ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                        7. Ātāpīsuttavaṇṇanā
      [34] Sattame anātāpīti kilesānaṃ ātāpanaṭṭhena ātāpo, vīriyaṃ, so
etassa atthīti ātāpī, na ātāpī anātāpī, sammappadhānavirahito kusītoti

--------------------------------------------------------------------------------------------- page120.

Vuttaṃ hoti. Ottāpo vuccati pāputtāso, so etassa atthīti ottāpī, na ottāpī anottāpī, ottāparahito. Atha vā ātāpappaṭipakkho anātāpo, kosajjaṃ, so assa atthīti anātāpī. Yaṃ "na ottapati ottappitabbena, na ottapati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā"ti evaṃ vuttaṃ, taṃ anottappaṃ anottāpo, so assa atthīti anottāpīti evamettha attho veditabbo. Abhabboti anaraho. Sambodhāyāti ariyamaggatthāya. Nibbānāyāti kilesānaṃ accantavūpasamāya amatamahānibbānāya. Anuttarassa yogakkhemassāti arahattaphalassa. Taṃ hi uttaritarassa abhāvato anuttaraṃ, catūhi yogehi anupaddutattā khemaṃ nibbhayanti yogakkhemanti ca vuccati. Adhigamāyāti pattiyā. Ātāpīti vīriyavā. So hi "āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesū"ti 1- evaṃ vuttena vīriyārambhena samannāgato kilesānaṃ accantameva ātāpanasīloti ātāpī. Ottāpīti "yaṃ ottapati ottappitabbena, ottapati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā"ti 2- evaṃ vuttena ottappena samannāgatattā ottapanasīloti ottappī. Ayaṃ hi ottāpīti vutto. Tadavinābhāvato hiriyā ca samannāgato eva hotīti hirottappasampanno aṇumattepi vajje bhavadassāvī sīlesu paripūrakārī hoti. Iccassa sīlampadā dassitā. Ātāpīti iminā nayenassa kilesaparitāpitādīpanena samathavipassanābhāvanānuyuttatā dassitā. Yathāvuttañca vīriyaṃ saddhāsatisamādhipaññāhi vinā na hotīti vimuttiparipācakāni saddhāpañcamāni indriyāni atthato vuttāneva honti. Tesu ca siddhesu anicce aniccasaññā anicce dukkhasaññā dukkhe anattasaññā pahānasaññā virāgasaññā nirodhasaññāti cha nibbedhabhāgiyā saññā siddhā evāti. Evaṃ imehi dvīhi dhammehi @Footnote: 1 dī.pā. 11/345/237 2 abhi.saṅ. 34/31/26

--------------------------------------------------------------------------------------------- page121.

Samannāgatassa lokiyānaṃ sīlasamādhipaññānaṃ sijjhanato maggaphalanibbānādhigamassa bhabbataṃ dassento "ātāpī ca kho .pe. Adhigamāyā"ti āha. Gāthāsu kusītoti micchāvitakkabahulatāya kāmabyāpādavihiṃsāvitakkasaṅkhātehi kucchitehi pāpadhammehi sito sambandho yuttoti kusīto, kucchitaṃ vā sīdati sammāpaṭipattito avasīdatīti kusīto dakārassa takāraṃ katvā. Hīnavīriyoti nibbīriyo, catūsupi iriyāpathesu vīriyakaraṇarahito. Anussāhasaṃhananasabhāvassa cittālasiyassa thinassa, asattivighātasabhāvassa kāyālasiyassa middhassa ca abhiṇhappavattiyā thinamiddhabahulo. Pāpajigucchanalakkhaṇāya hiriyā abhāvena tappaṭipakkhena ahirikena samannāgatattā ca ahiriko. Hirottappavīriyānaṃ abhāveneva sammāpaṭipattiyaṃ natthi etassa ādaroti anādaro. Ubhayathāpi tathā dhammapuggalena duvidhakiriyākaraṇena anādaro. Bhuṭṭhunti phusituṃ. Sambodhimuttamanti sambodhisaṅkhātaṃ uttamaṃ arahattaṃ adhigantuṃ abhabboti attho. Satimāti cirakatacirabhāsitānaṃ anussaraṇe samatthassa satinepakkassa bhāvena catusatipaṭṭhānayogena satimā. Nipakoti sattaṭṭhāniyasampajaññasaṅkhātena ceva kammaṭṭhānapariharaṇapaññāsaṅkhātena ca nepakkena samannāgatattā nipako. Jhāyīti ārammaṇūpanijjhānena lakkhaṇūpanijjhānena cāti dvīhipi jhānehi jhāyī. Appamattoti "divasaṃ caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṃ parisodhetī"ti- ādinā 1- nayena kammaṭṭhānabhāvanāya appamatto. Saṃyojanaṃ jātijarāya chetvāti jātiyā ceva jarāya ca satte saṃyojetīti saṃyojananti laddhanāmaṃ kāmarāgādikaṃ dasavidhampi kilesajātaṃ anusayasamugghātavasena mūlato chinditvā. Atha vā saṃyojanaṃ jātijarāya chetvāti jātijarāya saṃyojanaṃ chinditvā. Yassa hi saṃyojanāni acchinnāni, tassa jātijarāya acchedo asamugghātova. Yassa pana tāni chinnāni, @Footnote: 1 abhi.vi. 35/519/300

--------------------------------------------------------------------------------------------- page122.

Tassa jātijarāpi chinnāva kāraṇassa samugghātitattā tasmā saṃyojanaṃ chindanto eva jātijarāpi chindati. Tena vuttaṃ "saṃyojanaṃ jātijarāya chetvā"ti. Idheva sambodhimanuttaraṃ phuseti imasmiṃyeva attabhāve aggamaggaṃ arahattaṃ vā phuse pāpuṇeyya. Sattamasuttavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 27 page 119-122. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=2614&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=2614&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=212              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5015              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5170              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5170              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]