ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                         3. Vijjāsuttavaṇṇanā
      [40] Tatiye pubbaṅgamāti sahajātavasena upanissayavasena cāti dvīhi
ākārehi pubbaṅgamā purassarā padhānakāraṇaṃ. Na hi avijjāya vinā akusaluppatti
atthi. Samāpattiyāti samāpajjanāya sabhāvapaṭilābhāya, pavattiyāti attho, tattha
@Footnote: 1 Ma. pavattentā

--------------------------------------------------------------------------------------------- page176.

Akusalappavattiyā ādīnavapaṭicchādanena ayonisomanasikārassa paccayabhāvena appahīnabhāvena ca akusaladhammānaṃ upanissayabhāvo dissati. [1]- Evaṃ byādhimaraṇādidukkhassa adhiṭṭhānabhāvato sabbāpi gatiyo idha duggatiyo. Atha vā rāgādikilesehi dūsitā gatiyo kāyavacīcittānaṃ pavattiyoti duggatiyo, kāyavacīmanoduccaritāni. Asmiṃ loketi idha loke manussagatiyaṃ vā. Paramhi cāti tato aññāsu gatīsu. Avijjāmūlikā sabbāti tā sabbāpi duccaritassa vipattiyo vuttanayena avijjāpubbaṅgamattā avijjāmūlikā eva. Icchālobhasamussayāti asampattavisayapariyesanalakkhaṇāya icchāya, sampattavisayalubbhanalakkhaṇena lobhena ca samussitā upacitāti icchālobhasamussayā. Yatoti yasmā avijjāhetu avijjāya nivuto hutvā. Pāpicchoti avijjāya paṭicchāditattā pāpicchatāya ādīnave apassanto asantaguṇasambhāvanavasena kohaññādīni karonto pāpiccho, lobheneva atricchatāpi gahitāti daṭṭhabbā. Anādaroti lokādhipatino ottappassa abhāvena sabrahmacārīsu ādararahito. Tatoti tasmā avijjāpāpicchatāahirikānottappahetu. Pasavatīti kāyaduccaritādibhedaṃ pāpaṃ upacināti. Apāyaṃ tena gacchatīti tena tathāpasutena pāpena nirayādibhedaṃ apāyaṃ gacchati upapajjati. Tasmāti yasmā ete evaṃ sabbaduccaritamūlabhūtā sabbaduggatiparikkilesahetubhūtā ca avijjādayo, tasmā icchañca lobhañca avijjañca casaddena ahirikānottappañca virājayaṃ samucchedavasena pajahaṃ. Kathaṃ virājetīti āha vijjaṃ uppāyanti, vipassanāpaṭipāṭiyā ca maggapaṭipāṭiyā ca ussakkitvā arahattamaggavijjaṃ attano santāne uppādento. Sabbā duggatiyoti sabbāpi duccaritasaṅkhātā @Footnote: 1 () etthantare vākyāni ūnāni viya dissanti

--------------------------------------------------------------------------------------------- page177.

Duggatiyo, vaṭṭadukkhassa vā adhiṭṭhānabhāvato dukkhā sabbā pañcapi gatiyo jahe pajaheyya samatikkameyya. Kilesavaṭṭappahāneneva hi kammavaṭṭaṃ vipākavaṭṭañca pahīnaṃ hotīti. Tatiyasuttavaṇṇanā niṭṭhitā. Paṭhamabhāṇavāravaṇṇanā niṭṭhitā. -----------------


             The Pali Atthakatha in Roman Book 27 page 175-177. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=3876&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=3876&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=218              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5161              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5273              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5273              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]