ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                        4. Aṭaṭhipuñjasuttavaṇṇanā
      [24] Catutthe ekapuggalassāti ettha puggaloti ayaṃ vohārakathā.
Buddhassa hi bhagavato duvidhā desanā sammutidesanā ca paramatthadesanā cāti.
Tattha "puggalo satto itthī puriso khattiyo brāhmaṇo devo māro"ti
evarūpā sammutidesanā. "aniccaṃ dukkhaṃ anattā khandhā dhātu āyatanā
satipaṭṭhānā"ti evarūpā paramatthadesanā. Tattha bhagavā ye sammutivasena desanaṃ
sutvā visesamadhigantuṃ samatthā, nesaṃ sammutidesanaṃ deseti. Ye pana paramatthavasena
desanaṃ sutvā visesamadhigantuṃ samatthā, tesaṃ paramatthadesanaṃ deseti.
@Footnote: khu.dha. 25/23/19
      Tatthāyaṃ upamā:- yathā hi desabhāsākusalo tiṇṇaṃ vedānaṃ atthasaṃvaṇṇanako
ācariyo ye damiḷabhāsāya vutte atthaṃ jānanti, tesaṃ damiḷabhāsāya
ācikkhati. Ye andhabhāsādīsu aññatarāya, tesaṃ tāya tāya bhāsāya. Evaṃ te
māṇavā chekaṃ byattaṃ ācariyamāgamma khippameva sippaṃ uggaṇhanti. Tattha
ācariyo viya buddho bhagavā, tayo vedā viya kathetabbabhāve ṭhitāni tīṇi
piṭakāni, desabhāsākosallamiva sammutiparamatthakosallaṃ, nānādesabhāsā māṇavakā
viya sammutiparamatthavasena paṭivijjhanasamatthā veneyyā, ācariyassa
damiḷabhāsādiācikkhanaṃ viya bhagavato sammutiparamatthavasena desanā veditabbā. Āha cettha:-
           "duve saccāni akkhāsi        sambuddho vadataṃ varo
            sammutiṃ paramatthañca           tatiyaṃ nūpalabbhati.
            Saṅketavacanaṃ saccaṃ           lokasammutikāraṇā 1-
            paramatthavacanaṃ saccaṃ           dhammānaṃ bhūtakāraṇā.
            Tasmā vohārakusalassa        lokanāthassa satthuno
            sammutiṃ voharantassa          musāvādo na jāyatī"ti. 2-
      Apica aṭṭhahi kāraṇehi bhagavā puggalakathaṃ katheti:- hirottappadīpanatthaṃ
kammassakatādīpanatthaṃ paccattapurisakāradīpanatthaṃ ānantariyadīpanatthaṃ
brahmavihāradīpanatthaṃ pubbenivāsadīpanatthaṃ dakkhiṇāvisuddhidīpanatthaṃ lokasammutiyā
appahānatthañcāti. "khandhadhātuāyatanāni hiriyanti ottappantī"ti hi vutte mahājano
na jānāti, sammohaṃ āpajjati, paṭisattu vā 3- hoti "kimidaṃ khandhadhātuāyatanāni
hiriyanti ottappanti nāmā"ti. "itthī hiriyati ottappati, puriso
khattiyo brāhmaṇo devo māro"ti pana vutte jānāti, na sammohaṃ
@Footnote: 1 ka. lokasammutikāraṇaṃ    2 ka. vohāro ariyova soti     3 Ma. paṭisattu
Āpajjati, na paṭisattu vā hoti. Tasmā bhagavā hirottappadīpanatthaṃ puggalakathaṃ
katheti.
      "khandhā kammassakā, dhātuyo āyatanānī"ti vuttepi eseva nayo. Tasmā
kammassakatādīpanatthampi puggalakathaṃ katheti.
      "veḷuvanādayo mahāvihārā khandhehi kārāpitā, dhātūhi āyatanehī"ti
vuttepi eseva nayo. Tathā "khandhā mātaraṃ jīvitā voropenti, pitaraṃ, arahantaṃ,
ruhiruppādakammaṃ, saṃghabhedakammaṃ karonti, dhātuyo āyatanānī"ti vuttepi eseva
nayo. "khandhā mettāyanti, dhātuyo āyatanānī"ti vuttepi eseva nayo.
"khandhā pubbenivāsaṃ anussaranti, dhātuyo āyatanānī"ti vuttepi eseva nayo.
Tasmā bhagavā paccattapurisakāradīpanatthaṃ ānantariyadīpanatthaṃ brahmavihāradīpanatthaṃ
pubbenivāsadīpanatthañca puggalakathaṃ katheti.
      "khandhā dānaṃ paṭiggaṇhanti, dhātuyo āyatanānī"ti vuttepi mahājano
na jānāti, sammohaṃ āpajjati, paṭisattu vā hoti "kimidaṃ khandhā dhātuyo
āyatanāni paṭiggaṇhanti nāmā"ti. "puggalā paṭiggaṇhantī"ti pana vutte
jānāti, na sammohaṃ āpajjati, na paṭisattu vā hoti. Tasmā bhagavā
dakkhiṇāvisuddhidīpanatthaṃ puggalakathaṃ katheti.
      Lokasammutiñca buddhā bhagavanto na pajahanti, lokasamaññāya lokaniruttiyā
lokābhilāpe ṭhitāyeva dhammaṃ desenti. Tasmā bhagavā lokasammutiyā appahānatthampi
puggalakathaṃ katheti. So idhāpi lokavohāravasena desetabbamatthaṃ dassento
"ekapuggalassā"tiādimāha.
      Tattha ekapuggalassāti ekassa sattassa. Kappanti mahākappaṃ. Yadipi
accantasaṃyoge idaṃ upayogavacanaṃ, yattha pana sattānaṃ sandhāvanaṃ saṃsaraṇaṃ
Sambhavati, tassa vasena gahetabbaṃ. Aṭṭhikaṅkaloti aṭṭhibhāgo. "aṭṭhikhalo"tipi 1-
paṭhanti, aṭṭhisañcayoti attho. Aṭṭhipuñjoti aṭṭhisamūho. Aṭṭhirāsīti tasseva
vevacanaṃ. Keci pana "kaṭippamāṇato heṭṭhā samūho kaṅkalo nāma, tato upari
yāva tālappamāṇaṃ puñjo, tato upari rāsī"ti vadanti. Taṃ tesaṃ matimattaṃ.
Sabbametaṃ samūhasseva pariyāyavacanaṃ vepullassa vāti upamābhāvena āhaṭattā.
       Sace saṃhārako assāti avippakiraṇavasena saṃharitvā ṭhapetā koci yadi
siyāti parikappanavasena vadati. Sambhatañca na vinasseyyāti tathā kenaci sambhataṃ
ca taṃ aṭṭhikaṅkalaṃ antaradhānābhāvena pūtibhūtaṃ cuṇṇavicuṇṇañca ahutvā sace
na vinasseyyāti parikappanavaseneva vadati. Ayaṃ hettha attho:- bhikkhave ekassa
sattassa kammakilesehi aparāparuppattivasena ekaṃ mahākappaṃ sandhāvantassa
saṃsarantassa evaṃ mahāaṭṭhisañcayo bhaveyya, ārohapariṇāhehi yattakoyaṃ
vepullapabbato. Sace panassa koci saṃharitvā ṭhapetā bhaveyya, sambhatañca taṃ
sace avinassantaṃ tiṭṭheyyāti. Ayañca nayo nibbutapadīpe 2- viya bhijjanasabhāve
kaḷevaranikkheparahite opapātikattabhāve sabbena sabbaṃ anaṭṭhike ca khuddakattabhāve
vajjetvā vutto. Keci pana "parikappanavasena imassa nayassa āhaṭattā
tesampi yadi siyā aṭṭhikaṅkalo, tenāpi saheva ayaṃ aṭṭhipuñjaparimāṇo vutto"ti
vadanti. Apare pana "nayidamevaṃ labbhamānasseva aṭṭhipuñjassa vasena
sabbaññutaññāṇena paricchinditvā imassa parimāṇassa vuttattā. Tasmā
vuttanayeneva attho gahetabbo"ti.
      Gāthāsu mahesināti mahante sīlakkhandhādayo esi gavesīti 3- mahesī,
sammāsambuddho. "iti vuttaṃ mahesinā"ti ca bhagavā "dasabalasamannāgato bhikkhave
@Footnote: 1 Sī.,Ma. aṭṭhicalotipi    2 ka. nibbutapadīpo    3 cha.Ma. esati gavesatīti
Tathāgato"tiādīsu viya attānaṃ aññaṃ viya katvā dassesi. 1- Vepulloti
rājagahaṃ parivāretvā ṭhitesu pañcasu pabbatesu vipulabhāvato vepulloti laddhanāmo,
tato eva mahā, ṭhitadisābhāgavasena uttaro gijjhakūṭassa. Giribbajeti
giribbajapuranāmakassa rājagahassa samīpe.
      Ettāvatā bhagavā "ettakenapi kālena anupacchinnabhavamūlassa apariññātavatthukassa
puthujjanassa ayamīdisī kaṭasivaḍḍhanā"ti vaṭṭe 2- ādīnavaṃ dassetvā
idāni yesaṃ ariyasaccānaṃ ananubodhā appaṭivedhā andhaputhujjanassa evaṃ
kaṭasivaḍḍhanā, tāni ariyasaccāni diṭṭhavato ariyapuggalassa ayaṃ natthīti dassento
"yato ca ariyasaccānī"tiādimāha.
      Tattha yatoti yadā. Ariyasaccānīti araṇīyato ariyāni, avitathabhāvena
saccāni cāti ariyasaccāni, ariyabhāvakarāni vā saccāni ariyasaccāni, ariyehi
vā buddhādīhi paṭivijjhitabbāni saccāni ariyasaccāni. Atha vā ariyassa saccāni
ariyasaccāni. Sadevakena hi lokena saraṇanti araṇīyato ariyo bhagavā, tena
sayambhuñāṇena diṭṭhattā tassa saccānīti ariyasaccāni. Sammappaññāya passatīti
sammā hetunā ñāyena vipassanāpaññāsahitāya maggapaññāya pariññāpahāna-
sacchikiriyābhāvanābhisamayavasena passati. Dukkhantiādi ariyasaccānaṃ sarūpadassanaṃ.
Tattha anekūpaddavādhiṭṭhānatāya kucchitabhāvato bālajanaparikappitadhuvasubhasukhattavirahena
tucchabhāvato ca dukkhaṃ. Dukkhaṃ samuppajjati etenāti dukkhasamuppādo, dukkhasamudayo.
Dukkhaṃ atikkamati etena ārammaṇapaccayabhūtena, ettha vāti dukkhassa atikkamo,
nibbānaṃ. Ārakattā kilesehi araṇīyato ca ariyo. Sammādiṭṭhiādīnaṃ aṭṭhannaṃ
aṅgānaṃ vasena aṭṭhaṅgiko. Mārento kilese gacchati, nibbānatthikehi maggīyati,
@Footnote: 1 cha.Ma. dasseti     2 Ma. khandhe
Sayaṃ vā nibbānaṃ maggatīti maggo. Tato eva dukkhassa upasamaṃ nirodhaṃ
gacchatīti dukkhūpasamagāmī. Yato sammappaññāya passatīti sambandho.
      Sa sattakkhattuṃ paramaṃ, sandhāvitvāna puggaloti so evaṃ catusaccadassāvī
ariyapuggalo sotāpanno sabbamudindriyo samāno sattavāraparamaṃyeva bhavādīsu
aparāparuppattivasena sandhāvitvā saṃsaritvā. Ekabījī kolaṅkolo sattakkhattuparamoti
indriyānaṃ tikkhamajjhimamudubhāvena tayo hi sotāpannā. Tesu sabbamudindriyassa
vasenidaṃ vuttaṃ "sa sattakkhattuṃ paramaṃ, sandhāvitvānā"ti. Dukkhassantakaro hotīti
vaṭṭadukkhassa antakaro pariyosānakaro hoti. Kathaṃ? sabbasaññojanakkhayāti
anupubbena aggamaggaṃ adhigantvā niravasesānaṃ saṃyojanānaṃ khepanāti
arahattaphaleneva desanāya kūṭaṃ gaṇhi.
                       Catutthasuttavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 27 page 93-98. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=2045              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=2045              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=202              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4809              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5002              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5002              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]