ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                       9. Saṃghasāmaggīsuttavaṇṇanā
      [19] Navame ekadhammoti eko kusaladhammo anavajjadhammo, "ayaṃ
dhammo, nāyaṃ dhammo"tiādinā sace saṃghe vivādo uppajjeyya, tattha dhammakāmena
viññunā iti paṭisañcikkhitabbaṃ "ṭhānaṃ kho panetaṃ vijjati, yadidaṃ vivādo
vaḍḍhamāno saṃgharājiyā vā saṃghabhedāya vā saṃvatteyyā"ti. Sace taṃ adhikaraṇaṃ
attanā paggahetvā ṭhito, aggiṃ akkantena viya sahasā tato oramitabbaṃ.
Atha parehi taṃ paggahitaṃ sayaṃ cetaṃ sakkoti vūpasametuṃ, ussāhajāto hutvā
dūrampi gantvā tathā paṭipajjitabbaṃ, yathā taṃ vūpasammati. Sace pana sayaṃ na
sakkoti, so ca vivādo uparūpari vaḍḍhateva, na vūpasammati. Ye tattha patirūpā
sikkhākāmā sabrahmacārino, te ussāhetvā yena dhammena yena vinayena
yena satthusāsanena taṃ adhikaraṇaṃ yathā vūpasammati, tathā vūpasametabbaṃ evaṃ
vūpasamentassa yo saṃghasāmaggikaro kusalo dhammo, ayamettha ekadhammoti
adhippeto. So hi ubhatopakkhiyānaṃ dveḷhakajātānaṃ bhikkhūnaṃ, tesaṃ anuvattanavasena
ṭhitānaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ tesaṃ ārakkhadevatānaṃ yāva
devabrahmānampi uppajjanārahaṃ ahitaṃ dukkhāvahaṃ saṅkilesadhammaṃ apanetvā
mahato puññarāsissa kusalābhisandassa hetubhāvato sadevakassa lokassa hitasukhāvaho
hoti. Tena vuttaṃ "ekadhammo bhikkhave loke uppajjamāno uppajjati
bahujanahitāyā"tiādi. Tassattho anantarasutte vuttavipariyāyena veditabbo.
Saṃghassa sāmaggīti saṃghassa samaggabhāvo bhedābhāvo ekakammatā ekuddesatā ca.

--------------------------------------------------------------------------------------------- page81.

Gāthāyaṃ sukhā saṃghassa sāmaggīti sukhassa paccayabhāvato sāmaggī sukhāti vuttā yathā "sukho buddhānamuppādo"ti. 1- Samaggānañcanuggahoti samaggānaṃ sāmaggianumodanena anuggaṇhanaṃ sāmaggianurūpaṃ, yathā te sāmaggiṃ na vijahanti, tathā gahaṇaṃ ṭhapanaṃ anubalappadānanti attho. Saṃghaṃ samaggaṃ katvānāti bhinnaṃ saṃghaṃ rājipattaṃ vā samaggaṃ sahitaṃ katvā. Kappanti āyukappameva. Saggamhi modatīti kāmāvacaradevaloke aññe deve dasahi ṭhānehi abhibhavitvā dibbasukhaṃ anubhavamāno icchitanipphattiyāva modati pamodati lalati kīḷatīti. Navamasuttavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 27 page 80-81. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=1745&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=1745&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=197              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4695              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4917              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4917              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]