ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                         6. Mānasuttavaṇṇanā
      [6] Chaṭṭhe mānanti jātiādivatthukaṃ cetaso unnamanaṃ. So hi
"seyyohamasmī"tiādinā nayena maññanti tena sayaṃ vā maññati mānanaṃ
sampaggahoti vā mānoti vuccati. Svāyaṃ seyyohamasmīti māno, sadisohamasmīti
māno, hīnohamasmīti mānoti evaṃ tividho. Puna seyyassa seyyohamasmīti
māno, seyyassa sadiso, seyyassa hīno, sadisassa seyyo, sadisassa sadiso,
sadisassa hīno, hīnassa seyyo, hīnassa sadiso, hīnassa hīnohamasmīti mānoti
evaṃ navavidhopi unnatilakkhaṇo, ahaṃkāraraso, sampaggaharaso vā, uddhumātabhāva-
paccupaṭṭhāno, ketukamyatāpaccupaṭṭhāno vā, diṭṭhivippayuttalobhapadaṭṭhāno ummādo
viyāti daṭṭhabbo. Pajahathāti tassa sabbassapi attukkaṃsanaparavambhananimittatā,
garuṭṭhāniyesu abhivādanapaccuṭṭhānaañjalikammasāmīcikammādīnaṃ akaraṇe kāraṇatā,
jātimadapurisamadādibhāvena pamādāpattihetubhāvoti evamādibhedaṃ ādīnavaṃ
tappaṭipakkhato niratimānatāya ānisaṃsañca paccavekkhitvā rājasabhaṃ anuppattacaṇḍālo viya
sabrahmacārīsu nīcacittataṃ paccupaṭṭhapetvā pubbabhāge tadaṅgādivasena taṃ pajahantā
vipassanaṃ vaḍḍhetvā anāgāmimaggena samucchindathāti attho. Anāgāmimaggavajjho
eva hi māno idhādhippeto. Mattāseti jātimadapurisamadādivasena mānena
pamādāpattihetubhūtena mattā attānaṃ paggahetvā madantā. 1- Sesaṃ vuttanayameva.
@Footnote: 1 Ma.Ma. carantā
      Imesu pana paṭipāṭiyā chasu suttesu gāthāsu vā anāgāmiphalaṃ pāpetvā
desanā niṭṭhāpitā. Tattha ye ime avihā atappā sudassā sudassī
akaniṭṭhāti upapattibhavavasena pañca anāgāmino, tesu avihesu upapannā
avihā nāma. Te antarāparinibbāyī upahaccaparinibbāyī asaṅkhāraparinibbāyī
sasaṅkhāraparinibbāyī uddhaṃsoto akaniṭṭhagāmīti pañcavidhā. Tathā atappā sudassā
sudassino. Akaniṭṭhesu pana uddhaṃsoto akaniṭṭhagāmī parihāyati. Tattha yo
avihādīsu uppajjitvā āyuvemajjhaṃ anatikkamitvā arahattappattiyā
kilesaparinibbānena parinibbāyati, ayaṃ antarāparinibbāyī nāma. Yo pana avihādīsu
ādito pañcakappasatādibhedaṃ āyuvemajjhaṃ atikkamitvā parinibbāyati, ayaṃ
upahaccaparinibbāyī nāma. Yo asaṅkhārena adhimattappayogaṃ akatvā appadukakhena
akasirena parinibbāyati, ayaṃ asaṅkhāraparinibbāyī nāma. Yo pana sasaṅkhārena
adhimattappayogaṃ katvā dukkhena kicchena kasirena parinibbāyati, ayaṃ
sasaṅkhāraparinibbāyī nāma. Itaro pana avihādīsu uddhaṃvāhitabhāvena uddhamassa
taṇhāsotaṃ vaṭṭasotaṃ maggasotameva vāti uddhaṃsoto. Avihādīsu uppajjitvā
arahattaṃ pattuṃ asakkonto tattha tattha yāvatāyukaṃ ṭhatvā paṭisandhiggahaṇavasena
akaniṭṭhaṃ gacchatīti akaniṭṭhagāmī.
      Ettha ca uddhaṃsoto akaniṭṭhagāmī, uddhaṃsoto na akaniṭṭhagāmī, na
uddhaṃsoto akaniṭṭhagāmī, na uddhaṃsoto na akaniṭṭhagāmīti catukkaṃ veditabbaṃ.
Kathaṃ? yo avihato paṭṭhāya cattāro devaloke sodhetvā akaniṭṭhaṃ gantvā
Parinibbāyati, ayaṃ uddhaṃsoto akaniṭṭhagāmī nāma. Yo pana heṭṭhā tayo
devaloke sodhetvā sudassīdevaloke ṭhatvā parinibbāyati, ayaṃ uddhaṃsoto na
akaniṭṭhagāmī nāma. Yo ito akaniṭṭhameva gantvā parinibbāyati, ayaṃ na
Uddhaṃsoto akaniṭṭhagāmī nāma. Yo pana heṭṭhā catūsu devalokesu ṭhatvā 1-
tattheva parinibbāyati, ayaṃ na uddhaṃsoto na akaniṭṭhagāmī nāmāti.
      Tattha avihesu uppajjitvā kappasatato uddhaṃ parinibbāyiko, dvinnaṃ
kappasatānaṃ matthake parinibbāyiko, pañcakappasate asampatte 2- parinibbāyikoti
tayo antarāparinibbāyino. Vuttaṃ hetaṃ "upapannaṃ vā samanantarā appattaṃ vā
vemajjhan"ti. 3- Vāsaddena hi pattamattopi saṅgahitoti. Evaṃ tayo
antarāparinibbāyino, eko upahaccaparinibbāyī eko uddhaṃsoto. Tesu
asaṅkhāraparinibbāyino pañca, sasaṅkhāraparinibbāyino pañcāti dasa honti. Tathā
atappāsudassāsudassīsūti cattāro dasakā cattārīsaṃ. Akaniṭṭhe pana uddhaṃsotassa
abhāvato tayo antarāparinibbāyino, eko upahaccaparinibbāyīti asaṅkhāraparinibbāyino
cattāro, sasaṅkhāraparinibbāyino cattāroti aṭṭha, evamete aṭṭhacattārīsaṃ
anāgāmino. Te sabbepi imesu suttetu avisesavacanena gahitāti daṭṭhabbaṃ.
                       Chaṭṭhasuttavaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 27 page 56-58. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=1230              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=1230              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=184              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4479              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4775              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4775              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]