ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

page283.

4. Catutthavagga 1. Vitakkasuttavaṇṇanā [80] Catutthavaggassa paṭhame akusalā vitakkāti akosallasambhūtā vitakkā, micchāvitakkāti attho. Anavaññattipaṭisaṃyuttoti ettha anavaññattīti anavaññā parehi attano ahīḷitatā aparibhūtatā, "aho vata maṃ pare na avajāneyyun"ti evaṃ pavatto icchācāro, tāya anavaññattiyā paṭisaṃyutto saṃsaṭṭho, taṃ vā ārabbha pavatto anavaññattipaṭisaṃyutto vitakko. Tasmā "kathaṃ nu kho maṃ pare gahaṭṭhā ceva pabbajitā ca na orakato daheyyun"ti sambhāvanakamyatāya icchācāre ṭhatvā pavattitavitakkassetaṃ adhivacanaṃ. Lābhasakkārasilokapaṭisaṃyuttoti cīvarādilābhena ceva sakkārena ca kittisaddena ca ārammaṇakaraṇavasena paṭisaṃyutto. Parānuddayatāpaṭisaṃyuttoti paresu anuddayatāpatirūpakena gehasitapemena paṭisaṃyutto. Yaṃ sandhāya vuttaṃ:- "saṃsaṭṭho viharati rājūhi rājamahāmattehi brāhmaṇehi gahapatikehi titthiyehi titthiyasāvakehi sahanandī sahasokī sukhitesu sukhito dukkhitesu dukkhito, uppannesu kiccakaraṇīyesu attanāva yogaṃ 1- āpajjatī"ti. 2- Gāthāsu anavaññattiyā paṭisaṃyutto puggalo anavaññattisaṃyutto. Lābhasakkāre gāravo etassa, na dhammeti lābhasakkāragāravo. Sukhadukkhesu amā saha bhavāti 3- amaccā, sahāyasadisā upaṭṭhākā. Tehi gehasitapemavasena saha nandanasīlo sahanandī amaccehi, iminā parānuddayatāpaṭisaṃyuttaṃ vitakkaṃ dasseti. @Footnote: 1 Sī. voyogaṃ 2 saṃ.saḷā. 18/323/225 (syā), abhi.vi. 35/888/436 @3 Ma. gatāti

--------------------------------------------------------------------------------------------- page284.

Ārā saṃyojanakkhayāti imehi tīhi vitakkehi abhibhūto puggalo saṃyojanakkhayato arahattato dūre, tassa taṃ dullabhanti attho. Puttapasunti putte ca pasavo ca. Puttasaddena cettha dārādayo, pasusaddena assamahiṃsakhettavatthādayo ca saṅgahitā. Vivāheti vivāhakārāpane. Iminā āvāhopi saṅgito. Saṃharānīti 1- pariggahāni, parikkhārasaṅgahānīti attho. "santhavānī"ti ca paṭhanti, mittasanthavānīti attho, sabbattha hitvāti sambandho. Bhabbo so tādiso bhikkhūti so yathāvuttaṃ sabbaṃ papañcaṃ pariccajitvā yathā satthārā vuttāya sammāpaṭipattiyā, tathā passitabbato tādiso saṃsāre bhayaṃ ikkhatīti bhikkhu uttamaṃ sambodhiṃ arahattaṃ pattuṃ arahati. Paṭhamasuttavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 27 page 283-284. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=6234&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=6234&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=258              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6006              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5920              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5920              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]