ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

page306.

7. Dhammānudhammapaṭipannasuttavaṇṇanā [86] Sattame dhammānudhammapaṭipannassāti ettha dhammo nāma navavidho lokuttaradhammo, tassa dhammassa anudhammo sīlavisuddhiādi pubbabhāgapaṭipadādhammo, taṃ dhammānudhammaṃ paṭipannassa adhigantuṃ paṭipajjamānassa. Ayamanudhammo hotīti ayaṃ anucchavikasabhāvo patirūpasabhāvo hoti. Veyyākaraṇāyāti kathanāya. Dhammānudhammapaṭipannoyanti yanti karaṇatthe paccattavacanaṃ. Idaṃ vuttaṃ hoti:- yena anudhammena taṃ dhammānudhammaṃ paṭipannoti byākaramāno sammadeva byākaronto nāma siyā, na tatonidānaṃ viññūhi garahitabbo siyāti. Yanti vā kiriyāparāmasanaṃ, tenetaṃ dasseti "yadidaṃ dhammasseva bhāsanaṃ, dhammavitakkasseva ca vitakkanaṃ tadubhayābhāve ñāṇupekkhāya, ayaṃ dhammānudhammapaṭipannassa bhikkhuno tathārūpo ayanti kathanāya anurūpahetu anucchavikakāraṇaṃ bhāsamāno dhammaṃyeva bhāseyyāti kathento ce dasakathāvatthudhammaṃyeva katheyya, na tappaṭipakkhamahicchatādiadhammaṃ. Vuttañhetaṃ:- "yāyaṃ kathā abhisallekhikā cetovivaraṇasappāyā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Seyyathidaṃ, appicchakathā santuṭṭhikathā pavivekakathā vīriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā, evarūpāya kathāya nikāmalābhī hoti akicchalābhī akasiralābhī"ti. 1- Abhisallekhikāya kathāya lābhī eva hi taṃ bhāseyya. Etena kalyāṇamittasampadā dassitā. @Footnote: 1 aṅ.dasaka. 23/207/370 (syā), khu.u. 25/31/142

--------------------------------------------------------------------------------------------- page307.

Dhammavitakkanti nekkhammavitakkādiṃ dhammato anapetaṃ vitakkayato "sīlādipaṭipadaṃ paripūressāmī"ti uparūpari ussāho abhivaḍḍhissati. So pana vitakko sīlādīnaṃ anupakāradhamme vajjetvā upakāradhamme anubrūhanavasena hānabhāgiyabhāvaṃ apanetvā ṭhitibhāgiyabhāvepi aṭṭhatvā visesabhāgiyataṃ nibbedhabhāgiyatañca pāpanavasena pavattiyā anekappabhedo veditabbo. No adhammavitakkanti kāmavitakkaṃ no vitakkeyyāti attho. Tadubhayaṃ vā panāti yadetaṃ paresaṃ anuggahaṇatthaṃ dhammabhāsanaṃ attano anuggahaṇatthaṃ dhammavitakkanañca vuttaṃ. Atha vā pana taṃ ubhayaṃ abhinivajjetvā appaṭipajjitvā akatvā. Upekkhakoti tathāpaṭipattiyaṃ upāsīno samathavipassasanābhāvanameva anubrūhanto vihareyya, samathapaṭipattiyaṃ vā upekkhako hutvā vipassanāyameva kammaṃ karonto vihareyya. Vipassanampi ussukkāpetvā tatthapi saṅkhārupekkhāñāṇavasena upekkhako yāva vipassanāñāṇaṃ maggena ghaṭīyati, tāva yathā taṃ tikkhaṃ sūraṃ pasannaṃ hutvā vahati, tathā vihareyya sato sampajānoti. Gāthāsu samathavipassanādhammo āramitabbaṭṭhena ārāmo etassāti dhammārāmo. Tasmiṃyeva dhamme ratoti dhammarato. Tasseva dhammassa punappunaṃ vicintanato dhammaṃ anuvicintayaṃ taṃ dhammaṃ āvajjento, manasikarontoti attho. Anussaranti tameva dhammaṃ uparūpari bhāvanāvasena anussaranto. Atha vā vimuttāyatanasīse ṭhatvā paresaṃ desanāvasena sīlādidhammo āramitabbaṭṭhena ārāmo etassāti dhammārāmo. Tatheva tasmiṃ dhamme rato abhiratoti dhammarato. Tesaṃyeva sīlādidhammānaṃ gatiyo samanvesanto kāmavitakkādīnaṃ okāsaṃ adatvā nekkhammasaṅkappādidhammaṃyeva anuvicintanato dhammaṃ anuvicintayaṃ. Tadubhayaṃ vā pana oḷārikato dahanto ajjhupekkhitvā samathavipassanādhammameva uparūpari bhāvanāvasena anussaranto anubrūhanavasena pavattento saddhammāti sattatiṃsappabhedā

--------------------------------------------------------------------------------------------- page308.

Bodhipakkhiyadhammā navavidhalokuttaradhammā ca na parihāyati, nacirasseva taṃ adhigacchatīti attho. Idāni tassa anussaraṇavidhiṃ dassento "caraṃ vā"tiādimāha. Tattha caraṃ vāti bhikkhācāravasena caṅkamanavasena ca caranto vā. Yadi vā tiṭṭhanti tiṭṭhanto vā nisinno vā. Uda vā sayanti sayanto vā. Evaṃ catūsupi iriyāpathesu. Ajjhattaṃ samayaṃ cittanti yathāvutte kammaṭṭhānasaṅkhāte gocarajjhatte attano cittaṃ rāgādikilesānaṃ vūpasamanavasena pajahanavasena samayaṃ samento. Santimevādhigacchatīti accantasantiṃ nibbānameva pāpuṇātīti. Sattamasuttavaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 27 page 306-308. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=6754&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=6754&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=265              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6170              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6067              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6067              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]