ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                        5. Paṭhamasīlasuttavaṇṇanā
      [32] Pañcame pāpakena ca sīlenāti pāpakaṃ nāma sīlaṃ sīlabhedakaro
asaṃvaroti vadanti. Tattha yadi asaṃvaro asīlameva taṃ dussīlyabhāvato, kathaṃ sīlanti
vuccati? tatthāyamadhippāyo siyā:- yathā nāma loke adiṭṭhaṃ "diṭṭhan"ti
vuccati, asīlavā "sīlavā"ti, evamidhāpi asīlampi asaṃvaropi "sīlan"ti voharīyati.
Atha vā "katame ca thapati akusalā sīlā, akusalaṃ kāyakammaṃ akusalaṃ vacīkammaṃ
pāpako ājīvo"ti 1- vacanato akusaladhammesupi attheva sīlasamaññā, tasmā
paricayavasena sabhāvasiddhi viya pakatibhūto sabbo samācāro "sīlan"ti vuccati.
Tattha yaṃ akosallasambhūtaṭṭhena akusalaṃ lāmakaṃ, taṃ sandhāyāha "pāpakena ca
sīlenā"ti. Pāpikāya ca diṭṭhiyāti sabbāpi micchādiṭṭhiyo pāpikāva, visesato
pana ahetukadiṭṭhi akiriyadiṭṭhi natthikadiṭṭhīti imā tividhā diṭṭhiyo pāpikataRā.
Tattha pāpakena sīlena samannāgato puggalo payogavipanno hoti, pāpikāya
@Footnote: 1 Ma.Ma. 13/264/237
Diṭṭhiyā samannāgato āsayavipanno hoti, evaṃ payogāsayavipanno puggalo
nirayūpago hotiyeva. Tena vuttaṃ "imehi kho bhikkhave dvīhi dhammehi samannāgato
puggalo yathābhataṃ nikkhitto, evaṃ niraye"ti. Ettha ca "dvīhi dhammehi
samannāgato"ti idaṃ lakkhaṇavacanaṃ daṭṭhabbaṃ, na tantiniddeso, yathātaṃ loke
"yadi me byādhitā siyuṃ, imesaṃ idaṃ bhesajjaṃ dātabban"ti. Aññesupi īdisesu
ṭhānesu eseva nayo. Duppaññoti nippañño.
                       Pañcamasuttavaṇṇanā niṭṭhitā.
                        ----------------



             The Pali Atthakatha in Roman Book 27 page 118-119. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=2583              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=2583              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=210              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4986              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5149              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5149              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]