ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                       11. Āpāyikasuttavaṇṇanā
      [48] Ekādasame āpāyikāti apāye nibbattissantīti āpāyikā.
Tatthāpi niraye nibbattissantīti nerayikā. Idamappahāyāti idaṃ idāni
vakkhamānaṃ duvidhaṃ pāpasamācāraṃ appajahitvā, tathāpaṭipattitathāpaggaṇhaṇavasena
pavattaṃ vācaṃ cittaṃ diṭṭhiñca appaṭinissajjitvāti attho. Abrahmacārīti
brahmaṃ seṭṭhaṃ caratīti brahmā vā seṭṭho ācāro etassa atthīti brahmacārī,
na brahmacārīti abrahmacārī, brahmacāripatirūpako dussīloti attho.
Brahmacāripaṭiññoti "brahmacārī ahan"ti evaṃpaṭiñño. Paripuṇṇanti
akhaṇḍādibhāvena avikalaṃ. Parisuddhanti upakkilesābhāvena parisuddhaṃ. Amūlakenāti
diṭṭhādimūlavirahitena, diṭṭhaṃ sutaṃ parisaṅkitanti imehi codanāmūlakehi vajjitena

--------------------------------------------------------------------------------------------- page201.

Abrahmacariyena aseṭṭhacariyena. Anuddhaṃsetīti "parisuddho ayan"ti jānantova pārājikavatthunā dhaṃseti padhaṃseti, codeti akkosati vā. Gāthāsu abhūtavādīti parassa dosaṃ adisvāva abhūtena tucchena musāvādaṃ katvā paraṃ abbhācikkhanto. Katvāti yo vā pana pāpakammaṃ katvā "nāhaṃ etaṃ karomī"ti āha. Ubhopi te pecca samā bhavantīti te ubhopi janā ito paralokaṃ gantvā nirayaṃ upagamanato gatiyā samānā bhavanti. Tattha gatiyeva nesaṃ paricchinnā, na pana āyu nesaṃ. Bahuṃ hi pāpaṃ katvā ciraṃ niraye paccati, parittaṃ katvā appamattakameva kālaṃ. Yasmā pana tesaṃ ubhinnampi kammaṃ lāmakameva. Tena vuttaṃ "nihīnakammā manujā paratthā"ti. "parattā"ti pana padassa purato 1- "peccā"ti padena sambandho:- parattha pecca ito gantvā te nihīnakammā paraloke 2- samā bhavantīti. Evaṃ bhagavā abbhūtabbhakkhānavasena bhūtadosapaṭicchādanavasena ca pavattassa musāvādassa vipākaṃ dassetvā idāni tasmiṃ ṭhāne nisinnānaṃ bahunnaṃ pāpabhikkhūnaṃ duccaritakammassa vipākadassanena saṃvejanatthaṃ dve gāthā abhāsi. Tattha kāsāvakaṇṭhāti kasāvarasapītattā kāsāvena vatthena paliveṭhitakaṇṭhā. Pāpadhammāti lāmakadhammā. Asaññatāti kāyādīhi saññamarahitā. Pāpāti tathārūpā pāpapuggalā pāpehi kammehi upapajjitvā 3- "tassa kāyopi āditto sampajjalito sajotibhūto, saṅghāṭipi ādittā"tiādinā 4- lakkhaṇasaṃyutte vuttanayena mahādukakhaṃ anubhavantiyeva. Tatiyagāthā ayaṃ saṅkhepattho:- yañce bhuñajeyya dussīlo nissīlapuggalo kāyādīhi asaññato raṭṭhavāsīhi saddhādinnaṃ yaṃ raṭṭhapiṇḍaṃ "samaṇomhī"ti @Footnote: 1 Sī. parato 2 cha.Ma. ayaṃ pāṭho na dissati 3 Sī.,Ma. uppajjitvā @4 vi.mahāvi. 1/230/163, saṃ.ni. 16/218/247

--------------------------------------------------------------------------------------------- page202.

Paṭijānanto gahetvā bhuñjeyya, tato āditto aggivaṇṇo ayoguḷova bhutto seyyo sundarataro, kiṃkāraṇā? tappaccayā hissa ekova attabhāvo jhāyeyya, dussīlo pana hutvā saddhādeyyaṃ bhuñjitvā anekānipi jātisatāni niraye upapajjeyyāti. Ekādasamasuttavaṇṇanā niṭṭhitā. ----------------


             The Pali Atthakatha in Roman Book 27 page 200-202. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=4423&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=4423&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=226              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5341              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5413              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5413              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]