ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                        9. Paṭhamarāgasuttavaṇṇanā
      [68] Navame yassa kassacīti aniyamitavacanaṃ, tasmā yassa kassaci puggalassa
gahaṭṭhassa vā pabbajitassa vā. Rāgo appahīnoti rañjanaṭṭhena rāgo
samucchedavasena appahīno, 2- maggena anuppattidhammataṃ na āpādito. Dosamohesupi
eseva nayo. Tattha apāyagamanīyā rāgadosamohā paṭhamamaggena, oḷārikā
kāmarāgadosā dutiyamaggena, teyeva anavasesā tatiyamaggena, bhavarāgo
@Footnote: 1 khu.mahā. 29/67/67, khu.cūḷa. 30/164/83 (syā)  2 cha.Ma. na pahīno
Avasiṭṭhamoho ca catutthamaggena pahīyanti. Evametesu pahīyantesu tadekaṭṭhato
sabbepi kilesā pahīyanteva. Evamete rāgādayo yassa kassaci bhikkhussa vā
bhikkhuniyā vā upāsakassa vā upāsikāya vā maggena appahīnā.
      Baddho mārassāti kilesamārena baddhoti vuccati. Yadaggena ca kilesamārena
baddho, tadaggena abhisaṅkhāramārādīhipi baddhoyeva hoti. Paṭimukkassa mārapāsoti
paṭimukko assa anena appahīnakilesena puggalena tāya eva appahīnakilesatāya
mārapāsasaṅkhāto kileso attano cittasantāne paṭimukko pavesito, tena sayaṃ
bandhāpitoti attho. Atha vā paṭimukko assa bhaveyya mārapāso. Sukkapakkhe
omukkassāti avamukko mocito appanīto assa. Sesaṃ vuttavipariyāyena
veditabbaṃ.
      Idha gāthā sukkapakkhavaseneva āgatā. Tatrāyaṃ saṅkhepattho:- yassa
ariyapuggalassa rāgadosāvijjā virājitā aggamaggena nirodhitā, taṃ
bhāvitakāyasīlacittapaññatāya bhāvitattesu arahantesu aññataraṃ abbhantaraṃ ekaṃ
brahmabhūtaṃ brahmaṃ vā seṭṭhaṃ arahattaphalaṃ pattaṃ, yathā aññe khīṇāsavā
pubbūpanissayasampattisamannāgatā hutvā āgatā, yathā ca te antadvayarahitāya
sīlasamādhipaññākkhandhasahagatāya majjhimāya paṭipadāya nibbānaṃ gatā adhigatā, yathā vā te
khandhādīnaṃ tathalakkhaṇaṃ yāthāvato paṭivijjhiṃsu, yathā ca te tathadhamme dukkhādayo
aviparītato abbhaññiṃsu, rūpādike ca visaye yathā te diṭṭhamattādivaseneva
passiṃsu, yathā vā panete aṭṭha anariyavohāre vajjetvā ariyavohāravaseneva
pavattavācā, vācānurūpañca pavattakāyā, kāyānurūpañca pavattavācā, tathā
ayampi ariyapuggaloti tathāgataṃ, catusaccabuddhatāya buddhaṃ puggalaveraṃ kilesaveraṃ
Attānuvādādibhayañca atikkantanti verabhayātītaṃ sabbesaṃ kilesābhisaṅkhārādīnaṃ
pahīnattā sabbappahāyinaṃ buddhādayo ariyā āhu kathenti kittentīti.
                       Navamasuttavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 27 page 245-247. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=5410              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=5410              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=246              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5703              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5650              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5650              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]