ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

page251.

3. Nissaraṇiyasuttavaṇṇanā [72] Tatiye nissaraṇiyāti nissaraṇapaṭisaṃyuttā. Dhātuyoti sattasuññasabhāvā. Kāmānanti kilesakāmānañceva vatthukāmānañca. Atha vā kāmānanti kilesakāmānaṃ. Kilesakāmato hi nissaraṇā vatthukāmehipi nissaraṇaṃyeva hoti, na aññathā. Vuttañhetaṃ:- "na te kāmā yāni citrāni loke saṅkapparāgo purisassa kāmo tiṭṭhanti citrāni tatheva loke athettha dhīrā vinayanti chandan"ti. 1- Nissaraṇanti apagamo. Nekkhammanti paṭhamajjhānaṃ, visesato taṃ asubhārammaṇaṃ daṭṭhabbaṃ. Yo pana taṃ jhānaṃ pādakaṃ katvā saṅkhāre sammasitvā tatiyamaggaṃ patvā anāgāmimaggena nibbānaṃ sacchikaroti, tassa cittaṃ accantameva kāmehi nissaṭanti idaṃ ukkaṭṭhato kāmānaṃ nissaraṇaṃ veditabbaṃ. Rūpānanti rūpadhammānaṃ, visesena saddhiṃ ārammaṇehi kusalavipākakiriyābhedato sabbesaṃ rūpāvacaradhammānaṃ. Āruppanti arūpāvacarajjhānaṃ. Keci pana "kāmānan"ti padassa "sabbesaṃ kāmāvacaradhammānan"ti atthaṃ vadanti, "nekkhamman"ti ca "pañca rūpāvacarajjhānānī"ti. Taṃ aṭṭhakathāsu natthi, na yujjati ca. Bhūtanti jātaṃ. Saṅkhatanti samecca sambhuyya paccayehi kataṃ. Paṭiccasamuppannanti kāraṇato nibbattaṃ. Tīhipi padehi tebhūmake dhamme anavasesato pariyādiyati. Nirodhoti nibbānaṃ. Ettha ca paṭhamāya dhātuyā kāmapariññā vuttā, dutiyāya rūpapariññā, tatiyāya sabbasaṅkhatapariññā sabbabhavasamatikkamo vutto. @Footnote: 1 aṅ.chakka. 22/334/460

--------------------------------------------------------------------------------------------- page252.

Gāthāsu kāmanissaraṇaṃ ñatvāti "idaṃ kāmanissaraṇaṃ, evañca kāmato nissaraṇan"ti jānitvā. Atikkamati etenāti atikkamo, atikkamanūpāyo, taṃ atikkamaṃ āruppaṃ ñatvā. Sabbe saṅkhārā samanti vūpasamanti etthāti sabbasaṅkhārasamatho, nibbānaṃ, taṃ passanto. 1- Sesaṃ heṭṭhā vuttanayameva. Tatiyasuttavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 27 page 251-252. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=5516&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=5516&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=250              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5789              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5735              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5735              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]