ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

page415.

8. Pāṭaligāmiyavagga 1. Paṭhamanibbānapaṭisaṃyuttasuttavaṇṇanā [71] Pāṭaligāmiyavaggassa paṭhame nibbānapaṭisaṃyuttāyāti amatadhātusannissitāya asaṅkhatāya dhātuyā pavedanavasena pavattāya. Dhammiyā kathāyāti dhammadesanāya. Sandassetīti sabhāvasarasalakkhaṇato nibbānaṃ dasseti. Samādapetīti tameva atthaṃ te bhikkhū gaṇhāpeti. Samuttejetīti tadatthaggahaṇe ussāhaṃ janento tejeti joteti. Sampahaṃsetīti nibbānaguṇehi sammadeva sabbappakārehi toseti. Atha vā sandassetīti "so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho"tiādinā 1- nayeneva sabbathā 2- tena tena pariyāyena tesaṃ tesaṃ ajjhāsayānurūpaṃ sammā dasseti. Samādapetīti "iminā ariyamaggena taṃ adhigantabban"ti adhigamapaṭipadāya saddhiṃ tattha bhikkhū ninnapoṇapabbhāre karonto sammā ādapeti gaṇhāpeti. Samuttejetīti etaṃ dukkaraṃ durabhisambhavanti "mā sammāpaṭipattiyaṃ pamādaṃ antarāvosānaṃ āpajjatha, upanissayasampannassa vīriyavato nayidaṃ dukkaraṃ, tasmā sīlavisuddhiādivisuddhipaṭipadāya uṭṭhahatha ghaṭayatha vāyamathā"ti 3- nibbānādhigamāya ussāheti, tattha vā cittaṃ vodapeti. Sampahaṃsetīti "madanimmadano pipāsavinayo ālayasamugghāto"ti, 4- rāgakkhayo dosakkhayo mohakkhayoti, 5- asaṅkhatanti, 6- amataṃ santantiādinā 7- ca anekapariyāyena 8- @Footnote: 1 vi.mahā. 4/7/7/, Ma.mū. 12/281/242, Ma.Ma. 13/337/319 2 Ma. sabbattha @3 cha.Ma. vāyameyyāthāti 4 aṅ. catukka. 21/34/39, khu.iti. 25/90/308 @5 saṃ.saḷā. 18/674/441 (syā), khu.iti. 25/44/266 @6 saṃ.saḷā. 18/674(366)/441 (syā) @7 Ma. padaṃ santanti, cha. amatañcasantanti, saṃ.saḷā. 18/751(409)/453 (syā) @8 Sī.,Ma. anekapariyāyena hi

--------------------------------------------------------------------------------------------- page416.

Nibbānānisaṃsappakāsanena tesaṃ bhikkhūnaṃ cittaṃ tosento hāsento sampahaṃseti samassāseti. Tedhāti bhikkhū aṭṭhiṃ katvāti "atthi kiñci ayaṃ no attho adhigantabbo"ti evaṃ sallakkhetvā tāya desanāya atthikā hutvā. Manasikatvāti citte ṭhapetvā anaññavihitā taṃ desanaṃ attano cittagatameva katvā. Sabbaṃ cetaso samannāharitvāti sabbena kārakacittena ādito paṭṭhāya yāva pariyosānā desanaṃ āvajjitvā, taggatameva ābhogaṃ katvāti attho. Atha vā sabbaṃ cetaso 1- samannāharitvāti sabbasmā cittato desanaṃ sammā anu anu āharitvā. Idaṃ vuttaṃ hoti:- desentassa yehi cittehi desanā katā, sabbasmā cittato pavattaṃ desanaṃ bahi gantuṃ adento sammā aviparītaṃ anu anu āharitvā attano cittasantānaṃ ānetvā 2- yathādesitadesitaṃ desanaṃ suṭṭhu upadhāretvā. Ohitasotāti avahitasotā, suṭṭhu ṭhapitasotā. Ohitasotāti vā avikkhittasotā. Tameva upalabbhamānopi 3- hi savane avikkhepo satisaṃvaro viya cakkhundriyādīsu 4- sotindriyepīti vattabbataṃ arahatīti. 4- Ettha ca "aṭṭhikatvā"tiādīhi catūhipi padehi padehi tesaṃ bhikkhūnaṃ tapparabhāvato savane ādaradīpanena sakkaccasavanaṃ dasseti, etamatthaṃ viditvāti etaṃ tesaṃ bhikkhūnaṃ tassā nibbānapaṭisaṃyuttāya dhammakathāya savane ādarakāritaṃ sabbākārato viditvā. Imaṃ udānanti imaṃ nibbānassa tabbidhuradhammadesanāmukhena paramatthato vijjamānabhāvavibhāvanaṃ udānaṃ udānesi. @Footnote: 1 Sī. sabbacetaso 2 cha.Ma. āharitvā @3 Sī. upalabhamānopi 4-4 cha.Ma. sotindriyepi vattumarahatīti

--------------------------------------------------------------------------------------------- page417.

Tattha atthīti vijjati, paramatthato upalabbhatīti attho. Bhikkhaveti tesaṃ bhikkhūnaṃ ālapanaṃ. Nanu ca udānaṃ nāma pītisomanassasamuṭṭhāpito vā dhammasaṃvegasamuṭṭhāpito vā dhammapaṭiggāhakanirapekkho udāhāro, tathā ceva ettakesu suttesu āgataṃ, idha kasmā bhagavā udānento te bhikkhū āmantesīti? tesaṃ bhikkhūnaṃ saññāpanatthaṃ. Nibbānapaṭisaṃyuttaṃ hi bhagavā tesaṃ bhikkhūnaṃ dhammaṃ desetvā nibbānaguṇānussaraṇena uppannapītisomanasso udānaṃ udānesi. Idha nibbānavajjo sabbo sabhāvadhammo paccayāyattavuttikova upalabbhati, na paccayanirapekkho. Ayampana nibbānadhammo katamapaccaye upalabbhatīti tesaṃ bhikkhūnaṃ cetoparivitakkamaññāya te ca saññāpetukāmo "atthi bhikkhave tadāyatanan"tiādimāha, na ekantatova te paṭiggāhake katvāti veditabbaṃ. Tadāyatananti taṃ kāraṇaṃ, dakāro padasandhikaro. Nibbānaṃ hi maggaphalañāṇādīnaṃ ārammaṇapaccayabhāvato rūpādīni viya cakkhuviññāṇādīnaṃ ārammaṇapaccayabhūtānīti kāraṇaṭṭhena "āyatanan"ti vuccati. Ettāvatā ca bhagavā tesaṃ bhikkhūnaṃ asaṅkhatāya dhātuyā paramatthato atthibhāvaṃ pavedesi. Tatrāyaṃ dhammanvayo:- idha saṅkhatadhammānaṃ vijjamānattā asaṅkhatāyapi dhātuyā bhavitabbaṃ tappaṭipakkhattā sabhāvadhammānaṃ. Yathā hi dukkhe vijjamāne tappaṭipakkhabhūtaṃ sukhampi vijjatiyeva, tathā uṇhe vijjamāne sītampi vijjati, pāpadhammesu vijjamānesu kalyāṇadhammāpi vijjanti eva. Vuttañhetaṃ:- "yathāpi dukkhe vijjante sukhaṃ nāmapi vijjati evaṃ bhave vijjamāne vibhavo icchitabbako. Yathāpi uṇhe vijjante aparaṃ vijjati sītalaṃ evaṃ tividhaggi vijjante nibbānaṃ icchitabbakaṃ. Yathāpi pāpe vijjante kalyāṇampi vijjati evameva jāti vijjante ajātimpi icchitabbakā"tiādi. 1- @Footnote: 1 khu. buddha. 33/10-12/448

--------------------------------------------------------------------------------------------- page418.

Apica nibbānassa paramatthato atthibhāvavicāraṇaṃ 1- parato āvibhavissati. Evaṃ bhagavā asaṅkhatāya dhātuyā paramatthato atthibhāvaṃ sammukhena dassetvā idāni tabbidhuradhammāpohanamukhenassa 2- sabhāvaṃ dassetuṃ "yattha neva paṭhavī na āpo"tiādimāha. Tattha yasmā nibbānaṃ sabbasaṅkhāravidhurasabhāvaṃ yathā saṅkhatadhammesu katthaci natthi, tathā tatthapi sabbe saṅkhatadhammā. Na hi saṅkhatāsaṅkhatadhammānaṃ samodhānaṃ sambhavati. Tatrāyaṃ atthavibhāvanā:- yattha yasmiṃ nibbāne yassaṃ asaṅkhatadhātuyaṃ neva kakkhaḷalakkhaṇā paṭhavīdhātu atthi, na paggharaṇalakkhaṇā āpodhātu, na uṇhalakkhaṇā tejodhātu, na vitthambhanalakkhaṇā vāyodhātu atthi. Iti cātumahābhūtābhāvavacanena yathā sabbassapi upādārūpassa abhāvo vutto hoti tannissitattā. Evaṃ anavasesato kāmarūpabhavassa tattha abhāvo vutto hoti tadāyattavuttibhāvato. Na hi mahābhūtanissayena vinā pañcavokārabhavo ekavokārabhavo vā sambhavatīti. Idāni arūpasabhāvattepi nibbānassa arūpabhavapariyāpannānaṃ dhammānaṃ tattha abhāvaṃ dassetuṃ "na ākāsānañcāyatanaṃ .pe. Na nevasaññānāsaññāyatanan"ti vuttaṃ. Tattha na ākāsānañcāyatananti saddhiṃ ārammaṇena kusalavipākakiriyabhedo tividhopi ākāsānañcāyatanacittuppādo natthīti attho. Sesesupi eseva nayo. Yadaggena ca nibbāne kāmalokādīnaṃ abhāvo hoti, tadaggena tattha idhalokaparalokānampi abhāvoti āha "na ayaṃ loko na paraloko"ti. Tassattho:- yvāyaṃ "itthattaṃ diṭṭhadhammo idhaloko"ti ca laddhavohāro khandhādiloko, yo ca "tato aññathā paro abhisamparāyo"ti ca laddhavohāro khandhādiloko, tadubhayampi tattha natthīti. Na ubho candimasūriyāti yasmā rūpagate sati tamo nāma siyā, tamassa ca vidhamanatthaṃ candimasūriyehi @Footnote: 1 Sī. atthibhāvavivaraṇaṃ 2 Sī...... dhammāmohamukhenassa

--------------------------------------------------------------------------------------------- page419.

Vattitabbaṃ. Sabbena sabbaṃ pana yattha rūpagatameva natthi kuto tattha tamo. Tamassa vā vidhamanā 1- candimasūriyā, tasmā candimā sūriyo cāti ubhopi tattha nibbāne natthīti attho. Iminā ālokasabhāvataṃyeva nibbānassa dasseti. Ettāvatā ca anabhisametāvīnaṃ bhikkhūnaṃ anādimatisaṃsāre supinantepi ananubhūtapubbaṃ paramatthagambhīraṃ 2- atiduddasaṃ saṇhasukhumaṃ atakkāvacaraṃ accantasantaṃ paccattavedanīyaṃ 3- atipaṇītaṃ amataṃ nibbānaṃ vibhāvento paṭhamaṃ tāva "atthi bhikkhave tadāyatanan"ti tassa atthibhāvā tesaṃ añāṇādīni apanetvā "yattha neva paṭhavī .pe. Na ubho candimasūriyā"ti tadaññadhammāpohanamukhena taṃ vibhāveti dhammarājā. Tena paṭhavīādisabbasaṅkhatadhammavidhurasabhāvā yā asaṅkhatā dhātu, taṃ nibbānanti dīpitaṃ hoti. Tenevāha "tatrāpāhaṃ bhikkhave neva āgatiṃ vadāmī"ti. Tattha tatrāti tasmiṃ. Apisaddo samuccaye. Ahaṃ bhikkhave yattha 4- saṅkhārappavatte kutoci kassaci āgatiṃ na vadāmi yathāpaccayaṃ tattha dhammamattassa uppajjanato. Evaṃ tasmimpi āyatane nibbāne kutoci āgatiṃ āgamanaṃ neva vadāmi āgantabbaṭṭhānatāya abhāvato. Na gatinti katthaci gamanaṃ na vadāmi gantabbaṭṭhānatāya abhāvato. Na hi tattha sattānaṃ ṭhapetvā ñāṇena ārammaṇakaraṇaṃ āgatigatiyo sambhavanti, nāpi ṭhiticutūpapattiyo vadāmi. "tadāpahan"ti 5- pāḷi. Tassattho:- tampi āyatanaṃ gāmantarato gāmantaraṃ viya anāgantabbatāya na āgati, na gantabbatāya na gati, paṭhavīpabbatādi viya apatiṭṭhānatāya na ṭhiti, apaccayattā vā uppādābhāvo, tato amatasabhāvattā cavanābhāvo, uppādanirodhābhāvato ceva tadubhayaparicchinnāya ṭhitiyā ca abhāvato na ṭhitiṃ na cutiṃ na upapattiṃ vadāmi. Kevalaṃ pana taṃ arūpasabhāvattā apaccayattā ca na katthaci patiṭṭhitanti @Footnote: 1 Sī. viddhaṃsakā 2 cha.Ma. paramagambhīraṃ 3 cha.Ma. paṇḍitavedanīyaṃ @4 ka. yathā 5 Ma. na tadāpahantipi

--------------------------------------------------------------------------------------------- page420.

Appatiṭṭhaṃ. Tattha pavattābhāvato pavattappaṭipakkhato ca appavattaṃ. Arūpasabhāvattepi vedanādayo viya kassacipi ārammaṇassa anālambanato upatthambhanirapekkhato ca anārammaṇameva taṃ "āyatanan"ti vuttaṃ nibbānaṃ. Ayañca evasaddo appatiṭṭhameva appavattamevāti padadvayenapi yojetabbo. Esevanto dukkhassāti yadidaṃ "appatiṭṭhan"tiādīhi vacanehi vaṇṇitaṃ thomitaṃ yathāvuttalakkhaṇaṃ nibbānaṃ, eso eva sakalassa vaṭṭadukkhassa anto pariyosānaṃ tadadhigame sati sabbadukkhābhāvato. Tasmā "dukkhassa anto"ti ayameva tassa sabhāvoti dasseti. Paṭhamasuttavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 26 page 415-420. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=9272&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=9272&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=158              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=3977              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4247              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4247              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]