ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

page290.

4. Pañcapubbanimittasuttavaṇṇanā [83] Catutthe yadāti yasmiṃ kāle. Devoti upapattidevo. Tayo hi devā sammutidevā upapattidevā visuddhidevāti. Tesu sammutidevā nāma rājāno khattiyā. Upapattidevā nāma cātumahārājikato paṭṭhāya taduparidevā. Visuddhidevā nāma khīṇāsavā. Idha pana kāmāvacaradevo adhippeto. Tena vuttaṃ "devoti upapattidevo"ti. Devakāyāti devasamūhato, devaṭṭhānato vā, devalokatoti attho. Samūhanivāsavācako hi ayaṃ kāyasaddo. Cavanadhammoti maraṇadhammo, āyukkhayena vā puññakkhayena vā upaṭṭhitamaraṇoti attho. Pañcassa pubbanimittāni pātubhavantīti assa upaṭṭhitamaraṇassa devaputtassa pañca maraṇassa pubbanimittāni uppajjanti, pakāsāni vā honti. Mālā milāyantīti tena piḷandhitamālā majjhanhikasamaye ātape khittā viya milātā vihatasobhā honti. Vatthāni kilissantīti saradasamaye vigatavalāhake ākāse abbhussakkamāna- bālasūriyasadisappabhāni nānāvirāgavaṇṇāni tena nivatthapārutavatthāni taṃkhaṇaṃyeva kaddame khipitvā madditāni viya vihatappabhāni malināni honti. Kacchehi sedā muccantīti suparisuddhajātimaṇi viya susikkhitasippācariyaracita- suvaṇṇapaṭimā viya ca pubbe sedamalajallikārahitasarīrassa tasmiṃ khaṇe ubhohi kacchehi sedadhārā sandanti paggharanti. Na kevalañca kacchehiyeva, sakalasarīratopi 1- panassa sedajalakaṇṇikā muñcatiyeva, yena āmuttamuttājālagavacchito viya tassa kāyo hoti. Kāye dubbaṇṇiyaṃ okkamatīti pubbe paṭisandhito paṭṭhāya yathānubhāvaṃ ekayojanaṃ dviyojanaṃ yāva dvādasayojanamattampi padesaṃ ābhāya pharitvā @Footnote: 1 Sī., Ma. sakalasarīrampi

--------------------------------------------------------------------------------------------- page291.

Vijjotamāno kāyo hoti khaṇḍiccapāliccādivirahito, na sītaṃ na uṇhaṃ upaghātakaṃ, devadhītā soḷasavassuddesikā viya hoti, devaputto vīsativassuddesikā viya, taṃkhaṇaññeva nippabhe nitteje kāye virūpabhāvo anupavisati saṇṭhāti. Sake devo devāsane nābhiramatīti attano accharāgaṇehi saddhiṃ kīḷanaparicaraṇakadibbāsane na ramati, na cittassādaṃ labhati. Tassa kira manussagaṇanāya sattahi divasehi maraṇaṃ bhavissatīti imāni pubbanimittāni pātubhavanti. So tesaṃ uppattiyā "evarūpāya nāma sampattiyā vinā bhavissāmī"ti balavasokābhibhūto hoti, tenassa kāye mahāpariḷāho uppajjati, tena sabbato gattehi sedā muñcanti. Cirataraṃ kālaṃ aparicitadukkho taṃ adhivāsetuṃ asakkonto ekacco "dayhāmi dayhāmī"ti kandanto paridevanto katthaci assādaṃ alabhanto vijappanto vilapanto 1- tahiṃ tahiṃ āhiṇḍati, ekacco satiṃ upaṭṭhapetvā kāyavācāhi vikāraṃ akarontopi piyavippayogadukkhaṃ asahanto vihaññamāno vicarati. Imāni pana pubbanimittāni yathā loke mahāpuññānaṃ rājarājamahāmattādīnaṃyeva ukkāpātabhūmicālacandaggāhādīni nimittāni paññāyanti, na sabbesaṃ, evameva mahesakkhadevānaṃyeva paññāyati. Uppannāni ca tāni "imāni maraṇassa pubbanimittāni nāmā"ti keci devā jānanti, na sabbe. Tattha yo mandena kusalakammena nibbatto, so "idāni ko jānāti `kuhiṃ nibbattissāmī"ti bhāyati. Yo pana mahāpuñño, so "bahuṃ mayā dānaṃ dinnaṃ, sīlaṃ rakkhitaṃ, puññaṃ upacitaṃ, ito cutassa me sugatiyeva pāṭikaṅkhā"ti na bhāyati na vikampati. Evaṃ upaṭṭhitapubbanimittaṃ pana taṃ gahetvā devatā nandanavanaṃ pavesenti, sabbadevalokesu nandanavanaṃ atthiyeva. @Footnote: 1 Sī. vijambhanto vissasanto, ka. vijabbhanto vissasanto

--------------------------------------------------------------------------------------------- page292.

Tīhi vācāhi anumodentīti idāni vuccamānehi tīhi vacanehi anumodenti, modaṃ pamodaṃ uppādenti, assāsenti, abhivadanavasena 1- vā taṃkhaṇānurūpaṃ pamodaṃ karonti. Keci pana "anumodantī"ti padassa "ovadantī"ti vadanti. Itoti devalokato. Bhoti ālapanaṃ. Sugatinti sundaragatiṃ, manussalokaṃ sandhāya vadanti. Gacchāti paṭisandhiggahaṇavasena upehi. Evaṃ vutteti evaṃ tadā tehi devehi tassa "ito bho sugatiṃ gacchā"tiādinā vattabbavacane bhagavatā vutte aññataro nāmagottena apākaṭo tassaṃ parisāyaṃ nisinno anusandhikusalo eko bhikkhu "ete sugatiādayo bhagavatā avisesato vuttā avibhūtā, handa ne vibhūtatare kārāpessāmī"ti etaṃ "kinnu kho bhante"tiādivacanaṃ avoca. Saddhādiguṇavisesapaṭilābhakāraṇato devūpapattihetuto ca manussattaṃ devānaṃ abhisammatanti āha "manussattaṃ kho bhikkhu devānaṃ sugatigamanasaṅkhātan"ti. Sugatigamanasaṅkhātanti "sugatigamanan"ti sammā kathitaṃ, vaṇṇitaṃ thomitanti attho. Yaṃ manussabhūtoti ettha yanti kiriyāparāmasanaṃ, tena paṭilabhatīti ettha paṭilabhanakiriyā āmasīyati, yo saddhāpaṭilābhoti attho. Manussabhūtoti manussesu uppanno, manussabhāvaṃ vā patto. Yasmā devaloke uppannānaṃ tathāgatassa dhammadesanā yebhuyyena dullabhā savanāya, na tathā manussānaṃ, tasmā vuttaṃ "manussabhūto"ti. Tathāgatappavedite dhammavinayeti tathāgatena bhagavatā desite sikkhattayasaṅgahe sāsane. Taṃ hi dhammato anapetattā dhammo ca, āsayānurūpaṃ vineyyānaṃ vinayanato vinayo cāti dhammavinayo, upanissayasampattiyā vā dhammato anapetattā dhammaṃ apparajakkhajātikaṃ vinetīti dhammavinayo. Dhammeneva vā vinayo, @Footnote: 1 Sī.,ka. āsitavasena

--------------------------------------------------------------------------------------------- page293.

Na daṇḍasatthehīti dhammavinayo, dhammayutto vā vinayoti dhammavinayo, dhammāya vā yathā maggaphalanibbānāya vinayoti dhammavinayo, mahākaruṇāsabbaññutaññāṇādidhammato vā pavatto vinayoti dhammavinayo, dhammo vā bhagavā dhammabhūto dhammakāyo dhammassāmī, tassa dhammassa vinayo, na takkiyānanti 1- dhammavinayo, dhamme vā maggaphale nipphādetabbavisayabhūte vā pavatto vinayoti dhammavinayoti vuccati. Tasmiṃ dhammavinaye. Saddhaṃ paṭilabhatīti "svākkhāto bhagavatā dhammo"tiādinā saddhaṃ uppādeti. Saddho hi imasmiṃ dhammavinaye yathānusiṭṭhaṃ paṭipajjamāno diṭṭhadhammikasamparāyika- paramatthe ārādhessati. Suladdhalābhasaṅkhātanti ettha yathā hiraññasuvaṇṇakhetta- vatthādilābho sattānaṃ upabhogasukhaṃ āvahati, khuppipāsādidukkhaṃ paṭibāhati, dhanadāliddiyaṃ vūpasameti, muttādiratanapaṭilābhahetu hoti, lokasantatiñca āvahati. Evaṃ lokiyalokuttarā saddhāpi yathāsambhavaṃ lokiyalokuttaraṃ vipākasukhaṃ āvahati, saddhādhurena paṭipannānaṃ jātijarādidukkhaṃ paṭibāhati, guṇadāliddiyaṃ vūpasameti, satisambojjhaṅgādiratanapaṭilābhahetu hoti, lokasantatiñca āvahati. Vuttañhetaṃ:- "saddho sīlena sampanno yasobhogasamappito yaṃ yaṃ padesaṃ bhajati tattha tattheva pūjito"ti. 2- Evaṃ saddhāpaṭilābhassa suladdhalābhatā veditabbā. Yasmā panāyaṃ saddhāpaṭilābho anugāmiko anaññasādhāraṇo sabbasampattihetu, lokiyassa ca hiraññasuvaṇṇādidhanalābhassa kāraṇaṃ. Saddhoyeva hi dānādīni puññāni katvā uḷārūḷārāni vittūpakaraṇāni adhigacchati, tehi ca attano paresañca atthameva sampādeti. Assaddhassa pana tāni anatthāvahāni honti idha ceva samparāye cāti evampi saddhāya suladdhalābhatā veditabbā. Tathā hi:- @Footnote: 1 Ma. titthāyanti 2 khu.dha. 25/303/68

--------------------------------------------------------------------------------------------- page294.

"saddhā bandhati pātheyyaṃ ", 1- "saddhā dutiyā purisassa hotī"ti ca, "saddhīdha vittaṃ purisassa seṭṭhan"ti 2- ca, "saddhāhattho mahānāgo"ti 3- ca, "saddhā bījaṃ tapo vuṭṭhī"ti 4- ca, "saddhesiko bhikkhave ariyasāvako"ti 5- ca, "saddhāya tarati oghan"ti 6- ca anekesu ṭhānesu anekehi kāraṇehi saddhā saṃvaṇṇitā. Idāni yāya saddhāya sāsane kusaladhammesu suppatiṭṭhito nāma hoti niyāmokkantiyā, taṃ saddhaṃ dassetuṃ "sā kho panassā"tiādi vuttaṃ. Tattha assāti imassa bhaveyyāti attho. Niviṭṭhāti abhiniviṭṭhā cittasantānaṃ anupaviṭṭhā. Mūlajātāti jātamūlā. Kiṃ pana saddhāya mūlaṃ nāma? saddheyyavatthusmiṃ okappanahetubhūto upāyamanasikāro. Apica sappurisasevanā saddhammassavanaṃ yonisomanasikāro dhammānudhammapaṭipattīti cattāri sotāpattiyaṅgāni mūlāni veditabbāni. Patiṭṭhitāti ariyamaggādhigamanena kenaci akampanīyabhāvena avaṭṭhitā. Tenevāha "daḷhā asaṃhāriyā"ti. Daḷhāti thiRā. Asaṃhāriyāti kenaci saṃharituṃ vā hāpetuṃ vā apanetuṃ vā asakkuṇeyyā. Iti te devā tassa sotāpattimaggasamadhigamaṃ āsiṃsantā evaṃ vadanti. Attano devaloke kāmasukhūpabhogārahameva hi ariyapuggalaṃ te icchanti. Tenāha "ehi deva punappunan"ti. @Footnote: 1 saṃ.sa. 15/79/50 2 saṃ.sa. 15/73/47 @3 aṅ.chakka. 22/314/387, khu.thera. 26/694/366 @4 saṃ.sa. 15/197/207, khu.su. 25/77/350 @5 aṅ.sattaka. 23/64/110 6 saṃ.sa. 15/246/258

--------------------------------------------------------------------------------------------- page295.

Gāthāsu puññakkhayamaraṇampi jīvitindriyupacchedeneva hotīti āha "cavati 1- āyukkhayā"ti. Anumodatanti anumodantānaṃ. Manussānaṃ sahabyatanti manussehi sahabhāvaṃ. Sahabyatīti sahabyo, sahapavattanako, tassa bhāvo sahabyatā. Niviṭṭhassāti niviṭṭhā bhaveyya. Yāvajīvanti yāva jīvitappavattiyā, yāva parinibbānāti attho. Appamāṇanti sakkaccaṃ bahuṃ uḷāraṃ bahukkhattuṃ ca karaṇavasena pamāṇarahitaṃ. Nirūpadhinti kilesūpadhirahitaṃ, suvisuddhaṃ nimmalanti attho. Yasmā pana te devā mahaggatakusalaṃ na icchanti kāmalokassa samatikkamanato, kāmāvacarapuññameva icchanti, tasmā evamettha attho veditabbo:- "ito devalokato cuto manussesu uppajjitvā viññutaṃ patto kāyaduccaritādiṃ sabbaṃ duccaritaṃ pahāya kāyasucaritādiṃ sabbaṃ sucaritaṃ uḷāraṃ vipulaṃ upacinitvā ariyamaggena āgatasaddho bhavāhī"ti. Yasmā pana lokuttaresu paṭhamamaggaṃ dutiyamaggampi vā icchanti attano devalokūpapattiyā anativattanato, tasmā tesampi vasena "appamāṇaṃ nirūpadhin"ti padānaṃ attho veditabbo:- pamāṇakarānaṃ diṭṭhekaṭṭhaoḷārikakāmarāgādikilesānaṃ upacchedena appamāṇaṃ, sattamabhavato vā uppajjanārahassa khandhūpadhissa tannibbattakaabhisaṅkhārūpadhissa taṃtaṃmaggavajjhakilesūpadhissa ca pahānena ca tesaṃ anibbattanato nirupadhisaṅkhātaṃ nibbānaṃ sannissitattā ca nirupadhīti. Evaṃ accantameva apāyadvārapidhāyakakammaṃ dassetvā idāni saggasampattinibbattakakammaṃ 2- dassetuṃ "tato opadhikan"tiādi vuttaṃ. Tattha opadhikanti upadhivepakkaṃ, attabhāvasampattiyā ceva bhogasampattiyā ca nibbattakanti attho. Upadhīti attabhāvo vuccati. Yathāha "santekaccāni @Footnote: 1 Sī.,ka. cavanti 2 Sī. sabbasampatti...

--------------------------------------------------------------------------------------------- page296.

Pāpakāni kammasamādānāni upadhisampattipaṭibāhitāni na vipaccantī"ti 1- kāmaguṇāpi. Yathāha "upadhīhi narassa socanā"ti. 2- Tatrāyaṃ vacanattho:- upadhīyati ettha sukhadukkhanti upadhi, attabhāvo kāmaguṇā ca. Upadhikaraṇaṃ sīlaṃ etassa, upadhiṃ vā arahatīti opadhikaṃ, puññaṃ, taṃ bahuṃ uḷāraṃ katvā. Kathaṃ? dānena. Dānaṃ hi itarehi sukaranti evaṃ vuttaṃ. Dānenāti vā padena abhayadānampi vuttaṃ, na āmisadānamevāti sīlassāpi saṅgaho daṭṭhabbo. Yasmā pana te devā asurakāyahāniṃ ekanteneva devakāyapāripūriñca icchanti, tasmā tassa upāyaṃ dassento "aññepi macce saddhamme, brahmacariye nivesayā"ti dhammadāne niyojenti. Yadā vidūti yasmiṃ kāle devā devaṃ cavantaṃ vidū vijāneyyuṃ, tadā imāya yathāvuttāya anukampāya dukkhāpanayanakamyatāya "deva ime devakāye punappunaṃ uppajjanavasena ehi āgacchāhī"ti ca anumodentīti. Catutthasuttavaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 27 page 290-296. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=6393&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=6393&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=261              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6074              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5985              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5985              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]