ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                      6. Ajātasuttavaṇṇanā
      [43] Chaṭṭhe atthi bhikkhaveti kā uppatti? ekadivasaṃ kira bhagavatā
anekapariyāyena saṃsāre ādīnavaṃ pakāsetvā santadupasamanādivasena
nibbānapaṭisaṃyuttāya dhammadesanāya katāya bhikkhūnaṃ etadahosi "ayaṃ saṃsāro bhagavatā
@Footnote: 1 Sī. khīṇā apunabbhavā

--------------------------------------------------------------------------------------------- page184.

Avijjādīhi kāraṇehi sahetuko vutto, nibbānassa pana tadupasamassa na kiñci kāraṇaṃ vuttaṃ, tayidaṃ ahetukaṃ kathaṃ sacchikaṭṭhaparamatthena upalabbhatī"ti. Atha bhagavā tesaṃ bhikkhūnaṃ vimatividhamanatthañceva, "idha samaṇabrāhmaṇānaṃ `nibbānaṃ nibbānan'ti tathā vācāvatthumattameva, 1- natthi hi paramatthato nibbānaṃ nāma anupalabbhamānasabhāvattā"ti lokāyatikādayo viya vippaṭipannānaṃ bahiddhā ca puthudiṭṭhigatikānaṃ micchāvādabhañjanatthañca, amatamahānibbānassa paramatthato atthibhāvadīpanatthaṃ 2- tassa ca nissaraṇabhāvādiānubhāvavantatādīpanattaṃ 3- pītivegena udānavasena imaṃ suttaṃ abhāsi, tathā hi idaṃ suttaṃ udānepi 4- saṅgītaṃ. Tattha atthīti vijjati paramatthato upalabbhati. Ajātaṃ abhūtaṃ akataṃ asaṅkhatanti sabbānipi padāni aññamaññavevacanāni. Atha vā vedanādayo viya hetupaccayasamavāyasaṅkhātāya kāraṇasāmaggiyā na jātaṃ na nibbattanti ajātaṃ. Kāraṇena vinā sayameva na bhūtaṃ na pātubhūtaṃ na uppannanti abhūtaṃ. Evaṃ ajātattā abhūtattā ca yena kenaci kāraṇena na katanti akataṃ. Jātabhūtasabhāvo ca nāmarūpādīnaṃ saṅkhatadhammānaṃ hoti, na asaṅkhatasabhāvassa nibbānassāti dassanatthaṃ asaṅkhatanti vuttaṃ. Paṭilomato vā samecca sambhuyya paccayehi katanti saṅkhataṃ, tathā na saṅkhataṃ, saṅkhatalakkhaṇarahitanti ca asaṅkhatanti evaṃ anekehi kāraṇehi nibbattitabhāve paṭisiddhe "siyā nu kho ekeneva kāraṇena katan"ti āsaṅkāya "na kenaci katan"ti dassanatthaṃ "akatan"ti vuttaṃ. Evaṃ appaccayampi samānaṃ "sayameva nu kho idaṃ bhūtaṃ pātubhūtan"ti āsaṅkāyaṃ tannivattanatthaṃ "abhūtan"ti vuttaṃ. Ayañca etassa asaṅkhatākatābhūtabhāvo sabbena sabbaṃ ajātidhammattāti @Footnote: 1 Sī. vācāmattameva 2 Ma. atthibhāvadipanaṃ @3 Sī.,i....ānubhāvavantataṃ Ma....ānubhāvasaṃtejitaṃ 4 khu.u. 25/73/213

--------------------------------------------------------------------------------------------- page185.

Dassetuṃ "ajātan"ti vuttanti. Evametesaṃ catunnampi padānaṃ sātthakabhāvo veditabbo. Iti bhagavā "atthi bhikkhave ajātaṃ abhūtaṃ akataṃ asaṅkhatan"ti paramatthato nibbānassa atthibhāvaṃ vatvā tattha hetuṃ dassento "no cetaṃ bhikkhave"tiādimāha. Tassāyaṃ saṅkhepo:- bhikkhave yadi ajātādisabhāvā asaṅkhatā dhātu na abhavissa na siyā, idha loke jātādisabhāvassa rūpādikkhandhapañcakasaṅkhātassa saṅkhāragatassa nissaraṇaṃ anavasesavaṭṭūpasamo na paññāyeyya na upalabbheyya na sambhaveyya. Nibbānaṃ hi ārammaṇaṃ katvā pavattamānā sammādiṭṭhiādayo ariyamaggadhammā anavasesato kilese samucchindanti, tenettha sabbassapi vaṭṭadukkhassa appavatti apagamo nissaraṇaṃ paññāyati. Evaṃ byatirekavasena nibbānassa atthibhāvaṃ dassetvā idāni anvayavasenapi taṃ dassetuṃ "yasmā ca kho"tiādi vuttaṃ, taṃ vuttatthameva. Ettha ca yasmā "apaccayā dhammā, asaṅkhatā dhammā. 1- Atthi bhikkhave tadāyatanaṃ, yattha neva paṭhavī. 2- Idampi kho ṭhānaṃ duddasaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo. 3- Asaṅkhatañca vo bhikkhave dhammaṃ desessāmi asaṅkhatagāminiñca paṭipadan"tiādīhi 4- anekehi suttapadehi "atthi bhikkhave ajātan"ti imināpi suttena nibbānadhātuyā paramatthato sabbhāvo sabbalokaṃ anukampamānena sammāsambuddhena desito, tasmā na paṭikkhipitabbaṃ. Tattha apaccakkhakārīnampi viññūnaṃ kaṅkhā vā vimati vā natthi eva. Ye pana abuddhipuggalā, tesaṃ vimativinodanatthaṃ ayamettha adhippāyaniddhāraṇamukhena yuttivicāraṇā:- yathā pariññeyyatāya sauttarānaṃ kāmānaṃ rūpānañca paṭipakkhabhūtaṃ tabbidūrasabhāvaṃ nissaraṇaṃ paññāyati, evaṃ @Footnote: 1 abhi.saṅ. 34/7,8,1454,1456/6,320 2 khu.u. 25/71/213 @3 vi.mahā. 4/7/7, Ma.mū. 12/281/242, Ma.Ma. 13/337,319 @4 saṃ.saḷā. 18/674/441 (syā)

--------------------------------------------------------------------------------------------- page186.

Taṃsabhāvānaṃ sabbesaṃ saṅkhatadhammānaṃ paṭipakkhabhūtena tabbidūrasabhāvena nissaraṇena bhavitabbaṃ. Yañca taṃ 1- nissaraṇaṃ, sā asaṅkhatā dhātu. Kiñci bhiyyo:- saṅkhatadhammārammaṇaṃ vipassanāñāṇaṃ api anulomañāṇaṃ kilese samucchedavasena pajahituṃ na sakkoti, tathā sammutisaccārammaṇaṃ paṭhamajjhānādīsu ñāṇaṃ vikkhambhanavaseneva kilese pajahati, na samucchedavasena. Iti saṅkhatadhammārammaṇassa sammutisaccārammaṇassa ca ñāṇassa kilesānaṃ samucchedappahāne asamatthabhāvato tesaṃ samucchedappahānakarassa ariyamaggañāṇassa tadubhayaviparītasabhāvena ārammaṇena bhavitabbaṃ, sā asaṅkhatā dhātu. Tathā "atthi bhikkhave ajātaṃ abhūtaṃ akataṃ asaṅkhatan"ti idaṃ nibbānassa paramatthato atthibhāvajotakavacanaṃ aviparītatthaṃ bhagavatā bhāsitattā. Yaṃ hi bhagavatā bhāsitaṃ, taṃ aviparītatthaṃ paramatthanti yathā taṃ "sabbe saṅkhārā aniccā, sabbe saṅkhārā dukkhā, sabbe dhammā anattā"ti. 2- Tathā nibbānasaddo katthaci visaye yathābhūtaparamatthavisayo upacāravuttisabbhāvato seyyathāpi sīhasaddo. Atha vā attheva paramatthato asaṅkhatā dhātu itaratabbiparītavinimuttasabhāvattā seyyathāpi paṭhavīdhātu vedanāti. Evamādīhi nayehi yuttitopi asaṅkhatāya dhātuyā paramatthato atthibhāvo veditabbo. Gāthāsu jātanti jāyanaṭṭhena jātaṃ, jātilakkhaṇappattanti attho. Bhūtanti bhavanaṭṭhena bhūtaṃ, ahutvā sambhūtanti attho. Samuppannanti sahitabhāvena uppannaṃ, sahitehi dhammehi ca uppannanti attho. Katanti kāraṇabhūtehi paccayehi nibbattitaṃ. Saṅkhatanti tehiyeva samecca sambhuyya katanti saṅkhataṃ, sabbametaṃ paccayanibbattassa adhivacanaṃ. Niccasārādivirahitato addhuvaṃ. Jarāya maraṇena ca ekanteneva saṅghaṭitaṃ saṃsaṭṭhanti jarāmaraṇasaṅghātaṃ. "jarāmaraṇasaṅghaṭṭan"tipi paṭhanti, jarāya maraṇena @Footnote: 1 cha.Ma. yañcetaṃ 2 aṅ.tika. 20/137/279, khu.dha. 25/277-9/64, @khu.mahā. 29/131/111(syā), khu.cūḷa. 30/342/166-167(syā)

--------------------------------------------------------------------------------------------- page187.

Ca upaddutaṃ pīḷitanti attho. Akkhirogādīnaṃ anekesaṃ rogānaṃ nīḷaṃ 1- kulāvakanti roganīḷaṃ. 2- Sarasato upakkamato ca pabhaṅguparamasīlatāya 3- pabhaṅguraṃ. Catubbidho āhāro ca taṇhāsaṅkhātā netti ca pabhavo samuṭṭhānaṃ etassāti āhāranettippabhavaṃ sabbopi vā paccayo āhāro, idha pana taṇhāya nettiggahaṇena gahitattā taṇhāvajjā veditabbā. Tasmā āhāro ca netti ca pabhavo etassāti āhāranettippabhavaṃ. Āhāro eva vā nayanaṭṭhena pavattanaṭṭhena nettīti evampi āhāranettippabhavaṃ. Nālaṃ tadabhinanditunti taṃ upādānakkhandhapañcakaṃ evaṃ paccayādhīnavuttikaṃ, tato eva aniccaṃ dukkhañca taṇhādiṭṭhīhi abhinandituṃ assādetuṃ na yuttaṃ. Tassa nissaraṇanti "jātaṃ bhūtan"tiādinā vuttassa tassa sakkāyassa nissaraṇaṃ nikkamo 4- anupasantasabhāvassa rāgādikilesassa sabbasaṅkhārassa ca abhāvena tadupasamabhāvena ca pasatthabhāvena ca santaṃ, takkañāṇassa agocarabhāvato atakkāvacaraṃ, niccaṭṭhena dhuvaṃ, tato eva ajātaṃ asamuppannaṃ, sokahetūnaṃ abhāvato asokaṃ, vigatarāgamadirajattā virajaṃ, saṃsāradukkhaṭṭitehi paṭipajjitabbattā padaṃ, jātiādidukkhadhammānaṃ nirodhahetutāya nirodho dukkhadhammānaṃ, sabbasaṅkhārānaṃ upasamahetutāya saṅkhārūpasamo, tato eva accantasukhatāya sukhoti sabbapadehi amatamahānibbānameva thometi. Evaṃ bhagavā paṭhamagāthāya byatirekavasena, dutiyagāthāya anvayavasena ca nibbānaṃ vibhāvesi. Chaṭṭhasuttavaṇṇanā niṭṭhitā. ------------- @Footnote: 1 i. kiḍḍaṃ 2 Sī. roganiḍḍaṃ, i. rogakiḍḍaṃ @3 Sī.,i.,Ma. pabhaṅgupagamanasīlatāya 4 Sī. niggamo


             The Pali Atthakatha in Roman Book 27 page 183-187. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=4053&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=4053&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=221              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5219              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5318              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5318              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]