ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                         2. Mettasuttavaṇṇanā
      [22] Dutiye mā bhikkhave puññānanti ettha māti paṭisedha nipāto.
Puññasaddo "kusalānaṃ bhikkhave dhammānaṃ samādānahetu evamidaṃ puññaṃ
pavaḍḍhatī"tiādīsu 2- puññaphale āgato. "avijjāgato yaṃ bhikkhave purisapuggalo
puññañca saṅkhāraṃ abhisaṅkharotī"tiādīsu 3- kāmarūpāvacarasucarite. "puññūpagaṃ bhavati
viññāṇan"tiādīsu 3- sugativisesabhūte upapattibhave. "tīṇimāni bhikkhave
puññakiriyāvatthūni dānamayaṃ puññakiriyāvatthu sīlamayaṃ puññakiriyāvatthu bhāvanāmayaṃ
puññakiriyāvatthū"tiādīsu 4- kusalacetanāyaṃ. Idha pana tebhūmakakusaladhamme veditabbo.
Bhāyitthāti ettha duvidhaṃ bhayaṃ ñāṇabhayaṃ sārajjabhayanti. Tattha "yepi te bhikkhave devā
dīghāyukā vaṇṇavanto sukhabahulā uccesu vimānesu ciraṭṭhitikā, tepi tathāgatassa
@Footnote: 1 cha.Ma. vuttanayameva     2 dī.pā. 11/80/49
@3 saṃ.ni. 16/50/80     4 khu.iti. 25/60/278, aṅ.aṭṭhaka. 23/126/245
Dhammadesanaṃ sutvā yebhuyyena bhayaṃ santāsaṃ saṃvegaṃ santāsaṃ āpajjantī"tiādīsu 1-
āgataṃ ñāṇabhayaṃ. "ahudeva bhayaṃ, ahu lomahaṃso"tiādīsu 2- āgataṃ sārajjabhayaṃ.
Idhāpi sārajjabhayameva. Ayañcettha attho:- bhikkhave dīgharattaṃ kāyavacīsaṃyamo
vattapaṭipattipūraṇaṃ ekāsanaṃ ekaseyyaṃ indriyadamo dhutadhammehi cittassa niggaho
sati sampajaññaṃ kammaṭṭhānānuyogavasena vīriyārambhoti evamādīni yāni bhikkhunā
nirantaraṃ pavattetabbāni puññāni, tehi mā bhāyittha, mā bhayaṃ santāsaṃ
āpajjittha, ekaccassa diṭṭhadhammasukhassa uparodhabhayena samparāyikanibbānasukhadāyakehi
puññehi mā bhāyitthāti. Nissake hi idaṃ sāmivacanaṃ.
      Idāni tato abhāyitabbabhāve kāraṇaṃ dassento "sukhassetan"tiādimāha.
Tattha sukhasaddo "sukho buddhānaṃ uppādo, sukhā virāgatā loke"tiādīsu 3-
sukhamūle āgato. "yasmā ca kho mahāli rūpaṃ sukhaṃ sukhānupatitaṃ sukhāvakkantan"tiādīsu
4- sukhārammaṇe. "yāvañcidaṃ bhikkhave na sukaraṃ akkhānena pāpuṇituṃ yāva
sukhā saggā"tiādīsu 5- sukhapaccayaṭṭhāne. "sukho puññassa uccayo"tiādīsu 6-
sukhahetumhi. "diṭṭhadhammasukhavihārā ete dhammā"tiādīsu 7- abyāpajjhe. "nibbānaṃ
paramaṃ sukhan"tiādīsu 8- nibbāne. "sukhassa ca pahānā"tiādīsu 9- sukhavedanāyaṃ.
"adukkhamasukhaṃ santaṃ, sukhamicceva bhāsitan"tiādīsu 10- upekkhāvedanāyaṃ. "dvepi
mayā ānanda vedanā vuttā pariyāyena sukhā vedanā dukkhā vedanā"tiādīsu 11-
iṭṭhasukhe. "sukho vipāko puññānan"tiādīsu iddhivipāke. Idhāpi iṭṭhavipāke
eva daṭṭhabbo. Iṭṭhassātiādīsu esitabbato aniṭṭhapaṭikkhepato ca iṭṭhassa,
kamanīyato manasmiṃ ca kamanato pavisanato 12- kantassa. Piyāyitabbato santappanato
@Footnote: 1 aṅ.catukka. 21/33/38   2 dī.mahā. 10/318/205  3 khu.dha. 25/194/51
@4 saṃ.kha. 17/60/57       5 Ma.u. 14/255/223    6 khu.dha. 25/118/38
@7 Ma.mū. 12/82/54-5     8 khu.dha. 25/203-4/52-3 Ma.Ma. 13/215-6 190,192
@9 khu.cūḷa. 30/680/339    10 saṃ.saḷā. 18/368/257, khu.iti. 25/53/274
@11 Ma.Ma. 13/89/67      12 Sī. paṭisaraṇato
Ca piyassa, mānanīyato manassa vaḍḍhanato ca manāpassāti attho veditabbo.
Yadidaṃ puññānīti "puññānī"ti yadidaṃ vacanaṃ, etaṃ sukhassa iṭṭhassa vipākassa
adhivacanaṃ nāmaṃ, sukhamevetaṃ yadidaṃ puññanti phalena kāraṇassa abhedūpacāraṃ vadati.
Tena katūpacitānaṃ puññānaṃ avassaṃbhāviphalaṃ sutvā appamattena sakkaccaṃ puññāni
kātabbānīti puññakiriyāyaṃ niyojeti, ādarañca nesaṃ tattha uppādeti.
      Idāni attanā sunettakāle katena puññakammena dīgharattaṃ paccanubhūtaṃ
bhavantarapaṭicchannaṃ uḷāratamaṃ puññavipākaṃ udāharitvā tamatthaṃ pākaṭaṃ karonto
"abhijānāmi kho panāhan"tiādimāha. Tattha abhijānāmīti abhivisiṭṭhena ñāṇena
jānāmi, paccakkhato bujjhāmi, dīgharattanti cirakālaṃ. Puññānanti dānādikusala-
dhammānaṃ. Satta vassānīti satta saṃvaccharāni. Mettacittanti mijjatīti mettā,
siniyhatīti attho. Mitte bhavā, mittassa vā esā pavattītipi mettā.
Lakkhaṇādito pana hitākārappavattilakkhaṇā, hitūpasaṃhārarasā, āghātavinaya-
paccupaṭṭhānā, sattānaṃ manāpabhāvadassanapadaṭṭhānā. Byāpādūpasamo etissā
sampatti, sinehāsambhavo vipatti. Sā etassa atthīti mettacittaṃ. Bhāvetvāti
mettāsahagataṃ cittaṃ cittasīsena samādhi vuttoti mettāsamādhiṃ mettābrahmavihāraṃ
uppādetvā ceva vaḍḍhetvā ca. Satta saṃvaṭṭavivaṭṭakappeti satta mahākappe.
Saṃvaṭṭavivaṭṭaggahaṇeneva hi saṃvaṭṭaṭṭhāyivivaṭṭaṭṭhāyinopi gahitā. Imaṃ lokanti
kāmalokaṃ. Saṃvaṭṭamāne sudanti saṃvaṭṭamāne. Sudanti nipātamattaṃ, vinassamāneti
attho. "saṃvaṭṭamāne sudan"ti ca paṭhanti. Kappeti kāle. Kappasīsena hi kālo
vutto. Kālepi vā khīyamāne kappopi 1- khīyateva. Yathāha:-
            "kālo ghasati bhūtāni,    sabbāneva sahattanā"ti. 2-
      "ābhassarūpago homī"ti vuttattā tejosaṃvaṭṭavasenettha kappavuṭṭhānaṃ
veditabbaṃ. Ābhassarūpagoti tattha paṭisandhiggahaṇavasena ābhassarabrahmalokaṃ
@Footnote: 1 Ma. sabbopi      2 khu.jā. 27/340/95 (syā)
Upagacchāmīti ābhassarūpago homi. Vivaṭṭamāneti saṇṭhahamāne, jāyamāneti
attho. Suññaṃ brahmavimānaṃ upapajjāmīti kassaci sattassa tattha nibbattassa
abhāvato suññaṃ, yaṃ paṭhamajjhānabhūmisaṅkhātaṃ brahmavimānaṃ ādito nibbattaṃ, taṃ
paṭisandhiggahaṇavasena upapajjāmi upemi. Brahmāti kāmāvacarasattehi seṭṭhaṭṭhena
tathā tathā brūhitaguṇatāya brahmavihārato nibbattaṭṭhena ca brahmā.
Brahmapārisajjabrahmapurohitehi mahanto brahmāti mahābrahmā. Tato eva te
abhibhavitvā ṭhitattā abhibhū. Tehi kenaci guṇena na abhibhūtoti anabhibhūto.
Aññadatthūti ekaṃsavacane nipāto. Dasoti dassanasīlo, so atītānāgatapaccuppannānaṃ
dassanasamattho, abhiññāṇena passitabbaṃ passāmīti attho. Sesabrahmānaṃ
iddhipādabhāvanābalena attano cittañca mama vase vattemīti vasavattī homīti
yojetabbaṃ. Tadā kira bodhisatto aṭṭhasamāpattilābhīpi samāno tathā sattahitaṃ
attano pāramiparipūraṇañca olokento 1- tāsu eva dvīsu jhānabhūmīsu nikantiṃ
uppādetvā mettābrahmavihāravasena aparāparaṃ saṃsari. Tena vuttaṃ "satta
vassāni .pe. Vasavattī"ti.
      Evaṃ bhagavā rūpāvacarapuññassa vipākamahantataṃ pakāsetvā idāni
kāmāvacarapuññassāpi vipākamahantataṃ 2- dassento "../../bdpicture/chattiṃsakkhattun"tiādimāha.
Tattha sakko ahosinti chattiṃsavāre aññattha anupapajjitvā nirantaraṃ tattha
sakko devānamindo tāvatiṃsadevarājā ahosiṃ. Rājā ahosintiādīsu catūhi
acchariyadhammehi catūhi ca saṅgahavatthūhi lokaṃ rañjetīti rājā. Cakkaratanaṃ
vatteti, catūhi sampatticakkehi vattati, tehi ca paraṃ vatteti, parahitāya ca
iriyāpathacakkānaṃ vatto etasmiṃ atthīti cakkavattī. Rājāti cettha sāmaññaṃ,
@Footnote: 1 Ma. oloketvā    2 cha.Ma. taṃ
Cakkavattīti visesaṃ. Dhammena caratīti dhammiko. Ñāyena samena vattatīti
attho. Dhammeneva rajjaṃ labhitvā rājā jātoti dhammarājā. Parahitadhammacaraṇena
vā dhammiko, attahitadhammacaraṇena dhammarājā. Caturantāya issaroti cāturanto,
catusamuddantāya catubbidhadīpavibhūsitāya ca paṭhaviyā issaroti attho. Ajjhattaṃ
kopādipaccatthike, bahiddhā ca sabbarājāno adaṇḍena asatthena vijesīti
vijitāvī. Janapade thāvarabhāvaṃ dhuvabhāvaṃ patto, na sakkā kenaci tato cāletuṃ,
janapado vā tamhi thāvariyaṃ patto anuyutto sakammanirato acalo asampavedhīti
janapadatthāvariyappatto.
      Cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ
pariṇāyakaratananti imehi sattahi ratanehi samupetoti sattaratanasamannāgato.
Tesu hi rājā cakkavatti cakkaratanena ajitaṃ jināti, hatthiassaratanehi vijite
sukheneva anuvicarati, pariṇāyakaratanena vijitamanurakkhati, sesehi upabhogasukhamanubhavati.
Paṭhamena cassa ussāhasattiyogo, pacchimena mantasattiyogo, hatthiassagahapatiratanehi
pabhūsattiyogo suparipuṇṇo hoti, itthimaṇiratanehi tividhasattiyogaphalaṃ.
So itthimaṇiratanehi paribhogasukhamanubhavati, sesehi upabhogasukhaṃ 1- visesato cassa
purimāni tīṇi adosakusalamūlajanitakammānubhāvena sampajjanti, majjhimāni
alobhakusalamūlajanitakammānubhāvena, pacchimamekaṃ amohakusalamūlajanitakammānubhāvenāti
veditabbaṃ. Padesarajjassāti khuddakarajjassa.
      Etadahosīti attano sampattiyo paccavekkhantassa pacchime cakkavattikāle
etaṃ "kissa nu kho me idaṃ kammassa phalan"tiādikaṃ ahosi. Sabbatthakameva
tasmiṃ tasmimpi bhave etadahosiyeva. Tatthāyaṃ cakkavattikālavasena yojanā.
@Footnote: 1 ka. issariyasukhaṃ
Evaṃmahiddhikoti maṇiratanahatthiratanādippamukhāya kosavāhanasampattiyā
janapadatthāvariyappattiyā ca evaṃ mahiddhiko. Evaṃmahānubhāvoti
cakkaratanādisamannāgamena kassacipi pīḷaṃ akarontova sabbarājūhi sirasā
sampaṭicchitasāsanavehāsagamanādīhi evaṃmahānubhāvo. Dānassāti
annādideyyadhammapariccāgassa. Damassāti cakkhvādiindriyadamanassa
ceva samādānavasena rāgādikilesadamanassa ca. Saññamassāti
kāyavacīsaṃyamassa. Tattha yaṃ samādānavasena kilesadamanaṃ, taṃ bhāvanāmayaṃ puññaṃ,
tañca kho mettābrahmavihārabhūtaṃ idhādhippetaṃ. Tasmiṃ ca upacārappanābhedena
duvidhe yaṃ appanāpattaṃ, tenassa yathāvuttāsu dvīsu jhānabhūmīsu upapatti ahosi.
Itarena tividhenāpi yathārahaṃ pattacakkavattiādibhāvoti veditabbaṃ.
      Iti bhagavā attānaṃ kāyasakkhiṃ katvā puññānaṃ vipākamahantataṃ pakāsetvā
idāni tamevatthaṃ gāthābandhena dassento "puññamevā"tiādimāha. Tattha
puññameva so sikkheyyāti yo atthakāmo kulaputto, so pujjaphalanibbattanato 1-
attano santānaṃ punanato ca "puññan"ti laddhanāmaṃ tividhaṃ kusalameva sikkheyya
niveseyya upacineyya pasaveyyāti attho. Āyatagganti vipulaphalatāya uḷāraphalatāya
āyataggaṃ, piyamanāpaphalatāya vā āyatiṃ 2- uttamanti āyataggaṃ, āyena vā
yonisomanasikārādipaccayena uḷāratamena agganti āyataggaṃ. Takāro padasandhikaro.
Atha vā āyena puññaphalena aggaṃ padhānanti āyataggaṃ. Tato eva sukhudrayaṃ
sukhavipākanti attho.
      Katamaṃ pana taṃ puññaṃ, kathañca naṃ sikkheyyāti āha "dānañca
samacariyañca, mettacittañca bhāvaye"ti. Tattha samacariyanti kāyavisamādīni vajjetvā
kāyasamādicaritaṃ, suvisuddhaṃ sīlanti attho. Bhāvayeti attano santāne uppādeyya
vaḍḍheyya. Ete dhammeti ete dānādike sucaritadhamme. Sukhasamuddayeti sukhānisaṃse,
@Footnote: 1 ka. pūjabbhavaphalaṃ nibbattanato     2 Sī. āyati
Ānisaṃsaphalampi nesaṃ sukhamevāti dasseti. Abyāpajjhaṃ sukhaṃ lokanti
kāmacchandādibyāpādavirahitattā abyāpajjhaṃ niddukkhaṃ, parapīḷābhāve pana vattabbaṃ
natthi. Jhānasamāpattivasena sukhabahulattā sukhaṃ, ekantasukhañca brahmalokaṃ
jhānapuññānaṃ, itarapuññānaṃ pana tadaññaṃ sampattibhavasaṅkhātaṃ sukhaṃ lokaṃ
paṇḍito sappañño upapajjati upeti. Iti imasmiṃ sutte gāthāsu ca
vaṭṭasampatti eva kathitā.
                       Dutiyasuttavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 27 page 84-90. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=1837              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=1837              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=200              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4761              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4966              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4966              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]