ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                         2. Dosasuttavaṇṇanā
      [2] Vuttaṃ hetaṃ .pe. Dosanti dutiyasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā.
Yathā ettha, evaṃ ito paresupi sabbattha apubbapadavaṇṇanaṃyeva karissāma.
Yasmā idaṃ suttaṃ dosabahulānaṃ puggalānaṃ ajjhāsayaṃ oloketvā dosavūpasamanatthaṃ
desitaṃ, tasmā "dosaṃ bhikkhave ekadhammaṃ pajahathāti āgataṃ. Tattha dosanti

--------------------------------------------------------------------------------------------- page51.

"anatthaṃ me acarīti āghāto jāyatī"tiādinā 1- nayena sutte vuttānaṃ navannaṃ, "atthaṃ me nācarī"tiādīnañca tappaṭipakkhato siddhānaṃ navanmevāti aṭṭhārasannaṃ khāṇukaṇṭakādinā aṭṭhānena saddhiṃ ekūnavīsatiyā aññatarāghātavatthusambhavaṃ āghātaṃ. So hi dussanti tena, sayaṃ vā dussati, dussanamattameva vā tanti dosoti vuccati. So caṇḍikkalakkhaṇo pahaṭāsīviso viya, visappanaraso visanipāto viya, attano nissayadahanaraso vā dāvaggi viya, dussanapaccupaṭṭhāno laddhokāso viya sapatto, yathāvuttaāghātavatthupadaṭṭhāno visasaṃsaṭṭhapūtimuttaṃ viya daṭṭhabbo. Pajahathāti samucchindatha. Tattha ye ime:- "pañcime bhikkhave āghātapaṭivinayā, yattha bhikkhuno uppanno āghāto sabbaso paṭivinetabbo. Katame pañca, yasmiṃ bhikkhave puggale āghāto jāyetha, mettā tasmiṃ puggale bhāvetabbā .pe. Karuṇā .pe. Upekkhā, asatiamanasikāro tasmiṃ puggale āpajjitabbo, evaṃ tasmiṃ puggale āghāto paṭivinetabbo. Yasmiṃ bhikkhave puggale āghāto jāyetha, kammassakatā tasmiṃ puggale adhiṭṭhātabbā kammassako ayamāyasmā kammadāyādo .pe. Bhavissatī"ti. 2- Evaṃ pañca āghātappaṭivinayā vuttā eva. "pañcime āvuso āghātapaṭivinayā, yattha bhikkhuno uppanno āghāto sabbaso paṭivinetabbo. Katame pañca, idhāvuso ekacco puggalo aparisuddhakāyasamācāro hoti parisuddhavacīsamācāro, evarūpepi āvuso puggale āghāto paṭivinetabbo"ti 3- @Footnote: 1 abhi.vi. 35/960/474 2 aṅ.pañcaka. 22/161/207 @3 aṅ.pañcaka. 22/162/207-208

--------------------------------------------------------------------------------------------- page52.

Evamādināpi nayena pañca āghātapaṭivinayā vuttā, tesu yena kenaci āghātapaṭivinayavidhinā paccavekkhitvā. Apica yo:- "ubhatodaṇḍakena cepi bhikkhave kakacena corā ocarakā aṅgamaṅgāni okanteyyuṃ, tatrāpi yo mano padūseyya, na me so tena sāsanakaro"ti 1- satthu ovādo. Tasseva tena pāpiyo yo kuddhaṃ paṭikujjhati kuddhaṃ appaṭikujjhanto saṅgāmaṃ jeti dujjayaṃ. Ubhinnamatthaṃ carati attano ca parassa ca paraṃ saṅkupitaṃ ñatvā yo sato upasammati. 2- "sattime bhikkhave dhammā sapattakantā sapattakaraṇā kodhanaṃ āgacchanti itthiṃ vā purisaṃ vā. Katame satta, idha bhikkhave sapatto sapattassa evaṃ icchati `aho vatāyaṃ dubbaṇṇo assā'ti. Taṃ kissa hetu, na bhikkhave sapatto sapattassa vaṇṇavatāya nandati. Kodhanoyaṃ bhikkhave purisapuggalo kodhābhibhūto kodhapareto kiñcāpi so hoti sunhāto suvilitto kappitakesamassu odātavatthavasano, atha kho so dubbaṇṇova hoti kodhābhibhūto. Ayaṃ bhikkhave paṭhamo dhammo sapattakanto sapattakaraṇo kodhanamāgacchati itthiṃ vā purisaṃ vā. Puna caparaṃ bhikkhave sapatto sapattassa evaṃ icchati `aho vatāyaṃ dukkhaṃ sayeyyā'ti .pe. Na pacurattho assāti .pe. Na bhogavā assāti .pe. Na yasavā assāti .pe. Na mittavā assāti .pe. Kāyassa bhedā paraṃ maraṇā apayaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyyāti. Taṃ kissa hetu, na bhikkhave sapatto sapattassa @Footnote: 1 Ma.mū. 12/232/195 2 saṃ.sa. 15/188/195

--------------------------------------------------------------------------------------------- page53.

Sugatigamanena nandati. Kodhanoyaṃ bhikkhave purisapuggalo kodhābhibhūto kodhapareto kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā paraṃ maraṇā .pe. Nirayaṃ upapajjati kodhābhibhūto"ti. 1- "kuddho atthaṃ na jānāti kuddho dhammaṃ na passati .pe. 2- Kodhaṃ jahe vippajaheyya mānaṃ saṃyojanaṃ sabbamatikkameyya. 3- Anatthajanano kodho kodho cittappakopano .pe. 2- Kodhaṃ ghatvā 4- sukhaṃ seti kodhaṃ ghatvā 4- na socati kodhassa visamūlassa madhuraggassa brāhmaṇā"ti. 5- "ekāparādhaṃ khama bhūripañña na paṇḍitā kodhabalā bhavantī"ti evamādinā nayena dose ādīnave vuttappaṭipakkhato dosappahāne ānisaṃse ca paccavekkhitvā pubbabhāge dosaṃ tadaṅgappahānādivasena pajahitvā vipassanaṃ ussukkāpetvā tatiyamaggena sabbaso dosaṃ samucchindatha, pajahathāti tesaṃ bhikkhūnaṃ tattha niyojanaṃ. Tena vuttaṃ "dosaṃ bhikkhave ekadhammaṃ pajahathā"ti. Duṭṭhāseti āghātena dūsitacittatāya paduṭṭhā. Sesamettha yaṃ vattabbaṃ, taṃ paṭhamasuttavaṇṇanāyaṃ vuttanayameva. Dutiyasuttavaṇṇanā niṭṭhitā. ---------- @Footnote: 1 aṅ.sattaka. 23/61/96-98 2 aṅ.sattaka. 23/61/99 (syā) 3 khu.dha. 25/221/56 @4 cha.Ma. chetvā 5 saṃ.sa. 15/187/193


             The Pali Atthakatha in Roman Book 27 page 50-53. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=1105&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=1105&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=180              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4419              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4739              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4739              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]