ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                       6. Pāṭaligāmiyasuttavaṇṇanā
    [76] Chaṭṭhe magadhesūti magadharaṭṭhe. Mahatāti idhāpi guṇamahattenapi
aparicchinnasaṅkhyattā gaṇanamahattenapi mahatā bhikkhusaṃghena. Pāṭaligāmoti
evaṃnāmako magadharaṭṭhe eko gāmo. Tassa kira gāmassa māpanadivase
gāmaggahaṇaṭṭhāne 1- dve tayo pāṭalaṅkurā paṭhavito ubbhijjitvā nikkhamiṃsu.
Tena taṃ "pāṭaligāmo"tveva vohariṃsu. Tadavasarīti taṃ pāṭaligāmaṃ avasari anupāpuṇi.
Kadā pana bhagavā pāṭaligāmaṃ anupāpuṇi? heṭṭhā vuttanayena sāvatthiyaṃ
Dhammasenāpatino cetiyaṃ kārāpetvā tato nikkhamitvā rājagahe vasanto tattha
āyasmato mahāmoggallānassa ca cetiyaṃ kārāpetvā tato nikkhamitvā
ambalaṭṭhikāyaṃ vasitvā aturitacārikāvasena janapadacārikaṃ caranto tattha tattha
ekarattivāsena vasitvā lokaṃ anuggaṇhanto anukkamena pāṭaligāmaṃ anupāpuṇi.
    Pāṭaligāmiyāti pāṭaligāmavāsino upāsakā. Te kira bhagavato paṭhamadassanena
keci saraṇesu, keci sīlesu, keci saraṇesu ca sīlesu ca patiṭṭhitā. Tena vuttaṃ
"upāsakā"ti. Yena bhagavā tenupasaṅkamiṃsū"ti pāṭaligāme kira ajātasattuno
licchavirājūnañca manussā kālena kālaṃ gantvā gehasāmike gehato nīharitvā
māsampi aḍḍhamāsampi vasanti. Tena pāṭaligāmavāsino manussā niccupaddutā
"etesañceva āgatakāle vasanaṭṭhānaṃ bhavissatī"ti ekapasse issarānaṃ
bhaṇḍapaṭisāmanaṭṭhānaṃ, ekapasse vasanaṭṭhānaṃ, ekapasse āgantukānaṃ addhikamanussānaṃ,
ekapasse daliddānaṃ kapaṇamanussānaṃ, ekapasse gilānānaṃ vasanaṭṭhānaṃ
bhavissatīti sabbesaṃ aññamaññaṃ aghaṭṭetvā vasanappahonakaṃ nagaramajjhe mahatiṃ
sālaṃ kāresuṃ, tassā nāmaṃ āvasathāgāranti. Taṃdivasañca niṭṭhānaṃ agamāsi.
@Footnote: 1 Ma. gāmaṅgaṇaṭṭhāne
Te tattha gantvā hatthakammasudhākammacittakammādivasena supariniṭṭhitaṃ susajjitaṃ
devavimānasadisaṃ taṃ dvārakoṭṭhakato paṭṭhāya oloketvā idaṃ āvasathāgāraṃ
ativiya manoramaṃ sassirikaṃ, kena nu kho paṭhamaṃ paribhuttaṃ amhākaṃ dīgharattaṃ
hitāya sukhāya assā"ti cintesuṃ, tasmiṃyeva ca khaṇe "bhagavā taṃ gāmaṃ anuppatto"ti
assosuṃ. Tena te uppannapītisomanassā "amhehi bhagavā gantvāpi ānetabbo
siyā, so pana sayameva amhākaṃ vasanaṭṭhānaṃ sampatto, ajja mayaṃ bhagavantaṃ
idha vasāpetvā paṭhamaṃ paribhuñjāpessāma tathā bhikkhusaṃghaṃ, bhikkhusaṃghe āgate
tepiṭakaṃ buddhavacanaṃ āgatameva bhavissati, satthāraṃ maṅgalaṃ vadāpessāma, dhammaṃ
kathāpessāma. Iti tīhi ratanehi paribhutte pacchā amhākañca paresañca paribhogo
bhavissati, evaṃ no dīgharattaṃ hitāya sukhāya bhavissatī"ti sanniṭṭhānaṃ katvā
etadatthameva bhagavantaṃ upasaṅkamiṃsu. Tasmā evamāhaṃsu "adhivāsetu no bhante
bhagavā āvasathāgāran"ti.
    Yena āvasathāgāraṃ tenupasaṅkamiṃsūti kiñcāpi taṃ taṃ divasameva pariniṭṭhitattā
devavimānaṃ viya susajjitaṃ supaṭijaggitaṃ, buddhārahaṃ pana katvā na paññattaṃ,
"buddhā nāma araññajjhāsayā araññārāmā, antogāme vaseyyuṃ vā no vā,
tasmā bhagavato ruciṃ jānitvāva 1- paññāpessāmā"ti cintetvā te bhagavantaṃ
upasaṅkamiṃsu, idāni bhagavato ruciṃ jānitvā tathā paññāpetukāmā yenāvasathāgāraṃ
tenupasaṅkamiṃsu. Sabbasanthariṃ āvasathāgāraṃ santharitvāti yathā sabbameva santhataṃ
hoti, evaṃ taṃ santharitvā sabbapaṭhamaṃ tāva "gomayaṃ nāma sabbamaṅgalesu
vattatī"ti sudhāparikammakatampi bhūmiṃ allagomayena opuñjāpetvā parisukkhabhāvaṃ
ñatvā yathā akkantaṭṭhāne padaṃ na paññāyati, evaṃ catujjātiyagandhehi
limpetvā upari nānāvaṇṇakaṭasārake santharitvā tesaṃ upari mahāpiṭṭhikakojavādiṃ
@Footnote: 1 pa.sū. manaṃ jānitvā
Katvā hatthattharaṇādīhi nānāvaṇṇehi attharaṇehi santharitabbayuttakaṃ sabbokāsaṃ
santharāpesuṃ. Tena vuttaṃ "sabbasanthariṃ āvasathāgāraṃ santharitvā"ti.
    Āsanānaṃ hi majjhaṭṭhāne tāva maṅgalatthambhaṃ nissāya mahārahaṃ buddhāsanaṃ
paññāpetvā tattha yaṃ yaṃ mudukañca manoramañca paccattharaṇaṃ, taṃ taṃ paccattharitvā
ubhatolohitakaṃ manuññadassanaṃ upadhānaṃ upadahitvā upari suvaṇṇarajatatārakāvicittaṃ
vitānaṃ bandhitvā gandhadāmapupphadāmādīhi alaṅkaritvā samantā dvādasahatthe
ṭhāne pupphajālaṃ kāretvā tiṃsahatthamattaṭṭhānaṃ paṭasāṇiyā parikkhipāpetvā
pacchimabhittiṃ nissāya bhikkhusaṃghassa pallaṅkaapassayamañcapīṭhādīni paññāpetvā
upari setapaccattharaṇehi paccattharāpetvā sālāya pācīnapassaṃ attano
nisajjāyoggaṃ kāresuṃ. Taṃ sandhāya vuttaṃ "āsanāni paññāpetvā"ti.
    Udakamaṇikanti mahākucchikaṃ udakacāṭiṃ. Evaṃ bhagavā bhikkhusaṃgho ca yathāruciyā
hatthapāde dhovissanti, mukhaṃ vikkhālessantīti tesu tesu ṭhānesu maṇivaṇṇassa
udakassa pūretvā vāsatthāya nānāpupphāni ceva udakavāsacuṇṇāni ca pakkhipitvā
kadalipaṇṇehi pidahitvā patiṭṭhāpesuṃ. Tena vuttaṃ "udakamaṇikaṃ patiṭṭhāpetvā"ti.
    Telappadīpaṃ āropetvāti rajatasuvaṇṇādimayadaṇḍadīpikāsu
yodhakarūpavilāsakhacitarūpakādīnaṃ hatthe ṭhapitasuvaṇṇarajatādimayakapallikāsu telappadīpaṃ
jālayitvā. Yena bhagavā tenupasaṅkamiṃsūti ettha pana te pāṭaligāmiyā upāsakā na kevalaṃ
āvasathāgārameva, atha kho sakalasmimpi gāme vīthiyo sajjāpetvā 1- dhaje
ussāpetvā gehadvāresu puṇṇaghaṭe ca kadaliyo ca ṭhapāpetvā sakalagāmaṃ
dīpamālāhi vippakiṇṇatārakaṃ viya katvā "khīrapake dārake khīraṃ pāyetha,
daharakumāre lahuṃ lahuṃ bhojetvā sayāpetha, uccāsaddaṃ mā karittha, ajjekarattiṃ
satthā antogāme vasissati, buddhā nāma appasaddakāmā hontī"ti bheriṃ
carāpetvā sayaṃ daṇḍadīpikā ādāya yena bhagavā tenupasaṅkamiṃsu.
@Footnote: 1 Ma. sodhāpetvā
    Atha kho bhagavā nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṃghena yena
āvasathāgāraṃ tenupasaṅkamīti "yassadāni bhante bhagavā kālaṃ maññatī"ti evaṃ
kira tehi kāle ārocite bhagavā lākhārasena tintarattakoviḷārapupphavaṇṇaṃ
rattadupaṭṭaṃ kattariyā padumaṃ kantento viya, saṃvidhāya timaṇḍalaṃ paṭicchādento
nivāsetvā suvaṇṇapāmaṅgena padumakalāpaṃ parikkhipanto viya, vijjulatāsassirikaṃ
kāyabandhanaṃ bandhitvā rattakambalena gajakumbhaṃ pariyonandhento viya, ratanasatubbedhe
suvaṇṇagghike pavālajālaṃ khipamāno viya, mahati suvaṇṇacetiye rattakambalakañcukaṃ
paṭimuñcanto viya, gacchantaṃ puṇṇacandaṃ rattavalāhakena paṭicchādento
viya, kāñcanagirimatthake supakkalākhārasaṃ parisiñcanto viya, cittakūṭapabbatamatthakaṃ
vijjulatājālena parikkhipanto viya, sakalacakkavāḷasineruyugandharamahāpaṭhaviṃ
cāletvā gahitanigordhapallavasamānavaṇṇaṃ surattavarapaṃsukūlaṃ pārupitvā
vanagahanato nikkhantakesarasīho viya, samantato udayapabbatakūṭato
puṇṇacando  viya, bālasūriyo viya ca attanā nisinnacārumaṇḍapato nikkhami.
    Athassa kāyato meghamukhato vijjukalāpā 1- viya rasmiyo nikkhamitvā
suvaṇṇarasadhārāparisekapiñjarapattapupphaphalasākhāviṭape viya samantato rukkhe kariṃsu.
Tāvadeva attano attano pattacīvaramādāya mahābhikkhusaṃgho bhagavantaṃ parivāresi.
Te ca taṃ parivāretvā ṭhitā bhikkhū evarūpā ahesuṃ appicchā santuṭṭhā pavivittā
asaṃsaṭṭhā āraddhavīriyā vattāro vacanakkhamā codakā pāpagarahino sīlasampannā
samādhisampannā paññāsampannā vimuttisampannā vimuttiñāṇadassanasampannā.
Tehi parivuto bhagavā rattakambalaparikkhitto viya suvaṇṇakkhandho,
nakkhattaparivārito viya puṇṇacando, rattapadumavanasaṇḍamajjhagatā viya suvaṇṇanāvā,
pavāḷavedikaparikkhitto viya suvaṇṇapāsādo virocittha. Mahākassapappamukhā pana
@Footnote: 1 Ma. vijjulatā
Mahātherā meghavaṇṇaṃ paṃsukūlacīvaraṃ pārupitvā maṇivammavammitā viya mahānāgā
parivārayiṃsu vantarāgā bhinnakilesā vijaṭitajaṭā chinnabandhanā kule vā gaṇe
vā alaggā.
    Iti bhagavā sayaṃ vītarāgo vītarāgehi, vītadoso vītadosehi, vītamoho
vītamohehi, nittaṇho nittaṇhehi, nikkileso nikkilesehi, sayaṃ buddho
anubuddhehi parivārito pattaparivāritaṃ viya kesaraṃ, kesaraparivāritā viya kaṇṇikā,
aṭṭhanāgasahassaparivārito viya chaddanto nāgarājā, navutihaṃsasahassaparivārito
viya dhataraṭṭho haṃsarājā, senāṅgaparivārito viya cakkavattirājā, marugaṇaparivārito
viya sakko devarājā, brahmagaṇaparivārito viya hāritamahābrahmā, tārāgaṇaparivārito
viya puṇṇacando, anupamena buddhavesena aparimāṇena buddhavilāsena
pāṭaligāmagāminaṃ 1- maggaṃ paṭipajji.
    Athassa puratthimakāyato suvaṇṇavaṇṇā ghanabuddharasmiyo uṭṭhahitvā
asītihatthaṭṭhānaṃ aggahesuṃ, tathā pacchimakāyato dakkhiṇapassato vāmapassato
suvaṇṇavaṇṇā ghanabuddharasmiyo uṭṭhahitvā asītihatthaṭṭhānaṃ aggahesuṃ, upari
kesantato paṭṭhāya sabbakesāvaṭṭehi moragīvarājavaṇṇā asitā ghanabuddharasmiyo
uṭṭhahitvā gaganatale asītihatthaṭṭhānaṃ aggahesuṃ, heṭṭhā pādatalehi pavāḷavaṇṇā
rasmiyo uṭṭhahitvā ghanapaṭhaviyaṃ asītihatthaṭṭhānaṃ aggahesuṃ, dantato
akkhīnaṃ setaṭṭhānato, nakhānaṃ maṃsavimuttaṭṭhānato odātā ghanabuddharasmiyo
uṭṭhahitvā asītihatthaṭṭhānaṃ aggahesuṃ, rattapītavaṇṇānaṃ sambhinnaṭṭhānato
mañjeṭṭhavaṇṇā rasmiyo uṭṭhahitvā asītihatthaṭṭhānaṃ aggahesuṃ, sabbatthakameva
pabhassarā rasmiyo uṭṭhahiṃsu. Evaṃ samantā asītihatthamattaṭṭhānaṃ 2- chabbaṇṇā
buddharasmiyo vijjotamānā vipphandamānā vidhāvamānā kāñcanadaṇḍadīpikādīhi
@Footnote: 1 cha.Ma. pāṭaligāminaṃ  2 cha.Ma. asītihatthaṭṭhānaṃ
Niccharitvā ākāsaṃ pakkhandamānā mahāpadīpajālā viya, cātuddīpikamahāmeghato
nikkhantavijjulatā viya ca disodisaṃ pakkhandiṃsu. Yāhi sabbe disābhāgā
suvaṇṇacampakapupphehi vikiriyamānā viya, suvaṇṇaghaṭato suvaṇṇarasadhārāhi
āsiñciyamānā viya, pasāritasuvaṇṇapaṭaparikkhittā viya, verambhavātena samuddhatakiṃsuka-
kaṇikārakoviḷārapupphacuṇṇasamokiṇṇā viya, cīnapiṭṭhacuṇṇasamparirañjitā viya
ca virociṃsu.
    Bhagavatopi asītianubyañjanabyāmappabhāparikkhepasamujjalaṃ dvattiṃsamahāpurisa-
lakkhaṇapaṭimaṇḍitaṃ sarīraṃ abbhamahikādiupakkilesavimuttaṃ samujjalantatārakāvabhāsitaṃ
viya, gaganatalaṃ vikasitaṃ viya padumavanaṃ, sabbapāliphullo viya yojanasatiko pāricchattako,
paṭipāṭiyā ṭhapitānaṃ dvattiṃsacandānaṃ dvattiṃsasūriyānaṃ dvattiṃsacakkavattīnaṃ
dvattiṃsadevarājānaṃ dvattiṃsamahābrahmānaṃ siriyā siriṃ abhibhavamānaṃ viya
virocittha, yathātaṃ dasahi pāramīhi dasahi upapāramīhi dasahi paramatthapāramīhīti
sammadeva paripūritāhi samatiṃsapāramitāhi alaṅkataṃ kappasatasahassādhikāni cattāri
asaṅkhyeyyāni dinnena dānena rakkhitena sīlena katena kalyāṇakammena ekasmiṃ
attabhāve samosaritvā vipākaṃ dātuṃ okāsaṃ alabhamānena sambādhappattaṃ viya
nibbattitaṃ nāvāsahassabhaṇḍaṃ ekaṃ nāvaṃ āropanakālo viya, sakaṭasahassabhaṇḍaṃ
ekaṃ sakaṭaṃ āropanakālo viya, pañcavīsatiyā gaṅgānaṃ sambhinnamukhadvāre ekato
rāsibhūtakālo viya ahosi.
    Imāya buddhasiriyā obhāsamānassāpi bhagavato purato anekāni daṇḍadīpikāsahassāni
ukkhipiṃsu. Tathā pacchato vāmapasse dakkhiṇapasse jātikusumacampaka-
vanamālikārattuppalaniluppalabakulasindhuvārādipupphāni ceva nīlapītādivaṇṇasugandha-
cuṇṇāni ca cātuddīpikamahāmeghavissaṭṭhā salilavuṭṭhiyo viya vippakiriṃsu.
Pañcaṅgikatūriyanigghosā ca buddhadhammasaṃghaguṇapaṭisaṃyuttā thutighosā ca sabbadisā
Pūrayamānā mukhasambhāsā viya ahesuṃ. Devasupaṇṇanāgayakkhagandhabbamanussānaṃ
akkhīni amatapānaṃ viya labhiṃsu. Imasmiṃ pana ṭhāne ṭhatvā padasahassehi gamanavaṇṇaṃ
vattuṃ vaṭṭati. Tatridaṃ mukhamattaṃ:-
               "evaṃ sabbaṅgasampanno          kampayanto vasundharaṃ
                aheṭhayanto pāṇāni           yāti lokavināyako.
                Dakkhiṇaṃ paṭhamaṃ pādaṃ             uddharanto narāsabho
                gacchanto sirisampanno          sobhate dvipaduttamo.
                Gacchato buddhaseṭṭhassa          heṭṭhā pādatalaṃ mudu
                samaṃ samphusate bhūmiṃ             rajasānupalimpati.
                Ninnaṃ ṭhānaṃ unnamati           gacchante lokanāyake
                unnatañca samaṃ hoti            paṭhavī ca acetanā.
                Pāsāṇā sakkharā ceva         kathalā khāṇukaṇṭakā
                sabbe maggā vivajjanti          gacchante lokanāyake.
                Nātidūre uddharati             nāccāsanne ca nikkhipaṃ
                aghaṭṭayanto niyyāti           ubho jāṇū ca gopphake.
                Nātisīghaṃ pakkamati              sampannacaraṇo muni
                na cāpi saṇikaṃ yāti            gacchamāno samāhito.
                Uddhaṃ adho ca tiriyaṃ            disañca vidisaṃ tathā
                na pekkhamāno so yāti        yugamattaṃvapekkhati. 1-
                Nāgavikkantacāro so          gamane sobhate jino
                cāruṃ gacchati lokaggo          hāsayanto sadevake.
@Footnote: 1 Sī.,ka. yugamattamapekkhati
                Usabharājāva sobhanto          cārucārīva kesarī
                tosayanto bahū satte          gāmaṃ seṭṭho upāgamī"ti.
Vaṇṇakālo nāma kiresa. Evaṃvidhesu kālesu bhagavato sarīravaṇṇe vā guṇavaṇṇe
vā dhammakathikassa thāmoyeva pamāṇaṃ, cuṇṇiyapadehi gāthābandhehi yattakaṃ sakkoti,
tattakaṃ vattabbaṃ. "dukkathitan"ti vā "atitthena pakkhando"ti vā na vattabbo
aparimāṇavaṇṇā hi buddhā bhagavanto, tesaṃ buddhāpi anavasesato vaṇṇaṃ vattuṃ
asamatthā. Sakalampi hi kappaṃ vaṇṇentā pariyosāpetuṃ na sakkonti, pageva
itarā pajāti. Iminā sirivilāsena alaṅkatapaṭiyattaṃ pāṭaligāmaṃ pāvisi, pavisitvā
bhagavā pasannacittena janena pupphagandhadhūmavāsacuṇṇādīhi pūjiyamāno āvasathāgāraṃ
pāvisi. Tena vuttaṃ "atha kho bhagavā nivāsetvā pattacīvaramādāya saddhiṃ
bhikkhusaṃghena yena āvasathāgāraṃ tenupasaṅkamī"ti.
    Pāde pakkhāletvāti yadipi bhagavato pāde rajojallaṃ na upalimpati,
tesaṃ pana upāsakānaṃ kusalābhivuḍḍhiṃ ākaṅkhanto paresaṃ diṭṭhānugatiṃ
āpajjanatthañca bhagavā pāde pakkhāleti. Apica upādinnakasarīraṃ nāma sītaṃ
kātabbampi hotīti etadatthampi bhagavā nhānapādadhovanādīni karotiyeva.
Bhagavantaññeva purakkhatvāti bhagavantaṃ purato katvā. Tattha bhagavā bhikkhūnañceva
upāsakānañca majjhe nisinno gandhodakena nhāpetvā dukūlacumbaṭakena vodakaṃ
katvā jātihiṅgulakena majjitvā rattakambalapariveṭhite pīṭhe ṭhapitā
rattasuvaṇṇaghanapaṭimā viya ativirocittha.
    Ayaṃ panettha porāṇānaṃ vaṇṇabhaṇanamaggo:-
               "gantvāna maṇḍalamālaṃ          nāgavikkantacāraṇo
                obhāsayanto lokaggo        nisīdi varamāsane.
                   Tahiṃ nisinno naradammasārathi
                   devātidevo satapuññalakkhaṇo
                   buddhāsane majjhagato virocati
                   suvaṇṇanikkhaṃ viya paṇḍukambale.
                Nekkhaṃ jambonadasseva         nikkhittaṃ paṇḍukambale
                virocati vītamalo             maṇi verocano yathā.
                Mahāsālova samphullo         merurājāvalaṅkato 1-
                suvaṇṇayūpasaṅkāso            padumo kokanado yathā.
                Jalanto dīparukkhova           pabbatagge yathā sikhī
                devānaṃ pārichattova          sabbaphullo virocatī"ti.
    Pāṭaligāmike upāsake āmantesīti yasmā tesu upāsakesu bahū janā
sīlesu patiṭṭhitā, tasmā paṭhamaṃ tāva sīlavipattiyā ādīnavaṃ pakāsetvā pacchā
sīlasampadāya ānisaṃsaṃ dassetuṃ "pañcime gahapatayo"tiādinā dhammadesanatthaṃ
āmantesi.
    Tattha dussīloti nissīlo. Sīlavipannoti vipannasīlo, bhinnasaṃvaro. Ettha
ca "dussīloti padena puggalassa sīlābhāvo vutto. So panassa sīlābhāvo duvidho
asamādānena vā samādinnassa bhedena vāti. Tesu purimo na tathā sāvajjo,
yathā dutiyo sāvajjataro. Yathādhippetādīnavanimittaṃ sīlābhāvaṃ puggalādhiṭṭhānāya
desanāya dassetuṃ "sīlavipanno"ti vuttaṃ. Tena "dussīlo"ti padassa atthaṃ
dasseti. Pamādādhikaraṇanti pamādakāraṇā. Idañca suttaṃ gahaṭṭhānaṃ vasena āgataṃ,
pabbajitānampi pana labbhateva. Gahaṭṭho hi yena sippuṭṭhānena jīvikaṃ kappeti
@Footnote: 1 Ma. dumarājāvalaṅkato
Yadi kasiyā yadi vāṇijjāya yadi gorakkhena, pāṇātipātādivasena pamatto taṃ
taṃ yathākālaṃ sampādetuṃ na sakkoti, athassa kammaṃ vinassati. Māghātakāle
pana pāṇātipātādīni karonto daṇḍavasena mahatiṃ bhogajāniṃ nigacchati.
Pabbajito dussīlo pamādakāraṇā sīlato buddhavacanato sattaariyadhanato ca jāniṃ
nigacchati.
    Pāpako kittisaddoti gahaṭṭhassa "asuko asukakule jāto dussīlo pāpadhammo
pariccattaidhalokaparaloko salākabhattampi na detī"ti catupparisamajjhe 1- pāpako
kittisaddo abbhuggacchati. Pabbajitassa "asuko nāma thero satthusāsane
pabbajitvā nāsakkhi sīlāni rakkhituṃ, na buddhavacanaṃ gahetuṃ, vejjakammādīhi
jīvati, chahi agāravehi samannāgato"ti evaṃ pāpako kittisaddo abbhuggacchati.
    Avisāradoti gahaṭṭho tāva avassaṃ bahūnaṃ sannipātaṭṭhāne "koci mama
kammaṃ jānissati, atha maṃ nindissati, rājakulassa vā dassessatī"ti sabhayo
upasaṅkamati, maṅkubhūto pattakkhandho adhomukho nisīdati, visārado hutvā kathetuṃ
na sakkoti. Pabbajitopi "bahubhikkhusaṃghe sannipatite "avassaṃ koci mama kammaṃ
jānissati, atha me uposathampi pavāraṇampi ṭhapetvā sāmaññato cāvetvā
nikkaḍḍhissatī"ti sabhayo upasaṅkamati, visārado hutvā kathetuṃ na sakkoti.
Ekacco pana dussīlopi samāno susīlo viya 2- carati, sopi ajjhāsayena maṅku
hotiyeva.
    Sammuḷho kālaṃ karotīti dussīlassa hi maraṇamañce nipannassa dussīlyakammāni
samādāya pavattitaṭṭhānāni āpāthaṃ āgacchanti. So ummīletvā
idhalokaṃ, nimīletvā paralokaṃ passati. Tassa cattāro apāyā kammānurūpaṃ
upaṭṭhahanti, sattisatena pahariyamāno viya aggijālābhighātena jhāyamāno viya
@Footnote: 1 cha.Ma. parisamajjhe 2 Sī. susīlo appicchako viya, adussīlo viya, su.vi. 2/149/140
Ca hoti, so "vāretha vārethā"ti viravantova marati. Tena vuttaṃ "sammūḷho kālaṃ
karotī"ti.
    Kāyassa bhedāti upādinnakkhandhapariccāgā. Parammaraṇāti tadanantaraṃ
abhinibbattakkhandhaggahaṇā. Atha vā kāyassa bhedāti jīvitindriyassa upacchedā.
Parammaraṇāti cutito uddhaṃ. Apāyantiādi sabbaṃ nirayavevacanaṃ. Nirayo hi
saggamokkhahetubhūtā puññasaṅkhātā ayā apetattā, sukhānaṃ vā ayassa,
āgamanassa vā abhāvā apāyo. Dukkhassa gati paṭisaraṇanti duggati,
dosabahulatāya vā duṭṭhena kammunā nibbattā gatīti duggati. Vivasā nipatanti
ettha dukkaṭakammakārinoti 1- vinipāto, vinassantā vā ettha nipatanti
sambhijjamānaṅgapaccaṅgāti vinipāto. Natthi ettha assādasaññito ayoti nirayo.
    Atha vā apāyaggahaṇena tiracchānayoniṃ dīpeti. Tiracchānayoni hi apāyo
sugatito apetattā, na duggatimahesakkhānaṃ nāgarājādīnaṃ  sambhavato. Duggatiggahaṇena
pettivisayaṃ dīpeti. So hi apāyo ceva duggati ca sugatito apetattā, dukkhassa
ca gatibhūtattā, na tu vinipāto asurasadisaṃ avinipatitattā. 2- Petamahiddhikānaṃ
hi vimānānipi nibbattanti. 2- Vinipātaggahaṇena asurakāyaṃ dīpeti. So hi
yathāvuttenaṭṭhena "apāyo "ceva "duggati "ca sabbasampattisamussayehi vinipatitattā
"vinipāto"ti ca vuccati niriyaggahaṇena avīciādikaṃ anekappakāraṃ nirayameva
dīpeti. Upapajjatīti nibbattati.
    Ānisaṃsakathā vuttavipariyāyena veditabbā. Ayaṃ pana viseso:- sīlavāti
samādānavasena sīlavā. Sīlasampannoti parisuddhaṃ paripuṇṇañca katvā sīlassa
samādānena sīlasampanno. Bhogakkhandhanti bhogarāsiṃ. Sugatiṃ saggaṃ lokanti ettha
@Footnote: 1 cha.Ma. dukkatakārinoti  2-2 cha.Ma. petamahiddhikānampi vijjamānattā
Sugatiggaṇena manussagatipi saṅgayhati, saggaggahaṇena devagati eva. Tattha sundarā
gatīti sugati, rūpādīhi visayehi suṭṭhu aggoti saggo, so sabbopi
lujjanapalujjanaṭṭhena lokoti.
    Pāṭaligāmiye upāsake bahudeva rattiṃ dhammiyā kathāyāti aññāyapi
pāḷimuttāya dhammakathāya ceva āvasathānumodanakathāya ca. Tadā hi bhagavā yasmā
ajātasattunā tattha pāṭaliputtanagaraṃ māpentena aññesu gāmanigamajanapadarājadhānīsu
ye sīlācārasampannā kuṭumbikā, te ānetvā dhanadhaññagharavatthukhettavatthādīni
ceva parihārañca dāpetvā nivesiyanti. Tasmā pāṭaligāmiyā upāsakā
ānisaṃsadassāvitāya visesato sīlagarukā sabbaguṇānañca sīlassa adhiṭṭhānabhāvato
tesaṃ paṭhamaṃ sīlānisaṃse pakāsetvā tato paraṃ ākāsagaṅgaṃ otārento viya,
paṭhavojaṃ ākaḍḍhanto viya mahājambuṃ matthake gahetvā cālento viya,
yojanikamadhukaṇḍaṃ cakkayantena pīḷetvā madhuraṃ pāyamāno viya pāṭaligāmikānaṃ
upāsakānaṃ hitasukhāvahaṃ pakiṇṇakakathaṃ kathento "āvāsadānaṃ nāmetaṃ gahapatayo
mahantaṃ puññaṃ, tumhākaṃ āvāso mayā paribhutto, bhikkhusaṃghena ca paribhutto,
mayā ca bhikkhusaṃghena ca paribhuttena pana dhammaratanenapi paribhuttoyeva hoti.
Evaṃ tīhi ratanehi paribhutte aparimeyyo ca vipāko, apica āvāsadānasmiṃ
dinne sabbadānaṃ ninnameva hoti, bhūmaṭṭhakapaṇṇasālāya vā sākhāmaṇḍapassa
vā saṃghaṃ uddissa katassa ānisaṃso paricchindituṃ na sakkā. Āvāsadānānubhāvena
hi bhave nibbattamānassapi sampīḷitagabbhavāso nāma na hoti, dvādasahattho
ovarako viyassa mātukucchi asambādhova hotī"ti evaṃ nānānayehi vicittaṃ bahuṃ
dhammakathaṃ kathetvā:-
               "sītaṃ uṇhaṃ paṭihanti         tato vāḷamigāni ca
                siriṃpe 1- ca makase       sisire cāpi vuṭṭhiyo.
@Footnote: 1 cha.Ma. sarīsape
                Tato vātātapo ghoro      sañjāto paṭihaññati
                leṇatthañca sukhatthañca        jhāyituñca vipassituṃ.
                Vihāradānaṃ saṃghassa          aggaṃ buddhena vaṇṇitaṃ
                tasmā hi paṇḍito poso     sampassaṃ atthamattano.
                Vihāre kāraye ramme      vāsayettha bahussute
                tesaṃ annañca pānañca       vatthasenāsanāni ca.
                Dadeyya ujubhūtesu          vippasannena cetasā
                te tassa dhammaṃ desenti     sabbadukkhāpanūdanaṃ
                yaṃ so dhammamidhaññāya        parinibbātyanāsavoti 1-
evaṃ ayampi āvāsadāne ānisaṃso"ti bahudeva rattiṃ atirekataraṃ diyaḍḍhayāmaṃ
āvāsadānānisaṃsakathaṃ kathesi. Tattha imā gāthā tāva saṅgahaṃ āruḷhā,
pakiṇṇakadhammadesanā pana saṅgahaṃ nārohati. Sandassetvātiādīni vuttatthāneva.
    Abhikkantāti atikkantā dve yāmā gatā. Yassadāni kālaṃ maññathāti
yassa gamanassa tumhe kālaṃ maññatha, gamanakālo tumhākaṃ, gacchathāti vuttaṃ hoti.
Kasmā pana bhagavā te uyyojesīti? anukampāya. Tiyāmarattiṃ hi tattha nisīditvā
Vītināmentānaṃ tesaṃ sarīre ābādho uppajjeyyāti, bhikkhusaṃghepi ca
vippabhātasayananisajjāya okāso laddhuṃ vaṭṭati, iti ubhayānukampāya uyyojesīti.
Suññāgāranti pāṭiyekkaṃ suññāgāraṃ nāma tattha natthi. Te kira gahapatayo
tasseva āvasathāgārassa ekapasse paṭasāṇiyā parikkhipāpetvā kappiyamañcaṃ
paññāpetvā tattha kappiyapaccattharaṇaṃ attharitvā upari
@Footnote: 1 vi.cūḷa. 7/295/61, pa.sū. 3
Suvaṇṇarajatatārakāgandhamālādipaṭimaṇḍitaṃ vitānaṃ bandhitvā 1- gandhatelapadīpaṃ āropayiṃsu
1- "appevanāma satthā dhammāsanato vuṭṭhāya thokaṃ vissamitukāmo idha nipajjeyya,
evaṃ no idaṃ āvasathāgāraṃ bhagavatā catūhi iriyāpathehi paribhuttaṃ dīgharattaṃ hitāya sukhāya
bhavissatī"ti. Satthāpi tadeva sandhāya tattha saṅghāṭiṃ paññāpetvā sīhaseyyaṃ
kappesi. Taṃ sandhāya vuttaṃ "suññāgāraṃ pāvisī"ti. Tattha pādadhovanaṭṭhānato
paṭṭhāya yāva dhammāsanā agamāsi, etthake ṭhāne gamanaṃ nipphannaṃ. Dhammāsanaṃ
patvā thokaṃ aṭṭhāsi, idaṃ tattha ṭhānaṃ. Bhagavā dve yāme dhammāsane nisīdi,
ettake ṭhāne nisajjā nipphannā. Upāsake uyyojetvā dhammāsanato oruyha
yathāvuttaṭṭhāne sīhaseyyaṃ kappesi. Evaṃ taṃ ṭhānaṃ bhagavatā catūhi iriyāpathehi
paribhuttaṃ ahosīti.
    Sunīdhavassakārāti sunidho ca vassakāro ca dve brāhmaṇā. Magadhamahāmattāti
magadharañño mahāamaccā, magadharaṭṭhe vā mahāmattā. Mahatiyā issariyamattāya
samannāgatāti mahāmattā. Pāṭaligāme nagaraṃ māpentīti pāṭaligāmasaṅkhāte bhūmippadese
nagaraṃ māpenti. Vajjīnaṃ paṭibāhāyāti licchavirājūnaṃ āyamukhappacchindanatthaṃ.
Sahassasahassevāti ekekavaggavasena sahassaṃ sahassaṃ hutvā. Vatthūnīti
gharavatthūni. Cittāni namanti nivesanāni māpetunti rañño rājamahāmattānañca
nivesanāni māpetuṃ vatthuvijjāpāṭhakānaṃ cittāni namanti. Te kira attano
sippānubhāvena heṭṭhāpaṭhaviyaṃ tiṃsahatthamatte ṭhāne "idha nāgaggāho idha
yakkhaggāho idha bhūtaggāho idha pāsāṇo vā khāṇuko vā atthī"ti jānanti.
Te tadā sippaṃ jappetvā devatāhi saddhiṃ sammantayamānā viya māpenti.
    Atha vā tesaṃ sarīre devatā adhimuñcitvā tattha tattha nivesanāni māpetuṃ
cittaṃ nāmanti. Tā catūsu koṇesu khāṇuke koṭṭetvā vatthumhi gahitamatte
@Footnote: 1-1 cha.Ma. telapadīpaṃ āropesuṃ
Paṭivigacchanti. Saddhakulānaṃ saddhā devatā tathā karonti, assaddhakulānaṃ
assaddhā devatā. Kiṃkāraṇā? saddhānaṃ hi evaṃ hoti "idha manussā nivesanaṃ
māpentā paṭhamaṃ bhikkhusaṃghaṃ nisīdāpetvā maṅgalaṃ vadāpessanti, atha mayaṃ
sīlavantānaṃ dassanaṃ dhammakathaṃ pañhavissajjanaṃ anumodanaṃ sotuṃ labhissāma, manussā
ca dānaṃ datvā amhākaṃ pattiṃ dassantī"ti. Assaddhadevatānampi "attano
icchānurūpaṃ tesaṃ paṭipattiṃ passituṃ, kathañca sotuṃ labhissāmā"ti tathā karonti.
    Tāvatiṃsehīti yathā hi ekasmiṃ kule ekaṃ paṇḍitamanussaṃ, ekasmiṃ ca
vihāre ekaṃ bahussutaṃ bhikkhuṃ upādāya "asukakule manussā paṇḍitā, asukavihāre
bhikkhū bahussutā"ti saddo abbhuggacchati, evameva sakkaṃ devarājānaṃ, vissukammañca
devaputtaṃ upādāya "tāvatiṃsā paṇḍitā"ti saddo abbhuggato. Tenāha
"tāvatiṃsehī"ti. Seyyathāpītiādinā devehi tāvatiṃsehi saddhiṃ mantetvā viya
sunīdhavassakārā nagaraṃ māpentīti dasseti.
    Yāvatā ānanda ariyaṃ āyatananti yattakaṃ ariyamanussānaṃ osaraṇaṭṭhānaṃ
nāma atthi. Yāvatā vaṇippathoti yattakaṃ vāṇijānaṃ āhaṭabhaṇḍassa rāsivasena
kayavikkayaṭṭhānaṃ nāma, vāṇijānaṃ vasanaṭṭhānaṃ vā atthi. Idaṃ agganagaranti tesaṃ
ariyāyatanavaṇippathānaṃ idaṃ nagaraṃ aggaṃ bhavissati jeṭṭhakaṃ pāmokkhaṃ. Puṭabhedananti
bhaṇḍapuṭabhedanaṭṭhānaṃ, bhaṇḍabhaṇḍikānaṃ 1- mocanaṭṭhānanti vuttaṃ hoti.
Sakalajambudīpe aladdhabhaṇḍampi hi idheva labhissanti, aññattha vikkayaṃ agacchantāpi
idheva vikkayaṃ gacchissanti, tasmā idheva puṭaṃ bhindissantīti attho. Āyānampi
hi catūsu dvāresu cattāri, sabhāyaṃ ekanti evaṃ divase divase pañcasatasahassāni
tattha uṭṭhahissanti. Tāni sabhāvāni āyānīti dasseti.
@Footnote: 1 Ma. bhaṇḍagaṇṭhikānaṃ
    Aggito vātiādīsu samuccayattho vāsaddo, agginā ca udakena ca
mithubhedena ca nassissatīti attho. Tassa hi eko koṭṭhāso agginā nassissati,
nibbāpetumpi 1- na sakkhissanti, ekaṃ koṭṭhāsaṃ gaṅgā gahetvā gamissati, eko
iminā akathitaṃ amussa, amunā akathitaṃ imassa vadantānaṃ pisuṇāvācānaṃ vasena
bhinnānaṃ manussānaṃ aññamaññabhedena vinassissati. Evaṃ vatvā bhagavā
paccūsakāle gaṅgātīraṃ gantvā katamukhadhovano bhikkhācāravelaṃ 2- āgamayamāno
nisīdi. Sunīdhavassakārāpi "amhākaṃ rājā samaṇassa gotamassa upaṭṭhāko, so
amhe upagate pucchissati `satthā kira pāṭaligāmaṃ agamāsi, kiṃ tassa santikaṃ
upasaṅkamittha, na upasaṅkamitthā'ti. `upasaṅkamimhā'ti Ca vutte `nimantayittha, na
nimantayitthā'ti pucchissati.' na nimantayimhā'ti ca vutte amhākaṃ dosaṃ
āropetvā niggaṇhissati, idañcāpi mayaṃ akataṭṭhāne nagaraṃ māpema, samaṇassa
kho pana gotamassa gatagataṭṭhāne kāḷakaṇṇisattā paṭikkamanti, taṃ mayaṃ
nagaramaṅgalaṃ vācāpessāmā"ti cintetvā satthāraṃ upasaṅkamitvā nimantayiṃsu. Tena
vuttaṃ "atha kho sunīdhavassakārā"tiādi.
    Pubbaṇhasamayanti pubbaṇhe kāle. Navāsetvāti gāmapavesananīhārena
nivāsanaṃ nivāsetvā kāyabandhanaṃ bandhitvā. Pattacīvaramādāyāti cīvaraṃ pārupitvā
pattaṃ hatthena gahetvā.
    Sīlavantetthāti sīlavanto ettha attano vasanaṭṭhāne. Saññateti
kāyavācācittehi saññate. Tāsaṃ dakkhiṇamādiseti saṃghassa dinne cattāro paccaye
tāsaṃ gharadevatānaṃ ādiseyya, 3- pattiṃ dadeyya. Pūjitā pūjayantīti "ime manussā
amhākaṃ ñātakāpi na honti, evampi no pattiṃ dentī"ti ārakkhaṃ susaṃvihitaṃ
@Footnote: 1 cha.Ma. pisaddo na dissati
@2 ka. bhikkhācārakālaṃ  3 Sī. ādissa
Karonti suṭṭhu ārakkhaṃ karonti. Mānitā mānayantīti kālānukālaṃ 1- balikammakaraṇena
mānitā "ete manussā amhākaṃ ñātakāpi na honti, tathāpi catupañcachamāsantaraṃ
no balikammaṃ karontī"ti mānenti uppannaparissayaṃ haranti. 2- Tato nanti
tato taṃ paṇḍitajātikaṃ purisaṃ. Orasanti ure ṭhapetvā saṃvaḍḍhitaṃ, 3- yathā mātā
orasaṃ puttaṃ anukampati, uppannaparissayaharaṇatthamevassa yathā vāyamati, evaṃ
anukampantīti attho. Bhadrāni passatīti sundarāni passati.
    Anumoditvāti tehi tadā pasutpuññassa anumodanavasena tesaṃ dhammakathaṃ
katvā. Sunīdhavassakārāpi "yā tattha devatā āsuṃ, tāsaṃ dakkhiṇamādise"ti
bhagavato vacanaṃ sutvā devatānaṃ pattiṃ adaṃsu. Taṃ gotamadvāraṃ nāma ahosīti
tassa nagarassa yena dvārena bhagavā nikkhami, taṃ gotamadvāraṃ nāma ahosi.
Gaṅgāya pana uttaraṇatthaṃ anotiṇṇattā 4- gotamatitthaṃ nāma nāhosi. 5- Pūrāti
puṇṇā. Samatittikāti taṭasamaṃ udakassa tittā bharitā. Kākapeyyāti tīre
ṭhitakākehi pātuṃ sakkuṇeyyaudakā. Dvīhipi padehi ubhatokūle jalaparipuṇṇabhāvameva 6-
dasseti. Uḷumpanti pāragamanatthāya dārūni saṅghāṭetvā āṇiyo koṭṭetvā
kataṃ. Kullanti veḷudaṇḍādike 7- valliādīhi bandhitvā kataṃ.
    Etamatthaṃ viditvāti etaṃ mahājanassa gaṅgodakamattatassapi kevalaṃ tarituṃ
asamatthataṃ, attano pana bhikkhusaṃghassa ca atigambhīravitthataṃ saṃsāramahaṇṇavaṃ
taritvā ṭhitabhāvañca sabbākārato viditvā tadatthaparidīpanaṃ imaṃ adānaṃ udānesi.
    Tattha aṇṇavanti sabbantimena paricchedena yojanamattaṃ gambhīrassa ca
vitthatassa ca udakaṭṭhānassa etaṃ adhivacanaṃ. Saranti saritvā gamanato idha nadī
@Footnote: 1 Sī. kālena kālaṃ
@2 Sī.,Ma. uppannaparissayā pālenti. su.vi. 2/153/143  3 cha.Ma. vaḍḍhitaṃ
@4 Sī. otiṇṇaṭṭhānaṃ  5 Sī. ahosi
@6 cha.Ma. ubhatokūlasamaṃ paripuṇṇabhāvameva  7 Sī. veḷunaḷādike
Adhippetā. Idaṃ vuttaṃ hoti:- ye gambhīravitthataṃ saṃsāraṇṇavaṃ taṇhāsaritañca
taranti, te ariyamaggasaṅkhātaṃ setuṃ katvāna visajja pallalāni anāmasitvāva
udakabharitāni ninnaṭṭhānāni, ayampana idaṃ appamattakaṃ udakaṃ taritukāmo
kullañhi jano pabandhati kullaṃ bandhituṃ āyāsaṃ āpajjati. Tiṇṇā medhāvino
janāti ariyamaggañāṇasaṅkhātāya medhāya samannāgatattā medhāvino buddhā ca
buddhasāvakā ca vinā eva kullena tiṇṇā paratīre patiṭṭhitāti.
                       Chaṭṭhasuttavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 26 page 435-452. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=9729              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=9729              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=169              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4145              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4437              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4437              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]