ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                         4. Addhāsuttavaṇṇanā
      [63] Catutthe addhāti kālā. Atīto addhātiādīsu dve pariyāyā
suttantapariyāyo abhidhammapariyāyo ca. Tattha suttantapariyāyena paṭisandhito
pubbe atīto addhā nāma, cutito pacchā anāgato addhā nāma, saha
cutipaṭisandhīhi tadanantaraṃ paccuppanno addhā nāma. Abhidhammapariyāyena uppādo
ṭhiti bhaṅgoti ime tayo khaṇe patvā niruddhadhammā atīto addhā nāma, tayopi
khaṇe asampattā anāgato addhā nāma, khaṇattayasamaṅgino paccuppanno addhā
nāma.
      Aparo nayo:- ayaṃ hi atītādivibhāgo addhāsantatisamayavasena catudhā
veditabbo. Tesu addhāvibhāgo vutto, santativasena sabhāgā ekautusamuṭṭhānā

--------------------------------------------------------------------------------------------- page240.

Ca pubbāpariyavasena vattamānāpi paccuppannā, tato pubbe visabhāgautuāhārasamuṭṭhānā atītā, pacchā anāgatā. Cittajā ekavīthiekajavanaekasamāpattisamuṭṭhānā paccuppannā nāma, tato pubbe atītā, pacchā anāgatā. Kammasamuṭṭhānānaṃ pāṭiyekkaṃ santativasena atītādibhedo natthi, tesaṃyeva pana utuāhāracittasamuṭṭhānānaṃ upatthambhakavasena 1- tassa atītādibhāvo veditabbo. Samayavasena ekamuhuttapubbaṇhasāyanharattindivādīsu samayesu santānavasena pavattamānā taṃtaṃsamaye paccuppannā nāma, tato pubbe atītā, pacchā anāgatā. Ayaṃ tāva rūpadhammesu nayo. Arūpadhammesu pana khaṇavasena uppādādikkhaṇattayapariyāpannā paccuppannā, tato pubbe atītā, pacchā anāgatā apica atikkantahetupaccayakiccā atītā, niṭṭhitahetukiccā aniṭṭhitapaccayakiccā paccuppannā, ubhayakiccamasampattā anāgatā. Attano vā kiccakkhaṇe paccuppannā, tato pubbe atītā, pacchā anāgatā ettha ca khaṇādikathāva nippariyāyā, sesā pariyāyā. Ayaṃ hi atītādibhedo nāma dhammānaṃ hoti, na kālassa. Atītādibhede pana dhamme upādāya paramatthato avijjamānopi kālo idha teneva vohārena atītotiādinā vuttoti veditabbo. Gāthāsu akkheyyasaññinoti ettha akkhāyati kathīyati paññāpīyatīti akkheyyaṃ, kathāvatthu, atthato rūpādayo pañcakkhandhā. Vuttañhetaṃ:- "atītaṃ vā addhānaṃ ārabbha kathaṃ katheyya anāgataṃ vā .pe. Paccuppannaṃ vā addhānaṃ ārabbha kathaṃ katheyyā"ti. 2- Tathā:- "yaṃ bhikkhave rūpaṃ atītaṃ niruddhaṃ vipariṇataṃ, `ahosī'ti tassa saṅkhā, `ahosī'ti tassa samaññā, `ahosī'ti tassa paññatti, na tassa saṅkhā atthīti, na tassa saṅkhā bhavissatī"ti. 3- @Footnote: 1 Ma. uppattivasena 2 dī.pā 11/305/197 3 saṃ.kha. 17/62/59

--------------------------------------------------------------------------------------------- page241.

Evaṃ vuttena niruttipathasuttenapi ettha attho dīpetabbo. Evaṃ kathāvatthubhāvena akkheyyasaṅkhāte khandhapañcake ahanti ca mamanti ca devoti ca manussoti ca itthīti ca purisoti cādinā pavattasaññāvasena akkheyyasaññino, pañcasu upādānakkhandhesu sattapuggalādisaññinoti attho. Akkheyyasmiṃ taṇhādiṭṭhiggāhavasena patiṭṭhitā, rāgādivasena vā aṭṭhahākārehi patiṭṭhitā. Ratto hi rāgavasena patiṭṭhito hoti, duṭṭho dosavasena, muḷho mohavasena, parāmaṭṭho diṭṭhivasena, thāmagato anusayavasena, vinibbandho mānavasena, aniṭṭhaṅgato vicikicchāvasena, vikkhepagato uddhaccavasena patiṭṭhito hotīti. Akkheyyaṃ apariññāyāti taṃ akkheyyaṃ tebhūmakadhamme tīhi pariññāhi aparijānitvā tassa aparijānanahetu. Yogamāyanti maccunoti maraṇassa yogaṃ tena saṃyogaṃ upagacchanti, na visaṃyoganti attho. Atha vā yoganti upāyaṃ, tena yojitaṃ pasāritaṃ mārasenaṭṭhaniyaṃ anatthajālaṃ kilesajālañca upagacchantīti vuttaṃ hoti. Tathā hi vuttaṃ:- "na hi no saṅgarantena mahāsenena maccunā"ti. 1- Ettāvatā vaṭṭaṃ dassetvā idāni vivaṭṭaṃ dassetuṃ "akkheyyañca pariññāyātiādi vuttaṃ. Tattha ca saddo byatireke, tena akkheyyaparijānanena laddhabbaṃ vakkhamānameva visesaṃ joteti. Pariññāyāti vipassanāsahitāya maggapaññāya dukkhanti paricchijja jānitvā, tappaṭibaddhakilesappahānena vā taṃ samatikkamitvā tissannampi pariññānaṃ kiccaṃ matthakaṃ pāpetvā. Akkhātāraṃ na maññatīti sabbaso maññanānaṃ pahīnattā khīṇāsavo akkhātāraṃ na maññati, kārakādisabhāvaṃ kiñci attānaṃ na paccetīti attho. Phuṭṭho vimokkho manasā, santipadamanuttaranti @Footnote: 1 Ma.u. 14/272/241, khu.jā. 28/121/137

--------------------------------------------------------------------------------------------- page242.

Yasmā sabbasaṅkhatavimuttattā "vimokkho"ti sabbakilesasantāpavūpasamanaṭṭhānatāya "santipadan"ti laddhanāmo nibbānadhammo phuṭṭho phusito patto, tasmā akkhātāraṃ na maññatīti. Atha vā "pariññāyā"ti padena dukkhasaccassa pariññābhisamayaṃ samudayasaccassa pahānābhisamayañca vatvā idāni "phuṭṭho vimokkho manasā, santipadamanuttaran"ti iminā magganirodhānaṃ bhāvanāsacchikiriyābhisamayaṃ vadati. Tassattho:- samucchedavasena sabbakilesehi vimuccatīti vimokkho, ariyamaggo. So panassa maggacittena phuṭṭho phusito bhāvito, teneva anuttaraṃ santipadaṃ nibbānaṃ phuṭṭhaṃ phusitaṃ sacchikatanti. Akkheyyasampannoti akkheyyanimittaṃ vividhāhi vipattīhi upaddute loke pahīnavipallāsatāya tato suparimutto akkheyyapariññāhi nibbattāhi sampattīhi sampanno samannāgato. Saṅkhāya sevīti paññāvepullappattiyā cīvarādipaccaye saṅkhāya parituletvāva sevanasīlo, saṅkhātadhammattā ca 1- āpāthagataṃ sabbampi visayaṃ chaḷaṅgupekkhāvasena saṅkhāya sevanasīlo. Dhammaṭṭhoti asekkhadhammesu nibbānadhamme eva vā ṭhito. Vedagūti veditabbassa catusaccassa pāraṃ gatattā vedagū. Evaṃguṇo arahā bhavādīsu katthaci āyatiṃ 2- punabbhavābhāvato manussadevāti saṅkhyaṃ na upeti, apaññattikabhāvameva gacchatīti anupādāparinibbānena desanaṃ niṭṭhāpesi. Catutthasuttavaṇṇanā niṭaṭhitā. --------------


             The Pali Atthakatha in Roman Book 27 page 239-242. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=5275&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=5275&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=241              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5628              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5605              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5605              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]