ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                           5. Pañcamavagga
                       1. Aggappasādasuttavaṇṇanā
      [90] Pañcamavaggassa paṭhame aggappasādāti ettha ayaṃ aggasaddo
ādikoṭikoṭṭhāsaseṭṭhesu dissati. Tathā hesa "ajjatagge samma dovārika
āvarāmi dvāraṃ nigaṇṭhānaṃ nigaṇṭhīnaṃ. 1- Ajjatagge pāṇupetaṃ saraṇaṃ gatan"ti 2-
ca ādīsu ādimhi dissati. "teneva aṅgulaggena taṃ aṅgulaggaṃ parāmaseyyaṃ. 3-
Ucchuggaṃ veḷuggan"ti 4- ca ādīsu koṭiyaṃ. "imbilaggaṃ vā madhuraggaṃ
tittakaggaṃ vā. 5- Anujānāmi bhikkhave vihāraggena vā pariveṇaggena vā
bhājetun"ti 6- ca ādīsu koṭṭhāse. "ayaṃ imesaṃ catunnaṃ puggalānaṃ aggo ca seṭṭho
ca uttamo ca pavaro ca. 7- Aggohamasmi lokassā"ti 8- ca ādīsu seṭṭhe. Svāyamidhāpi
seṭṭheyeva daṭṭhabbo. Tasmā aggesu seṭṭhesu pasādā, aggabhūtā seṭṭhabhūtā
vā pasādā aggappasādāti attho.
      Purimasmiṃ ca atathe aggasaddena buddhādiratanattayaṃ vuccati. Tesu bhagavā
tāva asadisaṭṭhena guṇavisiṭṭhaṭṭhena asamasamaṭṭhena ca aggo. So hi
mahābhinīhāraṃ dasannaṃ pāramīnaṃ pavicayañca ādiṃ katvā tehi bodhisambhāraguṇehi
ceva buddhaguṇehi ca sesajanehi asadisoti asadisaṭṭhena aggo. Ye cassa
guṇā mahākaruṇādayo, te sesasattānaṃ guṇehi visiṭṭhāti guṇavisiṭṭhaṭṭhenapi
sabbasattuttamatāya aggo. Ye pana purimakā sammāsambuddhā sabbasattehi
asamā, tehi saddhiṃ ayameva rūpakāyaguṇehi ceva dhammakāyaguṇehi ca
@Footnote: 1 Ma.Ma. 13/70/47        2 vi.mahāvi. 1/15/7, dī.Sī. 9/250/85
@3 abhi.ka. 37/441/267     4 cha.Ma. ucchaggaṃ veḷaggaṃ
@5 saṃ.mahā. 19/374/131    6 vi.cūḷa. 7/318/89
@7 aṅ.catukka. 21/95/108   8 dī.mahā. 10/31/13, Ma.u. 14/207/173
Asamasamaṭṭhenapi aggo. Tathā dullabhapātubhāvato acchariyamanussabhāvato
bahujanahitasukhāvahato adutiyaasahāyādibhāvato ca bhagavā loke aggoti vuccati.
Yathāha:-
             "ekapuggalassa bhikkhave pātubhāvo dullabho lokasmiṃ, katamassa
        ekapuggalassa, tathāgatassa arahato sammāsambuddhassa".
             "ekapuggalo bhikkhave loke uppajjamāno uppajjati
        acchariyamanusso".
             "ekapuggalo bhikkhave loke uppajjamāno uppajjati
        bahujana .pe. Sammāsambuddho".
             "ekapuggalo bhikkhave loke uppajjamāno uppajjati
        adutiyo asahāyo appaṭisamo appaṭibhāgo appaṭipuggalo asamo
        asamasamo dipadānaṃ aggo, katamo ekapuggalo, tathāgato arahaṃ
        sammāsambuddho"ti. 1-
      Dhammasaṃghāpi aññadhammasaṃghehi asadisaṭṭhena visiṭṭhaguṇatāya dullabhapātubhāvādinā
ca aggā. Tathā hi tesaṃ svākkhātatādisupaṭipannatādiguṇavisesehi aññadhammasaṃghā
sadisā appataranihīnā vā natthi, kuto seṭṭhā. Sayameva ca pana tehi
visiṭṭhaguṇatāya seṭṭhā. Tathā dullabhuppādaacchariyabhāvabahujanahitasukhāvahā
adutiyaasahāyādisabhāvā ca te. Yadaggena hi bhagavā dullabhapātubhāvo, tadaggena
dhammasaṃghāpīti. Acchariyādibhāvepi eseva nayo. Evaṃ aggesu seṭṭhesu uttamesu
pavaresu guṇavisiṭṭhesu pasādāti aggappasādā.
      Dutiyasmiṃ pana atthe yathāvuttesu aggesu buddhādīsu uppattiyā aggabhūtā
pasādā aggappasādā. Ye pana ariyamaggena āgatā aveccappasādā, te ekanteneva
@Footnote: 1 aṅ. ekaka. 20/174/22
Aggabhūtā pasādāti aggappasādā. Yathāha "idha bhikkhave ariyasāvako buddhe
aveccappasādena samannāgato hotī"tiādi. 1- Aggavipākattāpi cete aggappasādā.
Vuttañhi "agge kho pana pasannānaṃ aggo vipāko"ti.
      Yāvatāti yattakā. Sattāti pāṇino. Apadāti apādakā. Dvipadāti
dvipādakā. Sesapadvayepi eseva nayo. Vāsaddo samuccayattho, na vikappattho.
Yathā "anuppanno vā kāmāsavo uppajjati, uppanno vā kāmāsavo
pavaḍḍhatī"ti 2- ettha anuppanno ca uppanno cāti attho, yathā ca "bhūtānaṃ vā
sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāyā"ti 3- ettha bhūtānañca sambhavesīnañcāti
attho. Yathā ca "aggito vā udakato vā mithubhedato vā"ti 4- ettha aggito ca
udakato ca mithubhedato cāti attho, evaṃ "apadā vā .pe. Aggamakkhāyatī"ti
etthāpi apadā ca dvipadā cāti sampiṇḍanavasena attho daṭṭhabbo. Tena
vuttaṃ "vāsaddo samuccayattho, na vikappattho"ti.
      Rūpinoti rūpavanto. Na rūpinoti arūpino. Saññinoti saññāvanto. Na
saññinoti asaññino. Nevasaññināsaññino nāma bhavaggapariyāpannā. Ettāvatā
ca kāmabhavo rūpabhavo arūpabhavo ekavokārabhavo catuvokārabhavo pañcavokārabhavo
saññībhavo asaññībhavo nevasaññīnāsaññībhavoti navavidhepi bhave satte anavasesato
pariyādiyitvā dassesi dhammarājā. Ettha hi rūpiggahaṇena kāmabhavo rūpabhavo
pañcavokārabhavo ekavokārabhavo ca dassito, arūpiggahaṇena arūpabhavo catuvokārabhavo
ca dassito. Saññībhavādayo pana sarūpeneva dassitā. Apadādiggahaṇena
kāmabhavapañcavokārabhavasaññībhavānaṃ ekadeso dassitoti.
@Footnote: 1 saṃ.mahā. 19/1027/339          2 Ma.mū. 12/17/11
@3 Ma.mū. 12/402/359,saṃ.ni. 16/12/13       4 dī.mahā. 10/152/80
      Kasmā panettha yathā adutiyasutte "dvipadānaṃ aggo"ti dvipadānaṃ
gahaṇameva akatvā apadādiggahaṇaṃ katanti? vuccate:- adutiyasutte tāva
seṭṭhataravasena dvipadaggahaṇameva kataṃ. Imasmiṃ hi loke seṭṭho nāma
uppajjamāno apadacatuppadabahuppadesu na uppajjati, dvipadesuyeva uppajjati.
Kataresu dvipadesu? manussesu ceva devesu ca. Manussesu uppajjamāno
Sakalalokaṃ vase vattetuṃ samattho buddho hutvā uppajjati. Aṅguttaraṭṭhakathāyaṃ pana
tisahassilokadhātuṃ 1- vase pavattetuṃ samattho"ti vuttaṃ. Devesu uppajjamāno
dasasahassilokadhātuṃ vase vattanako mahābrahmā hutvā uppajjati, so tassa
kappiyakārako vā ārāmiko vā sampajjati. Iti tatopi seṭṭhataravasenesa
"dvipadānaṃ aggo"ti tattha vutto, idha pana anavasesapariyādānavasena evaṃ
vuttaṃ yāvattakā hi sattā attabhāvapariyāpannā apadā vā .pe.
Nevasaññīnāsaññino vā, tathāgato tesaṃ aggamakkhāyatīti. Niddhāraṇe cetaṃ sāmivacanaṃ,
makāro padasandhikaro. Aggo akkhāyatīti padavibhāgo.
      Aggo vipāko hotīti agge sammāsambuddhe pasannānaṃ yo pasādo,
so aggo seṭṭho uttamo koṭibhūto vā, tasmā tassa vipākopi aggo seṭṭho
uttamo koṭibhūto uḷāratamo paṇītatamo hoti. So pana pasādo duvidho
lokiyalokuttarabhedato. Tesu lokiyassa tāva:-
                  "ye keci buddhaṃ saraṇaṃ gatāse
                   na te gamissanti apāyabhūmiṃ
                   pahāya mānusaṃ dehaṃ
                   devakāyaṃ paripūressanti. 2-
@Footnote: 1 cha.Ma. tisahassimahāsahassilokadhātuṃ      2 dī.mahā. 10/332/217, saṃ.sa. 15/37/30
             Buddhoti kittayantassa     kāye bhavati yā pīti 1-
             varameva hi sā pīti      kasiṇenapi jambudīpassa.
             Sataṃ hatthī sataṃ assā     sataṃ assatarī rathā
             sataṃ kaññāsahassāni      āmuttamaṇikuṇḍalā
             ekassa padavītihārassa    kalaṃ nāgghanti soḷasiṃ. 2-
                Sādhu kho devānaminda buddhaṃ saraṇagamanaṃ hoti, buddhaṃ
        saraṇagamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā
        paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti, te aññe deve dasahi
        ṭhānehi adhigaṇhanti dibbena āyunā dibbena vaṇṇena dibbena sukhena
        dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi
        saddhehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehī"ti 3-
evamādīnaṃ suttapadānaṃ vasena pasādassa phalavisesayogo veditabbo. Tasmā
so apāyadukkhavinivattanena saddhiṃ sampattibhavesu sukhavipākadāyakoti daṭṭhabbo.
Lokuttaro pana sāmaññaphalavipākadāyako vaṭṭadukkhavinivattako ca. Sabbopi cāyaṃ
pasādo paramparāya vaṭṭadukkhaṃ vinivattetiyeva. Vuttañhetaṃ:-
                "yasmiṃ bhikkhave samaye ariyasāvako attano saddhaṃ anussarati,
        nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ,
        na mohapariyuṭṭhitaṃ cittaṃ hoti, ujugatamevassa tasmiṃ samaye cittaṃ hoti.
        Ujugatacittassa pāmojjaṃ jāyati, pamuditassa pīti jāyati .pe.
        Nāparaṃ itthattāyāti pajānātī"ti. 4-
     Dhammāti sabhāvadhammā. Saṅkhatāti samecca sambhuyya paccayehi katāti
saṅkhatā, sappaccayadhammā. Hetūhi paccayehi ca na kehici katāti. Asaṅkhatā,
@Footnote: 1 Sī.,ka. yassa kāye bhavati pīti      2 vi.cūḷa. 7/305/74, saṃ.sa. 15/241/154-5
@3 saṃ.saḷā. 18/530/337 (syā)     4 aṅ.chakka. 26/281/320
Appaccayanibbānaṃ. Saṅkhatānaṃ paṭiyogibhāvena "asaṅkhatā"ti puthuvacanaṃ. Virāgo tesaṃ
aggamakkhāyatīti tesaṃ saṅkhatāsaṅkhatadhammānaṃ yo virāgasaṅkhāto asaṅkhatadhammo, so
sabhāveneva saṇhasukhumabhāvato santatarapaṇītatarabhāvato gambhīrādibhāvato madanimmadanādibhāvato
ca aggaṃ seṭṭhaṃ uttamaṃ pavaranti vuccati. Yadidanti nipāto, yo ayanti
attho. Madanimmadanotiādīni sabbāni nibbānavevacanāniyeva. Tathā hi taṃ āgamma
mānamadapurisamadādiko sabbo mado nimmadīyati pamaddīyati, 1- kāmapipāsādikā sabbā
pipāsā vinīyati, kāmālayādikā sabbepi ālayā samugghātīyanti, sabbepi
kammavaṭṭakilesavaṭṭavipākavaṭṭā upacchijjanti, aṭṭhasatapabhedā sabbāpi taṇhā khīyati,
sabbepi kilesā virajjanti. Sabbaṃ dukkhaṃ nirujjhati, tasmā madanimmadano .pe.
Nirodhoti vuccati. Yā panesā taṇhā bhavena bhavaṃ, phalena kammaṃ vinati
saṃsibbatīti katvā vānanti vuccati, taṃ vānaṃ ettha natthi, etasmiṃ vā adhigate
ariyapuggalassa na hotīti nibbānaṃ.
      Aggo vipāko hotīti etthāpi:-
           "ye keci dhammaṃ         saraṇaṃ gatāse .pe. 2-
            Dhammoti kittayantassa     kāye bhavatiyā pīti .pe.
                Sādhu kho devānaminda dhammaṃ saraṇagamanaṃ hoti, dhammaṃ
        saraṇagamanahetu kho devānaminda evamidhekacce .pe. Dibbehi
        phoṭṭhabbehī"ti 3-
evamādīnaṃ suttapadānaṃ vasena dhamme pasādassa phalavisesayogo veditabbo.
Evamettha asaṅkhatadhammavaseneva aggabhāvo āgato, sabbasaṅkhatanissaraṇadassanatthaṃ
ariyamaggavasenāpi ayamattho labbhateva. Vuttañhetaṃ:-
@Footnote: 1 Ma. sammaddīyati    2 dī.mahā. 10/332/217, saṃ.sa. 15/37/30
@3 saṃ.saḷā. 18/530/337 (syā)
             "yāvatā bhikkhave dhammā saṅkhatā ariyo aṭṭhaṅgiko maggo
       tesaṃ aggamakkhāyatī"ti. 1- "maggānaṭṭhaṅgiko seṭṭho"ti 2- ca.
     Saṃghā vā gaṇā vāti janasamūhasaṅkhātā yāvatā loke saṃghā vā gaṇā
vā. Tathāgatasāvakasaṃghoti aṭṭhaariyapuggalasamūhasaṅkhāto diṭṭhisīlasāmaññena saṃhato
tathāgatassa sāvakasaṃgho. Tesaṃ aggamakkhāyatīti attano sīlasamādhipaññāvimutti-
ādiguṇavisesena tesaṃ saṃghānaṃ aggo seṭṭho uttamo pavaroti vuccati. Yadidanti
yāni imāni. Cattāri purisayugānīti yugaḷavasena paṭhamamaggaṭṭho paṭhamaphalaṭṭhoti
idamekaṃ yugaḷaṃ, yāva catutthamaggaṭṭho catutthaphalaṭṭhoti idamekaṃ yugaḷanti evaṃ
cattāri purisayugāni. Aṭṭha purisapuggalāti purisapuggalavasena eko paṭhamamaggaṭṭho
eko paṭhamaphalaṭṭhoti iminā nayena aṭṭha purisapuggalā. Ettha ca purisoti
vā puggaloti vā ekatthāni etāni padāni, veneyyavasena panevaṃ vuttaṃ.
Esa bhagavato sāvakasaṃghoti yānimāni yugavasena cattāri purisayugāni, pāṭekkato
aṭṭha purisapuggalā, esa bhagavato sāvakasaṃgho.
      Āhuneyyotiādīsu ānetvā hunitabbanti āhunaṃ, dūratopi āgantvā
sīlavantesu dātabbanti attho. Catunnaṃ paccayānaṃ etaṃ adhivacanaṃ. Mahapphalabhāvakaraṇato
taṃ āhunaṃ paṭiggahetuṃ yuttoti āhuneyyo. Atha vā dūratopi āgantvā
sabbaṃ sāpateyyampi ettha āhunitabbaṃ, 3- sakkārādīnampi 4- āhavanaṃ arahatīti
vā āhavanīyo. Yo cāyaṃ brāhmaṇānaṃ āhavanīyo nāma aggi, yattha hutaṃ
mahapphalanti tesaṃ laddhi, so ce hutassa mahapphalatāya āhavanīyo, saṃghova
āhavanīyo. Saṃghe hutañhi mahapphalaṃ hoti. Yathāha:-
@Footnote: 1 aṅ.catukka. 21/34/39     2 khu.dha. 25/273/64
@3 cha.Ma. hunitabbaṃ            4 cha.Ma. sakkādīnampi
           Yo ca vassasataṃ jantu     aggiṃ paricare vane
           ekañca bhāvitattānaṃ     muhuttamapi pūjaye
           sā eva pūjanā seyyo  yañce vassasataṃ hutan"ti. 1-
      Tayidaṃ nikāyantare "āhavanīyo"ti padaṃ idha "āhuneyyo"ti iminā
padena atthato ekaṃ, byañjanato pana kiñcimattameva nānaṃ, tasmā
evamatthavaṇṇanā katā.
      Pāhuneyyoti ettha pana pāhunaṃ vuccati disāvidisato āgatānaṃ
piyamanāpānaṃ ñātimittānaṃ atthāya sakkārena paṭiyattaṃ āgantukadānaṃ, tampi
ṭhapetvā te tathārūpe pāhunake saṃghasseva dātuṃ yuttaṃ. Tathā esa ekabuddhantarepi
dissati abbokiṇṇañca. Ayaṃ panettha padattho:- "piyamanāpattakarehi
dhammehi samannāgato"ti evaṃ pāhunamassa dātuṃ yuttaṃ, pāhunañca paṭiggahetuṃ
yuttoti pāhuneyyo. Yesaṃ pana pāhavanīyoti pāḷi, tesaṃ yasmā saṃgho pubbakāraṃ
arahati, tasmā saṃgho sabbapaṭhamaṃ ānetvā ettha hunitabbanti pāhavanīyo,
sabbappakārena vā āhavanaṃ arahatīti pāhavanīyo. Svāyamidha teneva atthena
pāhuneyyoti vuccati.
      "dakkhiṇā"ti paralokaṃ saddahitvā dātabbadānaṃ, taṃ dakkhiṇaṃ arahati,
dakkhiṇāya vā hito mahapphalabhāvakaraṇena visodhanatoti dakkhiṇeyyo. Ubho
hatthe sirasi patiṭṭhapetvā sabbalokena kariyamānaṃ añjalikammaṃ arahatīti
añjalikaraṇīyo. Anuttaraṃ puññakkhettaṃ lokassāti sabbalokassa asadisaṃ
puññavirūhanaṭṭhānaṃ. Yathā hi rattasālīnaṃ vā yavānaṃ vā virūhanaṭṭhānaṃ
"rattasālikkhettaṃ yavakkhettan"ti 2- vuccati, evaṃ saṃgho sadevakassa lokassa
puññavirūhanaṭṭhānaṃ. Saṃghaṃ nissāya hi lokassa nānappakārahitasukhanibbattakāni
puññāni virūhanti, tasmā saṃgho anuttaraṃ puññakkhettaṃ lokassa. Idhāpi:-
@Footnote: 1 khu.dha. 25/107/36  2 visuddha. 2/282 rañño sālikkhettaṃ rañño
@yavakkhettanti (syā)
               "ye keci saṃghaṃ saraṇaṃ gatāse .pe. 1-
                Saṃghoti kittayantassa kāye bhavati yā pīti .pe.
             Sādhu kho devānaminda saṃghaṃ saraṇagamanaṃ hoti, saṃghaṃ
         saraṇagamanahetu kho devānaminda .pe. Dibbehi phoṭṭhabbehī"tiādīnaṃ 2-
suttapadānaṃ vasena saṃghe pasādassa phalavisesayogo, tenassa aggatā
aggavipākatā ca veditabbā. Tathā anuttariyapaṭilābho sattamabhavādito paṭṭhāya
vaṭṭadukkhasamucchedo anuttarasukhādhigamoti evamādiuḷāraphalanipphādanavasena
aggavipākatā veditabbā.
      Gāthāsu aggatoti agge ratanattaye, aggabhāvato vā pasannānaṃ. Aggaṃ
dhammanti aggasabhāvaṃ buddhasubuddhataṃ dhammasudhammataṃ saṃghasupaṭipattiṃ, ratanattayassa
anaññasādhāraṇaṃ uttamasabhāvaṃ, dasabalādisvākkhātatādisupaṭipannatādiguṇasabhāvaṃ vā
vijānataṃ vijānantānaṃ. Evaṃ sādhāraṇato aggappasādavatthuṃ dassetvā idāni
asādhāraṇato taṃ vibhāgena dassetuṃ "agge buddhe"tiādi vuttaṃ. Tattha
pasannānanti aveccappasādena itarappasādena ca pasannānaṃ adhimuttānaṃ.
Virāgūpasameti virāge upasame ca, sabbassa rāgassa sabbesaṃ kilesānaṃ
accantavirāgahetubhūte accantaupasamahetubhūte cāti attho. Sukheti
vaṭṭadukkhakkhayabhāvena saṅkhārūpasamasukhabhāvena ca sukhe.
      Aggasmiṃ dānaṃ dadatanti agge ratanattaye dānaṃ dadantānaṃ 3-
deyyadhammaṃ pariccajantānaṃ. Tattha dharamānaṃ bhagavantaṃ catūhi paccayehi upaṭṭhahantā
pūjentā sakkarontā parinibbutañca bhagavantaṃ uddissa dhātucetiyādike
upaṭṭhahantā pūjentā sakkarontā buddhe dānaṃ dadanti nāma. "dhammaṃ
@Footnote: 1 dī.mahā. 10/331/217     2 saṃ.saḷā. 18/532/339 (syā)  3 cha.Ma. dentānaṃ
Pūjessāmā"ti dhammadhare puggale catūhi paccayehi upaṭṭhahantā pūjentā
sakkarontā dhammañca ciraṭṭhitikaṃ karontā dhamme dānaṃ dadanti nāma.
Tathā ariyasaṃghaṃ catūhi paccayehi upaṭṭhahantā pūjentā sakkarontā taṃ uddissa
itarasmimpi tathā paṭipajjantā saṃghe dānaṃ dadanti nāma. Aggaṃ puññaṃ
pavaḍḍhatīti evaṃ ratanattaye pasannena cetasā uḷāraṃ  pariccāgaṃ uḷārañca
pūjāsakkāraṃ pavattentānaṃ divase divase aggaṃ uḷāraṃ kusalaṃ upacīyati. Idāni
tassa puññassa aggavipākatāya aggabhāvaṃ dassetuṃ "aggaṃ āyū"tiādi vuttaṃ.
Tattha aggaṃ āyūti dibbaṃ vā mānusaṃ vā aggaṃ uḷāratamaṃ āYu. Pavaḍḍhatīti
uparūpari brūhati. Vaṇṇoti rūpasampadā. Yasoti parivārasampadā. Kittīti thutighoso.
Sukhanti kāyikaṃ cetasikañca sukhaṃ. Balanti kāyabalaṃ ñāṇabalañca.
      Aggassa dātāti aggassa ratanattayassa dātā, atha vā aggassa
deyyadhammassa dānaṃ uḷāraṃ katvā tattha puññaṃ pavattetā. Aggadhammasamāhitoti
aggena pasādadhammena dānādidhammena ca samāhito acalappasādayutto, tassa
vā vipākabhūtehi bahujanassa piyamanāpatādidhammehi yutto. Aggappatto pamodatīti
yattha yattha sattanikāye uppanno, tattha tattha aggabhāvaṃ visiṭṭhabhāvaṃ adhigato,
aggabhāvaṃ vā lokuttaramaggaphalaṃ adhigato pamodati abhiramati paritussatīti.
                       Paṭhamasuttavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 27 page 320-329. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=7070              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=7070              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=270              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6267              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6162              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6162              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]