ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                    3. Tatiyanibbānapaṭisaṃyuttasuttavaṇṇanā
    [73] Tatiye atha kho bhagavā etamatthaṃ viditvāti tadā kira bhagavatā
anekapariyāyena saṃsārassa ādīnavaṃ pakāsetvā sandassanādivasena
nibbānapaṭisaṃyuttāya dhammadesanāya katāya tesaṃ bhikkhūnaṃ etadahosi "ayaṃ saṃsāro bhagavatā
@Footnote: 1 vi. mahā. 4/7/7, Ma.mū. 12/281/242, Ma.Ma. 13/337/319

--------------------------------------------------------------------------------------------- page422.

Avijjādīhi kāraṇehi sahetuko pakāsito, nibbānassa pana tadupasamassa na kiñci kāraṇaṃ vuttaṃ, tayidaṃ ahetukaṃ, kathaṃ sacchikaṭṭhaparamatthena upalabbhatī"ti, atha bhagavā tesaṃ bhikkhūnaṃ etaṃ yathāvuttaṃ parivitakkasaṅkhātaṃ 1- atthaṃ viditvā. Imaṃ udānanti tesaṃ bhikkhūnaṃ vimatividhamanatthañceva idha samaṇabrāhmaṇānaṃ "nibbānaṃ nibbānanti vācāvatthumattameva, natthi hi paramatthato nibbānaṃ nāma anupalabbhamānasabhāvattā"ti lokāyatikādayo viya vippaṭipannānaṃ bahiddhā ca puthudiṭṭhigatikānaṃ micchāvādabhañjanatthañca imaṃ amatamahānibbānassa paramatthato atthibhāvadīpanaṃ udānaṃ udānesi. Tattha ajātaṃ abhūtaṃ akataṃ asaṅkhatanti sabbānipi padāni aññamaññavevacanāni. Atha vā vedanādayo viya hetupaccayasamavāyasaṅkhātāya kāraṇasāmaggiyā na jātaṃ na nibbattanti ajātaṃ, kāraṇena vinā, sayameva vā na bhūtaṃ na pātubhūtaṃ na uppannanti abhūtaṃ, evaṃ ajātattā abhūtattā ca yena kenaci kāraṇena na katanti akataṃ, jātabhūtakatasabhāvo ca nāmarūpānaṃ saṅkhatadhammānaṃ hoti, na asaṅkhatasabhāvassa nibbānassāti dassanatthaṃ asaṅkhatanti vuttaṃ. Paṭilomato vā samecca sambhūya paccayehi katanti saṅkhataṃ, tathā na saṅkhataṃ saṅkhatalakkhaṇarahitanti asaṅkhatanti. Evamanekehi kāraṇehi nibbattitabhāve paṭisiddhe "siyā nu kho ekeneva kāraṇena katan"ti āsaṅkāya "yena kenaci na katan"ti dassanatthaṃ "akatan"ti vuttaṃ. Evaṃ appaccayampi samānaṃ "sayameva nu kho idaṃ bhūtaṃ pātubhūtan"ti āsaṅkāya tannivattanatthaṃ "abhūtan"ti vuttaṃ. "ayañcetassa asaṅkhatākatābhūtabhāvo sabbena sabbaṃ ajātidhammattā"ti dassetuṃ "ajātan"ti vuttaṃ. Evametesaṃ catunnampi padānaṃ sātthakabhāvaṃ viditvā "tayidaṃ nibbānaṃ atthi @Footnote: 1 Ma. viparītakkasaṅkhātaṃ

--------------------------------------------------------------------------------------------- page423.

Bhikkhave"ti paramatthato nibbānassa atthibhāvo paveditoti 1- veditabbo. Ettha udānentena bhagavatā "bhikkhave"ti ālapane kāraṇaṃ heṭṭhā vuttanayeneva veditabbaṃ. Iti satthā "atthi bhikkhave ajātaṃ abhūtaṃ akataṃ asaṅkhatan"ti vatvā tattha hetuṃ dassento "no cetaṃ bhikkhave"tiādimāha. Tassāyaṃ saṅkhepattho:- bhikkhave yadi ajātādisabhāvā asaṅkhatā dhātu na abhavissa na siyā, idha loke jātādisabhāvassa rūpādikkhandhapañcakasaṅkhātassa saṅkhatassa nissaraṇaṃ anavasesavūpasamo na paññāyeyya na upalabbheyya na sambhaveyya. Nibbānaṃ hi ārammaṇaṃ katvā pavattamānā sammādiṭṭhiādayo ariyamaggadhammā anavasesakilese samucchindanti. Tenettha sabbassapi vaṭṭadukkhassa appavatti apagamo nissaraṇaṃ paññāyati. Evaṃ byatirekavasena nibbānassa atthibhāvaṃ dassetvā idāni anugamavasenapi 2- taṃ dassetuṃ "yasmā ca kho"tiādi vuttaṃ. Taṃ vuttatthameva. Ettha ca yasmā "appaccayā dhammā asaṅkhatā dhammā, 3- atthi bhikkhave tadāyatanaṃ, yattha neva paṭhavī, 4- idampi kho ṭhānaṃ duddasaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo, 5- asaṅkhatañca vo bhikkhave dhammaṃ desissāmi asaṅkhatagāminiñca paṭipadan"tiādīhi 6- anekehi suttapadehi, "atthi bhikkhave ajātan"ti imināpi ca suttena nibbānadhātuyā paramatthato sambhavo sabbalokaṃ anukampamānena sammāsambuddhena desito, tasmā yadipi tattha apaccakkhakārīnampi viññūnaṃ kaṅkhā vā vimati vā natthiyeva. Ye pana paraneyyabuddhino 7- puggalā, tesaṃ vimativinodanatthaṃ ayamettha adhippāyaniddhāraṇamukhena yuttivicāraṇā:- yathā? @Footnote: 1 cha.Ma. pakāsitoti 2 cha.Ma. anvayavasenapi @3 abhi. saṅ. 34/7,8,1454,1456/6,320 4 khu.u. 25/71/212 @5 vi.mahā. 4/7/7, Ma.mū. 12/281/242, Ma.Ma. 13/337/319 @6 saṃ.saḷā. 18/674 ādi/441 7 Ma. dassaneyyabuddhino

--------------------------------------------------------------------------------------------- page424.

Pariññeyyatāya sauttarānaṃ kāmānaṃ rūpādīnañca paṭipakkhabhūtaṃ tabbidhurasabhāvaṃ nissaraṇaṃ paññāyati, evaṃ taṃ sabhāvānaṃ 1- sabbesampi saṅkhatadhammānaṃ paṭipakkhabhūtena tabbidhurasabhāvena nissaraṇena bhavitabbaṃ. Yañcetaṃ nissaraṇaṃ, sā asaṅkhatā dhātu. Kiñci bhiyyo saṅkhatadhammārammaṇaṃ vipassanāñāṇaṃ api anulomañāṇaṃ kilese na samucchedavasena pajahituṃ sakkoti. Tathā sammutisaccārammaṇaṃ paṭhamajjhānādīsu ñāṇaṃ vikkhambhanavaseneva kilese pajahati, na samucchedavasena. Iti saṅkhatadhammārammaṇassa sammutisaccārammaṇassa ca ñāṇassa kilesānaṃ samucchedappahāne asamatthabhāvato tesaṃ samucchedappahānakarassa ariyamaggañāṇassa tadubhayaviparītasabhāvena ārammaṇena bhavitabbaṃ, sā asaṅkhatā dhātu. Tathā "atthi bhikkhave ajātaṃ abhūtaṃ akataṃ asaṅkhatan"ti idaṃ nibbānapadassa paramatthato atthibhāvajotakaṃ vacanaṃ aviparītatthaṃ bhagavatā bhāsitattā. Yaṃ hi bhagavatā bhāsitaṃ, taṃ aviparītatthaṃ paramatthaṃ yathātaṃ "sabbe saṅkhārā aniccā, sabbe saṅkhārā dukkhā, sabbe dhammā anattā"ti 2- tathā nibbānasaddo katthaci visaye yathābhūtaparamatthavisayo upacāramattavuttisabbhāvato seyyathāpi sīhasaddo. 3- Atha vā attheva paramatthato asaṅkhatā dhātu, itaraṃ vā tabbiparītavinimuttasabhāvattā seyyathāpi paṭhavīdhātu vedanāti evamādīhi nayehi yuttitopi 4- asaṅkhatāya dhātuyā paramatthato atthibhāvo veditabbo. Tatiyasuttavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 26 page 421-424. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=9428&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=9428&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=160              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4007              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4271              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4271              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]