ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                         6. Dānasuttavaṇṇanā
      [26] Chaṭṭhe evañceti ettha evanti upamākāre nipāto, ceti
parikappane. Sattāti rūpādīsu sattā visattā. Jāneyyunti bujjheyyuṃ.
Dānasaṃvibhāgassāti yāya hi cetanāya annādideyyadhammaṃ saṃharitvā anukampāpūjāsu
aññataravasena paresaṃ diyyati, taṃ dānaṃ. Yāya pana attanā paribhuñjitabbabhāvena
gahitavatthussa ekadeso saṃvibhajitvā diyyati, ayaṃ saṃvibhāgo. Vipākanti phalaṃ. Yathāhaṃ
jānāmīti yathā ahaṃ jānāmi. Idaṃ vuttaṃ hoti:- tiracchānagatassapi dānaṃ datvā
attabhāvasate pavattasukhavipaccanavasena sataguṇā dakkhiṇā hotīti evamādinā
bhikkhave yena pakārena ahaṃ dānassa saṃvibhāgassa ca vipākaṃ kammavipākañāṇabalena
paccakkhato jānāmi, evaṃ ime sattā yadi jāneyyunti. Na adatvā bhuñjeyyunti
yaṃ bhuñjitabbayuttakaṃ attano atthi, tato paresaṃ na adatvā macchariyacittena ca
taṇhālobhavasena ca bhuñjeyyuṃ, datvāva bhuñjeyyuṃ. Na ca nesaṃ maccheramalaṃ cittaṃ
pariyādāya tiṭṭheyyāti attano sampattīnaṃ parehi sādhāraṇabhāvāsahanalakkhaṇaṃ
cittassa pabhassarabhāvadūsakānaṃ upakkilesabhūtānaṃ kaṇhadhammānaṃ aññataraṃ
macchariyamalaṃ. Atha vā yathāvuttaṃ maccherañceva aññampi dānantarāyakaraṃ
issālobhadosādimalañca nesaṃ sattānaṃ cittaṃ yathā dānacetanā nappavattati, na vā
suparisuddhā hoti, evaṃ pariyādāya parito gahetvā abhibhavitvā na tiṭṭheyya.
Ko hi sammadeva dānaphalaṃ jānanto attano citte maccheramalassa okāsaṃ
dadeyya.
      Yopi nesaṃ assa carimo ālopoti nesaṃ sattānaṃ yo sabbapacchimako
ālopo siyā. Carimaṃ kabaḷanti tasseva vevacanaṃ. Idaṃ vuttaṃ hoti:- ime
sattā pakatiyā yattakehi ālopehi sayaṃ yāpeyyuṃ, tesu ekameva ālopaṃ attano
Atthāya ṭhapetvā tadaññe sabbe ālope āgatāgatānaṃ atthikānaṃ datvā
yo ṭhapito ālopo assa, so idha carimo ālopo nāma. Tatopi na
asaṃvibhajitvā bhuñjeyayuṃ, sace nesaṃ paṭiggāhakā assūti nesaṃ sattānaṃ
paṭiggāhakā yadi siyuṃ, tatopi yathāvuttacarimālopatopi saṃvibhajitvāva ekadesaṃ
datvāva bhuñjeyyuṃ, yathāhaṃ dānasaṃvibhāgassa vipākaṃ paccakkhato jānāmi, evaṃ yadi
jāneyyunti. Yasmā ca khotiādinā kammaphalassa apaccakkhabhāvato evamete 1-
sattā dānasaṃvibhāgesu nappavattantīti yathādhippetamatthaṃ kāraṇena sampaṭipādeti.
Eteneva nesaṃ tadaññapuññesu ca appaṭipattiyā, apuññesu ca paṭipattiyā
kāraṇaṃ dassitanti daṭṭhabbaṃ.
      Gāthāsu yathāvuttaṃ mahesināti mahesinā bhagavatā "tiracchānagate dānaṃ
datvā sataguṇā dakkhiṇā pāṭikaṅkhitabbā"tiādi, idheva vā "evañce sattā
jāneyyun"tiādinā yathāvuttaṃ, ñāṇacārena taṃ yathāvuttaṃ cittaṃ ñātanti attho.
Vipākaṃ saṃvibhāgassāti saṃvibhāgassapi vipākaṃ, ko pana vādo dānassa. Yathā hoti
mahapphalanti yathā so vipāko mahantaṃ phalaṃ hoti, evaṃ ime sattā yadi
jāneyyunti sambandho. Vineyyamaccheramalanti macchariyamalaṃ apanetvā kammaphalasaddhāya
ratanattayasaddhāya ca visesato pasannena cittena yesu kilesehi ārakattā
ariyesu sīlādiguṇasampannesu dinnaṃ appakampi dānaṃ mahapphalaṃ hoti, tesu
yuttakālena dajjuṃ dadeyyuṃ.
      Mahapphalabhāvakaraṇato dakkhiṇaṃ arahantīti dakkhiṇeyyā, sammāpaṭipannā,
tesu dakkhiṇeyyesu. Dakkhiṇaṃ paralokaṃ saddahitvā dātabbaṃ deyyadhammaṃ yathā taṃ
dānaṃ hoti mahādānaṃ, evaṃ datvā. Atha vā bahuno annaṃ datvā, kathaṃ pana
@Footnote: 1 Sī. eva te
Annaṃ dātabbanti āha "dakkhiṇeyyesu dakkhiṇan"ti. Ito manussattā
manussattabhāvato cutā paṭisandhivasena saggaṃ gacchanti dāyakā. Kāmakāminoti
kāmetabbānaṃ uḷārānaṃ devabhogānaṃ paṭiladdharūpavibhavena kammunā upagamane
sādhukāritāya kāmakāmino sabbakāmasamaṅgino modanti yathāruci paricārentīti attho.
                       Chaṭṭhasuttavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 27 page 100-102. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=2186              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=2186              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=204              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4843              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5024              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5024              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]