ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                       7. Sabbapariññāsuttavaṇṇanā
      [7] Sattame sabbanti anavasesaṃ. Anavasesavācako hi ayaṃ sabbasaddo,
so yena yena sabbandhaṃ gacchati, tassa tassa anavasesataṃ dīpeti yathā "sabbaṃ
rūpaṃ, sabbā vedanā, sabbasakkāyapariyāpannesu dhammesū"ti. So panāyaṃ
sabbasaddo sappadesanippadesavisayatāya duvidho. Tathā hesa sabbasabbaṃ padesasabbaṃ
āyatanasabbaṃ sakkāyasabbanti catūsu visayesu diṭṭhappayogo. Tattha "sabbe
dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthamāgacchantī"ādīsu 4-
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati    2 Sī. appattamatte
@3 abhi.pu. 36/123           4 khu.cūḷa. 3/492/238, khu.paṭi. 31/5/408
Sabbasabbasmiṃ āgato. "sabbesaṃ vo sāriputtā subhāsitaṃ pariyāyenā"tiādīsu 1-
padesasabbasmiṃ. "sabbaṃ vo bhikkhave desessāmi, cakkhuñceva rūpañca .pe.
Manañceva dhamme cā"ti 2- ettha āyatanasabbasmiṃ. "sabbadhammamūlapariyāyaṃ vo
bhikkhave desessāmī"tiādīsu 3- sakkāyasabbasmiṃ. Tattha sabbasabbasmiṃ āgato
nippadesavisayo, itaresu tīsupi āgato sappadesavisayo. Idha pana sakkāyasabbasmiṃ
veditabbo. Vipassanāya ārammaṇabhūtā tebhūmakadhammā hi idha "sabban"ti anavasesato
gahitā.
      Anabhijānanti "ime dhammā kusalā, ime akusalā, ime sāvajjā, ime
anavajjā"tiādinā "ime pañcakkhandhā, imāni dvādasāyatanāni, imā
aṭṭhārasa dhātuyo, idaṃ dukkhaṃ ariyasaccaṃ, ayaṃ dukkhasamudayo ariyasaccan"ti ca
ādinā sabbe abhiññeyye dhamme aviparītasabhāvato anabhijānanto abhivisiṭṭhena
ñāṇena na jānanto. Aparijānanti na parijānanto. Yo hi sabbaṃ
tebhūmakadhammajātaṃ parijānāti, so tīhi pariññāhi parijānāti ñātapariññāya
tīraṇapariññāya pahānapariññāya. Tattha katamā ñātapariññā? sabbaṃ tebhūmakaṃ
nāmarūpaṃ "idaṃ rūpaṃ, ettakaṃ rūpaṃ, na ito bhiyyo. Idaṃ nāmaṃ, ettakaṃ nāmaṃ,
na ito bhiyyo"ti bhūtappasādādippabhedaṃ rūpaṃ phassādippabhedaṃ nāmañca
lakkhaṇarasapaccupaṭṭhānapadaṭṭhānato vavatthapeti, tassa avijjādikañca paccayaṃ pariggaṇhāti,
ayaṃ ñātapariññā. Katamā tīraṇapariññā? evaṃ ñātaṃ katvā taṃ sabbaṃ tīreti
aniccato dukkhato rogatoti dvācattālīsāya ākārehi, ayaṃ tīraṇapariññā.
Katamā pahānapariññā? evaṃ tīrayitvā aggamaggena sabbasmiṃ chandarāgaṃ
Pajahati, ayaṃ pahānapariññā.
@Footnote: 1 Ma.mū. 12/345/305   2 saṃ.saḷā. 18/24/19   3 Ma.mū. 12/1/1
      Diṭṭhivisuddhikaṅkhāvitaraṇavisuddhiyopi ñātapariññā. Maggāmaggapaṭipadāñāṇa-
dassanavisuddhiyo kalāpasammasanādianulomapariyosānā vā paññā tīraṇapariññā.
Ariyamaggena pajahanaṃ pahānapariññā. Yo sabbaṃ parijānāti, so imāhi tīhi
pariññāhi parijānāti. Idha pana virāgappahānānaṃ paṭikkhepavasena visuṃ gahitattā
ñātapariññāya, tīraṇapariññāya ca vasena parijānanā veditabbā. Yo panevaṃ
na parijānāti, taṃ sandhāya vuttaṃ "aparijānan"ti.
      Tattha cittaṃ avirājayanti tasmiṃ abhiññeyyavisese pariññeyye attano
cittasantānaṃ na virājayaṃ na virajjanto, yathā tattha rāgo na hoti, evaṃ
virāgānupassanaṃ na uppādentoti attho. Appajahanti vipassanāpaññāsahitāya
maggapaññāya tattha pahātabbayuttakaṃ kilesavaṭṭaṃ anavasesato na pajahanto.
Yathā cetaṃ, evaṃ abhijānanādayopi missakamaggavasena veditabbā. Pubbabhāge hi
nānācittavasena ñātatīraṇapahānapariññāhi kamena abhijānanādīni sampādetvā
maggakāle ekakkhaṇeneva kiccavasena taṃ sabbaṃ nipphādentaṃ ekameva ñāṇaṃ
pavattatīti. Abhabbo dukkhakkhayāyāti nibbānāya sakalassa vaṭṭadukkhassa khepanāya
na bhabbo, nālaṃ na samatthoti attho.
      Sabbañca khoti ettha casaddo byatireke, khosaddo avadhāraṇe.
Tadubhayena abhijānanādito laddhabbaṃ visesaṃ dukkhakkhayassa ca 1- ekantakāraṇaṃ
dīpeti. Abhijānanādīsu yaṃ vattabbaṃ, taṃ vuttameva. Tattha pana paṭikkhepavasena
vuttaṃ, idha vidhānavasena veditabbaṃ. Ayameva viseso. Apica abhijānanti
upādānakkhandhapañcakasaṅkhātaṃ sakkāyasabbaṃ sarūpato paccayato ca ñāṇassa
abhimukhīkaraṇavasena abhijānanto hutvā abhāvākārādipariggahena taṃ aniccādilakkhaṇehi
@Footnote: 1 Sī. dukkhakkhayāya cassa, Ma. dukkhakkhayassa cassa
Paricchijjamānavasena parijānanto. Virājayanti sammadevassa aniccatādiavabodhanena
uppannabhayādīnavanibbidādiñāṇānubhāvena attano cittaṃ virattaṃ karonto tattha
aṇumattampi rāgaṃ anuppādento. Pajahanti vuṭṭhānagāminivipassanāsahitāya
maggapaññāya samudayapakkhiyaṃ kilesavaṭṭaṃ pajahanto samucchindanto. Bhabbo
dukkhakkhayāyāti evaṃ kilesamalappahāneneva sabbassa kammavaṭṭassa parikkhīṇattā
anavasesavipākavaṭṭakhepanāya sakalasaṃsāravaṭṭadukkhaparikkhayabhūtāya vā anupādisesāya
nibbānadhātuyā bhabbo ekantenetaṃ pāpuṇitunti evamettha attho daṭṭhabbo.
      Yo sabbaṃ sabbato ñatvāti yo yuttayogo āraddhavipassako sabbaṃ
tebhūmakadhammajātaṃ sabbato sabbabhāgena kusalādikkhandhādivibhāgato
dukkhādipīḷanādivibhāgato ca. Atha vā sabbatoti sabbasmā kakkhaḷaphusanādilakkhaṇādito
aniccādito cāti sabbākārato jānitvā vipassanāpubbaṅgamena maggañāṇena
paṭivijjhitvā, vipassanāñāṇeneva vā jānanahetu. Sabbatthesu na rajjatīti
sabbesu atītādivasena anekabhedabhinnesu sakkāyadhammesu na rajjati,
ariyamaggādhigamena rāgaṃ na janeti. Imināssa taṇhāgāhassa abhāvaṃ dassento
tannimittattā diṭṭhimānaggāhānaṃ "etaṃ mama, esohamasmi, eso me attā"ti
micchāgāhattayassapi abhāvaṃ dasseti. Sa veti ettha saiti nipātamattaṃ, veti
byattaṃ, ekaṃsenāti vā etasmiṃ atthe nipāto. Sabbaṃ pariññāti
sabbaparijānanato, yathāvuttassa sabbassa abhisamayavasena parijānanato. Soti
yathāvutto yogāvacaro, ariyo eva vā. Sabbaṃ dukkhaṃ upaccagāti sabbaṃ vaṭṭadukkhaṃ
accagā atikkami, samatikkamīti attho.
                       Sattamasuttavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 27 page 58-61. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=1284              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=1284              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=185              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4494              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4784              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4784              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]