ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                        3. Nissaraṇiyasuttavaṇṇanā
      [72] Tatiye nissaraṇiyāti nissaraṇapaṭisaṃyuttā. Dhātuyoti sattasuññasabhāvā.
Kāmānanti kilesakāmānañceva vatthukāmānañca. Atha vā kāmānanti
kilesakāmānaṃ. Kilesakāmato hi nissaraṇā vatthukāmehipi nissaraṇaṃyeva hoti, na
aññathā. Vuttañhetaṃ:-
                "na te kāmā yāni citrāni loke
                 saṅkapparāgo purisassa kāmo
                 tiṭṭhanti citrāni tatheva loke
                 athettha dhīrā vinayanti chandan"ti. 1-
      Nissaraṇanti apagamo. Nekkhammanti paṭhamajjhānaṃ, visesato taṃ asubhārammaṇaṃ
daṭṭhabbaṃ. Yo pana taṃ jhānaṃ pādakaṃ katvā saṅkhāre sammasitvā tatiyamaggaṃ
patvā anāgāmimaggena nibbānaṃ sacchikaroti, tassa cittaṃ accantameva
kāmehi nissaṭanti idaṃ ukkaṭṭhato kāmānaṃ nissaraṇaṃ veditabbaṃ. Rūpānanti
rūpadhammānaṃ, visesena saddhiṃ ārammaṇehi kusalavipākakiriyābhedato sabbesaṃ
rūpāvacaradhammānaṃ. Āruppanti arūpāvacarajjhānaṃ. Keci pana "kāmānan"ti
padassa "sabbesaṃ kāmāvacaradhammānan"ti atthaṃ vadanti, "nekkhamman"ti ca
"pañca rūpāvacarajjhānānī"ti. Taṃ aṭṭhakathāsu natthi, na yujjati ca. Bhūtanti
jātaṃ. Saṅkhatanti samecca sambhuyya paccayehi kataṃ. Paṭiccasamuppannanti kāraṇato
nibbattaṃ. Tīhipi padehi tebhūmake dhamme anavasesato pariyādiyati. Nirodhoti
nibbānaṃ. Ettha ca paṭhamāya dhātuyā kāmapariññā vuttā, dutiyāya rūpapariññā,
tatiyāya sabbasaṅkhatapariññā sabbabhavasamatikkamo vutto.
@Footnote: 1 aṅ.chakka. 22/334/460
      Gāthāsu kāmanissaraṇaṃ ñatvāti "idaṃ kāmanissaraṇaṃ, evañca kāmato
nissaraṇan"ti jānitvā. Atikkamati etenāti atikkamo, atikkamanūpāyo,
taṃ atikkamaṃ āruppaṃ ñatvā. Sabbe saṅkhārā samanti vūpasamanti
etthāti sabbasaṅkhārasamatho, nibbānaṃ, taṃ passanto. 1- Sesaṃ heṭṭhā
vuttanayameva.
                        Tatiyasuttavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 27 page 251-252. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=5516              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=5516              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=250              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5789              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5735              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5735              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]