbena karakacittena adito patthaya yava pariyosana
desanam avajjitva, taggatameva abhogam katvati attho. Atha va sabbam cetaso 1-
samannaharitvati sabbasma cittato desanam samma anu anu aharitva. Idam
vuttam hoti:- desentassa yehi cittehi desana kata, sabbasma cittato
pavattam desanam bahi gantum adento samma aviparitam anu anu aharitva
attano cittasantanam anetva 2- yathadesitadesitam desanam sutthu upadharetva.
Ohitasotati avahitasota, sutthu thapitasota. Ohitasotati va avikkhittasota.
Tameva upalabbhamanopi 3- hi savane avikkhepo satisamvaro viya cakkhundriyadisu 4-
sotindriyepiti vattabbatam arahatiti. 4- Ettha ca "atthikatva"tiadihi catuhipi
padehi padehi tesam bhikkhunam tapparabhavato savane adaradipanena sakkaccasavanam
dasseti,
    etamattham viditvati etam tesam bhikkhunam tassa nibbanapatisamyuttaya
dhammakathaya savane adarakaritam sabbakarato viditva. Imam udananti imam
nibbanassa tabbidhuradhammadesanamukhena paramatthato vijjamanabhavavibhavanam udanam
udanesi.
@Footnote: 1 Si. sabbacetaso  2 cha.Ma. aharitva
@3 Si. upalabhamanopi  4-4 cha.Ma. sotindriyepi vattumarahatiti
   Tattha atthiti vijjati, paramatthato upalabbhatiti attho. Bhikkhaveti tesam bhikkhunam
alapanam. Nanu ca udanam nama pitisomanassasamutthapito va dhammasamvegasamutthapito va
dhammapatiggahakanirapekkho udaharo, tatha ceva ettakesu suttesu agatam, idha kasma
bhagava udanento te bhikkhu amantesiti? tesam bhikkhunam sannapanattham.
Nibbanapatisamyuttam hi bhagava tesam bhikkhunam dhammam desetva nibbanagunanussaranena
uppannapitisomanasso udanam udanesi. Idha nibbanavajjo sabbo sabhavadhammo
paccayayattavuttikova upalabbhati, na paccayanirapekkho. Ayampana nibbanadhammo
katamapaccaye upalabbhatiti tesam bhikkhunam cetoparivitakkamannaya te ca sannapetukamo
"atthi bhikkhave tadayatanan"tiadimaha, na ekantatova te patiggahake katvati
veditabbam. Tadayatananti tam karanam, dakaro padasandhikaro. Nibbanam hi
maggaphalananadinam arammanapaccayabhavato rupadini viya cakkhuvinnanadinam
arammanapaccayabhutaniti karanatthena "ayatanan"ti vuccati. Ettavata ca bhagava
tesam bhikkhunam asankhataya dhatuya paramatthato atthibhavam pavedesi.
    Tatrayam dhammanvayo:- idha sankhatadhammanam vijjamanatta asankhatayapi
dhatuya bhavitabbam tappatipakkhatta sabhavadhammanam. Yatha hi dukkhe vijjamane
tappatipakkhabhutam sukhampi vijjatiyeva, tatha unhe vijjamane sitampi vijjati,
papadhammesu vijjamanesu kalyanadhammapi vijjanti eva. Vuttanhetam:-
            "yathapi dukkhe vijjante       sukham namapi vijjati
             evam bhave vijjamane        vibhavo icchitabbako.
             Yathapi unhe vijjante       aparam vijjati sitalam
             evam tividhaggi vijjante       nibbanam icchitabbakam.
             Yathapi pape vijjante       kalyanampi vijjati
             evameva jati vijjante      ajatimpi icchitabbaka"tiadi. 1-
@Footnote: 1 khu. buddha. 33/10-12/448
Apica nibbanassa paramatthato atthibhavavicaranam 1- parato avibhavissati.
    Evam bhagava asankhataya dhatuya paramatthato atthibhavam sammukhena dassetva
idani tabbidhuradhammapohanamukhenassa 2- sabhavam dassetum "yattha neva pathavi na
apo"tiadimaha. Tattha yasma nibbanam sabbasankharavidhurasabhavam yatha sankhatadhammesu
katthaci natthi, tatha tatthapi sabbe sankhatadhamma. Na hi sankhatasankhatadhammanam
samodhanam sambhavati. Tatrayam atthavibhavana:- yattha yasmim nibbane yassam
asankhatadhatuyam neva kakkhalalakkhana pathavidhatu atthi, na paggharanalakkhana
apodhatu, na unhalakkhana tejodhatu, na vitthambhanalakkhana vayodhatu atthi.
Iti catumahabhutabhavavacanena yatha sabbassapi upadarupassa abhavo vutto hoti
tannissitatta. Evam anavasesato kamarupabhavassa tattha abhavo vutto hoti
tadayattavuttibhavato. Na hi mahabhutanissayena vina pancavokarabhavo ekavokarabhavo
va sambhavatiti.
    Idani arupasabhavattepi nibbanassa arupabhavapariyapannanam dhammanam
tattha abhavam dassetum "na akasanancayatanam .pe. Na nevasannanasannayatanan"ti
vuttam. Tattha na akasanancayatananti saddhim arammanena
kusalavipakakiriyabhedo tividhopi akasanancayatanacittuppado natthiti attho.
Sesesupi eseva nayo. Yadaggena ca nibbane kamalokadinam abhavo hoti,
tadaggena tattha idhalokaparalokanampi abhavoti aha "na ayam loko na
paraloko"ti. Tassattho:- yvayam "itthattam ditthadhammo idhaloko"ti ca
laddhavoharo khandhadiloko, yo ca "tato annatha paro abhisamparayo"ti ca
laddhavoharo khandhadiloko, tadubhayampi tattha natthiti. Na ubho candimasuriyati
yasma rupagate sati tamo nama siya, tamassa ca vidhamanattham candimasuriyehi
@Footnote: 1 Si. atthibhavavivaranam  2 Si...... dhammamohamukhenassa
Vattitabbam. Sabbena sabbam pana yattha rupagatameva natthi kuto tattha tamo.
Tamassa va vidhamana 1- candimasuriya, tasma candima suriyo cati ubhopi tattha
nibbane natthiti attho. Imina alokasabhavatamyeva nibbanassa dasseti.
    Ettavata ca anabhisametavinam bhikkhunam anadimatisamsare supinantepi
ananubhutapubbam paramatthagambhiram 2- atiduddasam sanhasukhumam atakkavacaram accantasantam
paccattavedaniyam 3- atipanitam amatam nibbanam vibhavento pathamam tava "atthi
bhikkhave tadayatanan"ti tassa atthibhava tesam ananadini apanetva "yattha
neva pathavi .pe. Na ubho candimasuriya"ti tadannadhammapohanamukhena tam vibhaveti
dhammaraja. Tena pathaviadisabbasankhatadhammavidhurasabhava ya asankhata dhatu, tam
nibbananti dipitam hoti. Tenevaha "tatrapaham bhikkhave neva agatim vadami"ti.
    Tattha tatrati tasmim. Apisaddo samuccaye. Aham bhikkhave yattha 4-
sankharappavatte kutoci kassaci agatim na vadami yathapaccayam tattha dhammamattassa
uppajjanato. Evam tasmimpi ayatane nibbane kutoci agatim agamanam neva
vadami agantabbatthanataya abhavato. Na gatinti katthaci gamanam na vadami
gantabbatthanataya abhavato. Na hi tattha sattanam thapetva nanena arammanakaranam
agatigatiyo sambhavanti, napi thiticutupapattiyo vadami. "tadapahan"ti 5- pali.
Tassattho:- tampi ayatanam gamantarato gamantaram viya anagantabbataya na
agati, na gantabbataya na gati, pathavipabbatadi viya apatitthanataya na thiti,
apaccayatta va uppadabhavo, tato amatasabhavatta cavanabhavo,
uppadanirodhabhavato ceva tadubhayaparicchinnaya thitiya ca abhavato na thitim na cutim na
upapattim vadami. Kevalam pana tam arupasabhavatta apaccayatta ca na katthaci patitthitanti
@Footnote: 1 Si. viddhamsaka  2 cha.Ma. paramagambhiram  3 cha.Ma. panditavedaniyam
@4 ka. yatha  5 Ma. na tadapahantipi
Appatittham. Tattha pavattabhavato pavattappatipakkhato ca appavattam. Arupasabhavattepi
vedanadayo viya kassacipi arammanassa analambanato upatthambhanirapekkhato ca
anarammanameva tam "ayatanan"ti vuttam nibbanam. Ayanca evasaddo appatitthameva
appavattamevati padadvayenapi yojetabbo. Esevanto dukkhassati yadidam
"appatitthan"tiadihi vacanehi vannitam thomitam yathavuttalakkhanam nibbanam,
eso eva sakalassa vattadukkhassa anto pariyosanam tadadhigame sati
sabbadukkhabhavato. Tasma "dukkhassa anto"ti ayameva tassa sabhavoti dasseti.
                       Pathamasuttavannana nitthita.
                          -------------



             The Pali Atthakatha in Roman Book 26 page 415-420. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=9272&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=9272&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=158              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=3977              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4247              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4247              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]