ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                         2. Mettasuttavaṇṇanā
      [22] Dutiye mā bhikkhave puññānanti ettha māti paṭisedha nipāto.
Puññasaddo "kusalānaṃ bhikkhave dhammānaṃ samādānahetu evamidaṃ puññaṃ
pavaḍḍhatī"tiādīsu 2- puññaphale āgato. "avijjāgato yaṃ bhikkhave purisapuggalo
puññañca saṅkhāraṃ abhisaṅkharotī"tiādīsu 3- kāmarūpāvacarasucarite. "puññūpagaṃ bhavati
viññāṇan"tiādīsu 3- sugativisesabhūte upapattibhave. "tīṇimāni bhikkhave
puññakiriyāvatthūni dānamayaṃ puññakiriyāvatthu sīlamayaṃ puññakiriyāvatthu bhāvanāmayaṃ
puññakiriyāvatthū"tiādīsu 4- kusalacetanāyaṃ. Idha pana tebhūmakakusaladhamme veditabbo.
Bhāyitthāti ettha duvidhaṃ bhayaṃ ñāṇabhayaṃ sārajjabhayanti. Tattha "yepi te bhikkhave devā
dīghāyukā vaṇṇavanto sukhabahulā uccesu vimānesu ciraṭṭhitikā, tepi tathāgatassa
@Footnote: 1 cha.Ma. vuttanayameva     2 dī.pā. 11/80/49
@3 saṃ.ni. 16/50/80     4 khu.iti. 25/60/278, aṅ.aṭṭhaka. 23/126/245

--------------------------------------------------------------------------------------------- page85.

Dhammadesanaṃ sutvā yebhuyyena bhayaṃ santāsaṃ saṃvegaṃ santāsaṃ āpajjantī"tiādīsu 1- āgataṃ ñāṇabhayaṃ. "ahudeva bhayaṃ, ahu lomahaṃso"tiādīsu 2- āgataṃ sārajjabhayaṃ. Idhāpi sārajjabhayameva. Ayañcettha attho:- bhikkhave dīgharattaṃ kāyavacīsaṃyamo vattapaṭipattipūraṇaṃ ekāsanaṃ ekaseyyaṃ indriyadamo dhutadhammehi cittassa niggaho sati sampajaññaṃ kammaṭṭhānānuyogavasena vīriyārambhoti evamādīni yāni bhikkhunā nirantaraṃ pavattetabbāni puññāni, tehi mā bhāyittha, mā bhayaṃ santāsaṃ āpajjittha, ekaccassa diṭṭhadhammasukhassa uparodhabhayena samparāyikanibbānasukhadāyakehi puññehi mā bhāyitthāti. Nissake hi idaṃ sāmivacanaṃ. Idāni tato abhāyitabbabhāve kāraṇaṃ dassento "sukhassetan"tiādimāha. Tattha sukhasaddo "sukho buddhānaṃ uppādo, sukhā virāgatā loke"tiādīsu 3- sukhamūle āgato. "yasmā ca kho mahāli rūpaṃ sukhaṃ sukhānupatitaṃ sukhāvakkantan"tiādīsu 4- sukhārammaṇe. "yāvañcidaṃ bhikkhave na sukaraṃ akkhānena pāpuṇituṃ yāva sukhā saggā"tiādīsu 5- sukhapaccayaṭṭhāne. "sukho puññassa uccayo"tiādīsu 6- sukhahetumhi. "diṭṭhadhammasukhavihārā ete dhammā"tiādīsu 7- abyāpajjhe. "nibbānaṃ paramaṃ sukhan"tiādīsu 8- nibbāne. "sukhassa ca pahānā"tiādīsu 9- sukhavedanāyaṃ. "adukkhamasukhaṃ santaṃ, sukhamicceva bhāsitan"tiādīsu 10- upekkhāvedanāyaṃ. "dvepi mayā ānanda vedanā vuttā pariyāyena sukhā vedanā dukkhā vedanā"tiādīsu 11- iṭṭhasukhe. "sukho vipāko puññānan"tiādīsu iddhivipāke. Idhāpi iṭṭhavipāke eva daṭṭhabbo. Iṭṭhassātiādīsu esitabbato aniṭṭhapaṭikkhepato ca iṭṭhassa, kamanīyato manasmiṃ ca kamanato pavisanato 12- kantassa. Piyāyitabbato santappanato @Footnote: 1 aṅ.catukka. 21/33/38 2 dī.mahā. 10/318/205 3 khu.dha. 25/194/51 @4 saṃ.kha. 17/60/57 5 Ma.u. 14/255/223 6 khu.dha. 25/118/38 @7 Ma.mū. 12/82/54-5 8 khu.dha. 25/203-4/52-3 Ma.Ma. 13/215-6 190,192 @9 khu.cūḷa. 30/680/339 10 saṃ.saḷā. 18/368/257, khu.iti. 25/53/274 @11 Ma.Ma. 13/89/67 12 Sī. paṭisaraṇato

--------------------------------------------------------------------------------------------- page86.

Ca piyassa, mānanīyato manassa vaḍḍhanato ca manāpassāti attho veditabbo. Yadidaṃ puññānīti "puññānī"ti yadidaṃ vacanaṃ, etaṃ sukhassa iṭṭhassa vipākassa adhivacanaṃ nāmaṃ, sukhamevetaṃ yadidaṃ puññanti phalena kāraṇassa abhedūpacāraṃ vadati. Tena katūpacitānaṃ puññānaṃ avassaṃbhāviphalaṃ sutvā appamattena sakkaccaṃ puññāni kātabbānīti puññakiriyāyaṃ niyojeti, ādarañca nesaṃ tattha uppādeti. Idāni attanā sunettakāle katena puññakammena dīgharattaṃ paccanubhūtaṃ bhavantarapaṭicchannaṃ uḷāratamaṃ puññavipākaṃ udāharitvā tamatthaṃ pākaṭaṃ karonto "abhijānāmi kho panāhan"tiādimāha. Tattha abhijānāmīti abhivisiṭṭhena ñāṇena jānāmi, paccakkhato bujjhāmi, dīgharattanti cirakālaṃ. Puññānanti dānādikusala- dhammānaṃ. Satta vassānīti satta saṃvaccharāni. Mettacittanti mijjatīti mettā, siniyhatīti attho. Mitte bhavā, mittassa vā esā pavattītipi mettā. Lakkhaṇādito pana hitākārappavattilakkhaṇā, hitūpasaṃhārarasā, āghātavinaya- paccupaṭṭhānā, sattānaṃ manāpabhāvadassanapadaṭṭhānā. Byāpādūpasamo etissā sampatti, sinehāsambhavo vipatti. Sā etassa atthīti mettacittaṃ. Bhāvetvāti mettāsahagataṃ cittaṃ cittasīsena samādhi vuttoti mettāsamādhiṃ mettābrahmavihāraṃ uppādetvā ceva vaḍḍhetvā ca. Satta saṃvaṭṭavivaṭṭakappeti satta mahākappe. Saṃvaṭṭavivaṭṭaggahaṇeneva hi saṃvaṭṭaṭṭhāyivivaṭṭaṭṭhāyinopi gahitā. Imaṃ lokanti kāmalokaṃ. Saṃvaṭṭamāne sudanti saṃvaṭṭamāne. Sudanti nipātamattaṃ, vinassamāneti attho. "saṃvaṭṭamāne sudan"ti ca paṭhanti. Kappeti kāle. Kappasīsena hi kālo vutto. Kālepi vā khīyamāne kappopi 1- khīyateva. Yathāha:- "kālo ghasati bhūtāni, sabbāneva sahattanā"ti. 2- "ābhassarūpago homī"ti vuttattā tejosaṃvaṭṭavasenettha kappavuṭṭhānaṃ veditabbaṃ. Ābhassarūpagoti tattha paṭisandhiggahaṇavasena ābhassarabrahmalokaṃ @Footnote: 1 Ma. sabbopi 2 khu.jā. 27/340/95 (syā)

--------------------------------------------------------------------------------------------- page87.

Upagacchāmīti ābhassarūpago homi. Vivaṭṭamāneti saṇṭhahamāne, jāyamāneti attho. Suññaṃ brahmavimānaṃ upapajjāmīti kassaci sattassa tattha nibbattassa abhāvato suññaṃ, yaṃ paṭhamajjhānabhūmisaṅkhātaṃ brahmavimānaṃ ādito nibbattaṃ, taṃ paṭisandhiggahaṇavasena upapajjāmi upemi. Brahmāti kāmāvacarasattehi seṭṭhaṭṭhena tathā tathā brūhitaguṇatāya brahmavihārato nibbattaṭṭhena ca brahmā. Brahmapārisajjabrahmapurohitehi mahanto brahmāti mahābrahmā. Tato eva te abhibhavitvā ṭhitattā abhibhū. Tehi kenaci guṇena na abhibhūtoti anabhibhūto. Aññadatthūti ekaṃsavacane nipāto. Dasoti dassanasīlo, so atītānāgatapaccuppannānaṃ dassanasamattho, abhiññāṇena passitabbaṃ passāmīti attho. Sesabrahmānaṃ iddhipādabhāvanābalena attano cittañca mama vase vattemīti vasavattī homīti yojetabbaṃ. Tadā kira bodhisatto aṭṭhasamāpattilābhīpi samāno tathā sattahitaṃ attano pāramiparipūraṇañca olokento 1- tāsu eva dvīsu jhānabhūmīsu nikantiṃ uppādetvā mettābrahmavihāravasena aparāparaṃ saṃsari. Tena vuttaṃ "satta vassāni .pe. Vasavattī"ti. Evaṃ bhagavā rūpāvacarapuññassa vipākamahantataṃ pakāsetvā idāni kāmāvacarapuññassāpi vipākamahantataṃ 2- dassento "../../bdpicture/chattiṃsakkhattun"tiādimāha. Tattha sakko ahosinti chattiṃsavāre aññattha anupapajjitvā nirantaraṃ tattha sakko devānamindo tāvatiṃsadevarājā ahosiṃ. Rājā ahosintiādīsu catūhi acchariyadhammehi catūhi ca saṅgahavatthūhi lokaṃ rañjetīti rājā. Cakkaratanaṃ vatteti, catūhi sampatticakkehi vattati, tehi ca paraṃ vatteti, parahitāya ca iriyāpathacakkānaṃ vatto etasmiṃ atthīti cakkavattī. Rājāti cettha sāmaññaṃ, @Footnote: 1 Ma. oloketvā 2 cha.Ma. taṃ

--------------------------------------------------------------------------------------------- page88.

Cakkavattīti visesaṃ. Dhammena caratīti dhammiko. Ñāyena samena vattatīti attho. Dhammeneva rajjaṃ labhitvā rājā jātoti dhammarājā. Parahitadhammacaraṇena vā dhammiko, attahitadhammacaraṇena dhammarājā. Caturantāya issaroti cāturanto, catusamuddantāya catubbidhadīpavibhūsitāya ca paṭhaviyā issaroti attho. Ajjhattaṃ kopādipaccatthike, bahiddhā ca sabbarājāno adaṇḍena asatthena vijesīti vijitāvī. Janapade thāvarabhāvaṃ dhuvabhāvaṃ patto, na sakkā kenaci tato cāletuṃ, janapado vā tamhi thāvariyaṃ patto anuyutto sakammanirato acalo asampavedhīti janapadatthāvariyappatto. Cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ pariṇāyakaratananti imehi sattahi ratanehi samupetoti sattaratanasamannāgato. Tesu hi rājā cakkavatti cakkaratanena ajitaṃ jināti, hatthiassaratanehi vijite sukheneva anuvicarati, pariṇāyakaratanena vijitamanurakkhati, sesehi upabhogasukhamanubhavati. Paṭhamena cassa ussāhasattiyogo, pacchimena mantasattiyogo, hatthiassagahapatiratanehi pabhūsattiyogo suparipuṇṇo hoti, itthimaṇiratanehi tividhasattiyogaphalaṃ. So itthimaṇiratanehi paribhogasukhamanubhavati, sesehi upabhogasukhaṃ 1- visesato cassa purimāni tīṇi adosakusalamūlajanitakammānubhāvena sampajjanti, majjhimāni alobhakusalamūlajanitakammānubhāvena, pacchimamekaṃ amohakusalamūlajanitakammānubhāvenāti veditabbaṃ. Padesarajjassāti khuddakarajjassa. Etadahosīti attano sampattiyo paccavekkhantassa pacchime cakkavattikāle etaṃ "kissa nu kho me idaṃ kammassa phalan"tiādikaṃ ahosi. Sabbatthakameva tasmiṃ tasmimpi bhave etadahosiyeva. Tatthāyaṃ cakkavattikālavasena yojanā. @Footnote: 1 ka. issariyasukhaṃ

--------------------------------------------------------------------------------------------- page89.

Evaṃmahiddhikoti maṇiratanahatthiratanādippamukhāya kosavāhanasampattiyā janapadatthāvariyappattiyā ca evaṃ mahiddhiko. Evaṃmahānubhāvoti cakkaratanādisamannāgamena kassacipi pīḷaṃ akarontova sabbarājūhi sirasā sampaṭicchitasāsanavehāsagamanādīhi evaṃmahānubhāvo. Dānassāti annādideyyadhammapariccāgassa. Damassāti cakkhvādiindriyadamanassa ceva samādānavasena rāgādikilesadamanassa ca. Saññamassāti kāyavacīsaṃyamassa. Tattha yaṃ samādānavasena kilesadamanaṃ, taṃ bhāvanāmayaṃ puññaṃ, tañca kho mettābrahmavihārabhūtaṃ idhādhippetaṃ. Tasmiṃ ca upacārappanābhedena duvidhe yaṃ appanāpattaṃ, tenassa yathāvuttāsu dvīsu jhānabhūmīsu upapatti ahosi. Itarena tividhenāpi yathārahaṃ pattacakkavattiādibhāvoti veditabbaṃ. Iti bhagavā attānaṃ kāyasakkhiṃ katvā puññānaṃ vipākamahantataṃ pakāsetvā idāni tamevatthaṃ gāthābandhena dassento "puññamevā"tiādimāha. Tattha puññameva so sikkheyyāti yo atthakāmo kulaputto, so pujjaphalanibbattanato 1- attano santānaṃ punanato ca "puññan"ti laddhanāmaṃ tividhaṃ kusalameva sikkheyya niveseyya upacineyya pasaveyyāti attho. Āyatagganti vipulaphalatāya uḷāraphalatāya āyataggaṃ, piyamanāpaphalatāya vā āyatiṃ 2- uttamanti āyataggaṃ, āyena vā yonisomanasikārādipaccayena uḷāratamena agganti āyataggaṃ. Takāro padasandhikaro. Atha vā āyena puññaphalena aggaṃ padhānanti āyataggaṃ. Tato eva sukhudrayaṃ sukhavipākanti attho. Katamaṃ pana taṃ puññaṃ, kathañca naṃ sikkheyyāti āha "dānañca samacariyañca, mettacittañca bhāvaye"ti. Tattha samacariyanti kāyavisamādīni vajjetvā kāyasamādicaritaṃ, suvisuddhaṃ sīlanti attho. Bhāvayeti attano santāne uppādeyya vaḍḍheyya. Ete dhammeti ete dānādike sucaritadhamme. Sukhasamuddayeti sukhānisaṃse, @Footnote: 1 ka. pūjabbhavaphalaṃ nibbattanato 2 Sī. āyati

--------------------------------------------------------------------------------------------- page90.

Ānisaṃsaphalampi nesaṃ sukhamevāti dasseti. Abyāpajjhaṃ sukhaṃ lokanti kāmacchandādibyāpādavirahitattā abyāpajjhaṃ niddukkhaṃ, parapīḷābhāve pana vattabbaṃ natthi. Jhānasamāpattivasena sukhabahulattā sukhaṃ, ekantasukhañca brahmalokaṃ jhānapuññānaṃ, itarapuññānaṃ pana tadaññaṃ sampattibhavasaṅkhātaṃ sukhaṃ lokaṃ paṇḍito sappañño upapajjati upeti. Iti imasmiṃ sutte gāthāsu ca vaṭṭasampatti eva kathitā. Dutiyasuttavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 27 page 84-90. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=1837&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=1837&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=200              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4761              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4966              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4966              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]