ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                        2. Sakkārasuttavaṇṇanā
      [81] Dutiye sakkārenāti sakkārena hetubhūtena, atha vā sakkārenāti
sakkārahetunā, sakkārahetukena vā. Sakkāraṃ hi nissāya idhekacce puggalā
pāpicchā icchāpakatā icchācāre ṭhatvā "sakkāraṃ nibbattessāmā"ti anekavihitaṃ
anesanaṃ appatirūpaṃ āpajjitvā ito cutā apāyesu nibbattanti, apare
yathāsakkāraṃ labhitvā tannimittaṃ mānamadamacchariyādivasena pamādaṃ āpajjitvā
ito cutā apāyesu nibbattanti. Yaṃ sandhāya vuttaṃ "sakkārena abhibhūtā
pariyādinnacittā"ti tattha abhibhūtāti ajjhotthaṭā. Pariyādinnacittāti
khepitacittā, icchācārena, mānamadādinā ca khayaṃ pāpitakusalacittā. Atha vā
pariyādinnacittāti parito ādinnacittā, vuttappakārena akusalakoṭṭhāsena yathā
@Footnote: 1 Sī.,ka. saṅgahānīti

--------------------------------------------------------------------------------------------- page285.

Kusalacittassa uppattivāro na hoti, evaṃ samantato gahitacittasantānāti attho. Asakkārenāti hīḷetvā paribhavitvā parehi attani pavattitena asakkārena hetunā, asakkārahetukena vā mānādinā. Sakkārena ca asakkārena cāti kehici pavattitena sakkārena kehici pavattitena asakkārena ca. Ye hi kehici paṭhamaṃ sakkatā hutvā tehiyeva asārabhāvaṃ 1- ñatvā pacchā asakkatā honti, tādise sandhāya vuttaṃ "sakkārena ca asakkārena cā"ti. Ettha sakkārena abhibhūtā devadattādayo nidassetabbā. Vuttampi cetaṃ:- "phalaṃ ve kadaliṃ hanti phalaṃ veḷuṃ phalaṃ naḷaṃ sakkāro kāpurisaṃ hanti gabbho assatariṃ yathā"ti. 2- Sādhunaṃ upari katena asakkārena abhibhūtā daṇḍakīrājakāliṅgarājamajjharājādayo nidassetabbā. Vuttampi cetaṃ:- "kisaṃ hi vacchaṃ avakiriya daṇḍakī ucchinnamūlo sajano saraṭṭho kukkuḷanāme nirayamhi paccati tassa phuliṅgāni patanti kāye. Yo saññate pabbajite avañcayi dhammaṃ bhaṇante samaṇe adūsake taṃ nāḷikeraṃ sunakhā parattha saṅgamma khādanti viphandamānaṃ. 3- @Footnote: 1 Sī. assaddhādibhāvaṃ 2 vi.cūḷa. 7/335/123, saṃ.sa. 15/183/185, @aṅ.catukka. 21/68/85 3 khu.jā. 27/2464/539 (syā)

--------------------------------------------------------------------------------------------- page286.

Upahacca mānaṃ majjho mātaṅgasmiṃ yasassino sapārisajjo ucchinno majjhāraññaṃ tadā ahū"ti. 1- Sakkārena ca asakkārena ca abhibhūtā aññatitthiyā nāṭaputtādayo nidassetabbā. Gāthāsu ubhayanti ubhayena sakkārena ca asakkārena ca. Samādhi na vikampatīti na calati, ekasabhāvena 2- tiṭṭhati. Kassa pana na calatīti āha "appamādavihārino"ti. 3- Yo pamādakaradhammānaṃ 4- rāgādīnaṃ suṭṭhu pahīnattā appamādavihārī arahā, tassa. So hi lokadhammehi na vikampati. Sukhumadiṭṭhivipassakanti phalasamāpattiatthaṃ sukhumāya diṭṭhiyā paññāya abhiṇhaṃ pavattavipassanattā sukhumadiṭṭhivipassakaṃ. Upādānakkhayārāmanti catunnaṃ upādānānaṃ khayaṃ pariyosānabhūtaṃ arahattaphalaṃ āramitabbaṃ etassāti upādānakkhayārāmaṃ. Sesaṃ vuttanayameva. Dutiyasuttavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 27 page 284-286. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=6267&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=6267&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=259              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6023              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5932              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5932              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]