ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

page188.

7. Nibbānadhātusuttavaṇṇanā [44] Sattame dvemāti dve imā. Vānaṃ vuccati taṇhā, nikkhantaṃ vānato, natthi vā vā ettha vānaṃ, imasmiṃ vā adhigate vānassa abhāvoti nibbānaṃ, tadeva nissattanijjīvaṭṭhena sabhāvadhāraṇaṭṭhena ca dhātūti nibbānadhātu. Yadipi tassā paramatthato bhedo natthi, pariyāyena pana paññāyatīti taṃ pariyāyabhedaṃ sandhāya "dvemā bhikkhave nibbānadhātuyo"ti vatvā yathādhippetaṃ pabhedaṃ dassetuṃ "saupādisesā"tiādi vuttaṃ, tattha taṇhādīhi phalabhāvena upādīyatīti upādi, khandhapañcakaṃ. Upādiyeva sesoti upādiseso, saha upādisesenāti saupādisesā. Tadabhāvato anupādisesā. Arahanti ārakākileso, dūrakilesoti attho. Vuttañhetaṃ bhagavatā:- "kathañca bhikkhave bhikkhu arahaṃ hoti, ārakāssa honti pāpakā akusalā dhammā saṅkilesā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā, evaṃ kho bhikkhave bhikkhu arahaṃ hotī"ti. 1- Khīṇāsavoti kāmāsavādayo cattāropi āsavā arahato khīṇā samucchinnā pahīnā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti khīṇāsavo. Vusitavāti garusaṃvāsepi ariyamaggepi dasasupi ariyavāsesupi vasi parivasi parivuṭṭho vuṭṭhavāso ciṇṇacaraṇoti vusitavā. Katakaraṇīyoti puthujjanakalyāṇakaṃ upādāya satta sekkhā catūhi maggehi karaṇīyaṃ karonti nāma, khīṇāsavassa sabbakaraṇīyāni katāni pariyositāni, natthi uttariṃ karaṇīyaṃ dukkhakkhayādhigamāyāti katakaraṇīyo. Vuttampi cetaṃ:- "tassa sammā vimuttassa santacittassa bhikkhuno katassa paṭicayo natthi karaṇīyaṃ na vijjatī"ti. 2- @Footnote: 1 Ma.mū. 12/434/380 2 vi.mahā. 5/244/8, aṅ.chakka. 22/326/424

--------------------------------------------------------------------------------------------- page189.

Ohitabhāroti tayo bhārā khandhabhāro kilesabhāro abhisaṅkhārabhāroti, tassime tayopi bhārā ohitā oropitā nikkhittā pātitāti ohitabhāro. Anuppattasadatthoti anuppatto sadatthaṃ, sakatthanti vuttaṃ hoti, kakārassa dakāro kato. Anuppatto sadattho etenāti anuppattasadattho, sadatthoti ca arahattaṃ veditabbaṃ. Taṃ hi attupanibaddhaṭṭhena 1- attano avijahanaṭṭhena attano paramatthena ca attano atthattā sakattho hoti. Parikkhīṇabhavasaṃyojanoti kāmarāgasaṃyojanaṃ paṭighasaṃyojanaṃ, mānadiṭṭhivicikicchāsīlabbataparāmāsabhavarāgaissāmacchariyaavijjā- saṃyojananti imāni satte bhavesu, bhavaṃ vā bhavena saṃyojenti upanibandhantīti bhavasaṃyojanāni nāma, tāni arahato parikkhīṇāni pahīnāni ñāṇagginā daḍḍhānīti parikkhīṇabhavasaṃyojano. Sammadaññā vimuttoti ettha sammadaññāti sammā aññāya, idaṃ vuttaṃ hoti:- khandhānaṃ khandhaṭṭhaṃ, āyatanānaṃ āyatanaṭṭhaṃ, dhātūnaṃ suññaṭṭhaṃ, dukkhassa pīḷanaṭṭhaṃ, samudayassa pabhavaṭṭhaṃ, nirodhassa santaṭṭhaṃ, maggassa dassanaṭṭhaṃ, "sabbe saṅkhārā aniccā"ti evamādibhedaṃ vā sammā yathābhūtaṃ aññāya jānitvā tīrayitvā tulayitvā vibhāvetvā vibhūtaṃ katvā. Vimuttoti dve vimuttiyo cittassa ca vimutti nibbānañca. Arahā hi sabbakilesehi vimuttattā cittavimuttiyāpi vimutto, nibbānepi vimuttoti. Tena vuttaṃ "sammadaññā vimutto"ti. Tassa tiṭṭhanteva pañcindriyānīti tassa arahato carimabhavahetubhūtaṃ kammaṃ yāva na khīyati, tāva tiṭṭhantiyeva cakkhvādīni pañcindriyāni. Avighātattāti anuppādanirodhavasena aniruddhattā. Manāpāmanāpanti iṭṭhāniṭṭhaṃ rūpādigocaraṃ. Paccanubhotīti vindati paṭilabhati. Sukhadukkhaṃ paṭisaṃvedetīti vipākabhūtaṃ sukhañca dukkhañca paṭisaṃvedeti tehi dvārehi paṭilabhati. @Footnote: 1 Sī.,i. attūpanibandhanena

--------------------------------------------------------------------------------------------- page190.

Ettāvatā upādisesaṃ dassetvā idāni saupādisesaṃ nibbānadhātuṃ dassetuṃ "tassa yo"tiādi vuttaṃ. Tattha tassāti tassa saupādisesassa sato arahato. Yo rāgakkhayoti rāgassa khayo khīṇākāro abhāvo accantamanuppādo. Esa nayo sesesupi. Ettāvatā rāgādikkhayo saupādisesā nibbānadhātūti dassitaṃ hoti. Idhevāti imasmiṃyeva attabhāve. Sabbavedayitānīti sukhādayo sabbā abyākatavedanā, kusalākusalavedanā pana pubbeyeva pahīnāti. Anabhinanditānīti taṇhādīhi na abhinanditāni. Sītibhavissantīti accantavūpasamena saṅkhāradarathapaṭip- passaddhiyā sītalī bhavissanti, appaṭisandhikanirodhena nirujjhissantīti attho. Na kevalaṃ vedayitāniyeva, sabbepi pana khīṇāsavasantāne pañcakkhandhā nirujjhissanti, vedayitasīsena desanā katā. Gāthāsu cakkhumatāti buddhacakkhu dhammacakkhu dibbacakkhu paññācakkhu samantacakkhūti pañcahi cakkhūhi cakkhumatā. Anissitenāti taṇhādiṭṭhinissayavasena kiñci dhammaṃ anissitena, rāgabandhanādīhi vā abandhena. Tādināti chaḷaṅgupekkhā- vasena sabbattha iṭṭhādīsu ekasabhāvatāsaṅkhātena tādilakkhaṇena tādinā. Diṭṭhadhammikāti imasmiṃ attabhāve bhavā vattamānā. Bhavanettisaṅkhayāti bhavanettiyā taṇhāya parikkhayā. Samparāyikāti samparāye khandhabhedato parabhāge bhavā. Yamhīti yasmiṃ anupādisesanibbāne. Bhāvānīti liṅgavipallāsena vuttaṃ, upapattibhavā sabbaso anavasesā nirujjhanti na pavattanti. Teti te evaṃ vimuttacittā. Dhammasārādhigamāti vimuttisārattā imassa dhammavinayassa, dhammesu sārabhūtassa arahattassa adhigamato. Khayeti rāgādikkhayabhūte nibbāne ratā abhiratā. Atha vā niccabhāvato seṭṭhabhāvato ca dhammesu 1- @Footnote: 1 Ma. sabhāvadhammesu

--------------------------------------------------------------------------------------------- page191.

Sāranti dhammasāraṃ, nibbānaṃ. Vuttañhetaṃ "virāgo seṭṭho dhammānaṃ, 1- virāgo tesaṃ aggamakkhāyatī"ti 2- ca. Tassa dhammasārassa adhigamahetu khaye sabbasaṅkhāraparikkhaye anupādisesanibbāne ratā. Pahaṃsūti pajahiṃsu. Teti nipātamattaṃ. Sesaṃ vuttanayameva. Sattamasuttavaṇṇanā niṭṭhitā. ----------------


             The Pali Atthakatha in Roman Book 27 page 188-191. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=4149&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=4149&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=222              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5242              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5334              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5334              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]