ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

page320.

5. Pañcamavagga 1. Aggappasādasuttavaṇṇanā [90] Pañcamavaggassa paṭhame aggappasādāti ettha ayaṃ aggasaddo ādikoṭikoṭṭhāsaseṭṭhesu dissati. Tathā hesa "ajjatagge samma dovārika āvarāmi dvāraṃ nigaṇṭhānaṃ nigaṇṭhīnaṃ. 1- Ajjatagge pāṇupetaṃ saraṇaṃ gatan"ti 2- ca ādīsu ādimhi dissati. "teneva aṅgulaggena taṃ aṅgulaggaṃ parāmaseyyaṃ. 3- Ucchuggaṃ veḷuggan"ti 4- ca ādīsu koṭiyaṃ. "imbilaggaṃ vā madhuraggaṃ tittakaggaṃ vā. 5- Anujānāmi bhikkhave vihāraggena vā pariveṇaggena vā bhājetun"ti 6- ca ādīsu koṭṭhāse. "ayaṃ imesaṃ catunnaṃ puggalānaṃ aggo ca seṭṭho ca uttamo ca pavaro ca. 7- Aggohamasmi lokassā"ti 8- ca ādīsu seṭṭhe. Svāyamidhāpi seṭṭheyeva daṭṭhabbo. Tasmā aggesu seṭṭhesu pasādā, aggabhūtā seṭṭhabhūtā vā pasādā aggappasādāti attho. Purimasmiṃ ca atathe aggasaddena buddhādiratanattayaṃ vuccati. Tesu bhagavā tāva asadisaṭṭhena guṇavisiṭṭhaṭṭhena asamasamaṭṭhena ca aggo. So hi mahābhinīhāraṃ dasannaṃ pāramīnaṃ pavicayañca ādiṃ katvā tehi bodhisambhāraguṇehi ceva buddhaguṇehi ca sesajanehi asadisoti asadisaṭṭhena aggo. Ye cassa guṇā mahākaruṇādayo, te sesasattānaṃ guṇehi visiṭṭhāti guṇavisiṭṭhaṭṭhenapi sabbasattuttamatāya aggo. Ye pana purimakā sammāsambuddhā sabbasattehi asamā, tehi saddhiṃ ayameva rūpakāyaguṇehi ceva dhammakāyaguṇehi ca @Footnote: 1 Ma.Ma. 13/70/47 2 vi.mahāvi. 1/15/7, dī.Sī. 9/250/85 @3 abhi.ka. 37/441/267 4 cha.Ma. ucchaggaṃ veḷaggaṃ @5 saṃ.mahā. 19/374/131 6 vi.cūḷa. 7/318/89 @7 aṅ.catukka. 21/95/108 8 dī.mahā. 10/31/13, Ma.u. 14/207/173

--------------------------------------------------------------------------------------------- page321.

Asamasamaṭṭhenapi aggo. Tathā dullabhapātubhāvato acchariyamanussabhāvato bahujanahitasukhāvahato adutiyaasahāyādibhāvato ca bhagavā loke aggoti vuccati. Yathāha:- "ekapuggalassa bhikkhave pātubhāvo dullabho lokasmiṃ, katamassa ekapuggalassa, tathāgatassa arahato sammāsambuddhassa". "ekapuggalo bhikkhave loke uppajjamāno uppajjati acchariyamanusso". "ekapuggalo bhikkhave loke uppajjamāno uppajjati bahujana .pe. Sammāsambuddho". "ekapuggalo bhikkhave loke uppajjamāno uppajjati adutiyo asahāyo appaṭisamo appaṭibhāgo appaṭipuggalo asamo asamasamo dipadānaṃ aggo, katamo ekapuggalo, tathāgato arahaṃ sammāsambuddho"ti. 1- Dhammasaṃghāpi aññadhammasaṃghehi asadisaṭṭhena visiṭṭhaguṇatāya dullabhapātubhāvādinā ca aggā. Tathā hi tesaṃ svākkhātatādisupaṭipannatādiguṇavisesehi aññadhammasaṃghā sadisā appataranihīnā vā natthi, kuto seṭṭhā. Sayameva ca pana tehi visiṭṭhaguṇatāya seṭṭhā. Tathā dullabhuppādaacchariyabhāvabahujanahitasukhāvahā adutiyaasahāyādisabhāvā ca te. Yadaggena hi bhagavā dullabhapātubhāvo, tadaggena dhammasaṃghāpīti. Acchariyādibhāvepi eseva nayo. Evaṃ aggesu seṭṭhesu uttamesu pavaresu guṇavisiṭṭhesu pasādāti aggappasādā. Dutiyasmiṃ pana atthe yathāvuttesu aggesu buddhādīsu uppattiyā aggabhūtā pasādā aggappasādā. Ye pana ariyamaggena āgatā aveccappasādā, te ekanteneva @Footnote: 1 aṅ. ekaka. 20/174/22

--------------------------------------------------------------------------------------------- page322.

Aggabhūtā pasādāti aggappasādā. Yathāha "idha bhikkhave ariyasāvako buddhe aveccappasādena samannāgato hotī"tiādi. 1- Aggavipākattāpi cete aggappasādā. Vuttañhi "agge kho pana pasannānaṃ aggo vipāko"ti. Yāvatāti yattakā. Sattāti pāṇino. Apadāti apādakā. Dvipadāti dvipādakā. Sesapadvayepi eseva nayo. Vāsaddo samuccayattho, na vikappattho. Yathā "anuppanno vā kāmāsavo uppajjati, uppanno vā kāmāsavo pavaḍḍhatī"ti 2- ettha anuppanno ca uppanno cāti attho, yathā ca "bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāyā"ti 3- ettha bhūtānañca sambhavesīnañcāti attho. Yathā ca "aggito vā udakato vā mithubhedato vā"ti 4- ettha aggito ca udakato ca mithubhedato cāti attho, evaṃ "apadā vā .pe. Aggamakkhāyatī"ti etthāpi apadā ca dvipadā cāti sampiṇḍanavasena attho daṭṭhabbo. Tena vuttaṃ "vāsaddo samuccayattho, na vikappattho"ti. Rūpinoti rūpavanto. Na rūpinoti arūpino. Saññinoti saññāvanto. Na saññinoti asaññino. Nevasaññināsaññino nāma bhavaggapariyāpannā. Ettāvatā ca kāmabhavo rūpabhavo arūpabhavo ekavokārabhavo catuvokārabhavo pañcavokārabhavo saññībhavo asaññībhavo nevasaññīnāsaññībhavoti navavidhepi bhave satte anavasesato pariyādiyitvā dassesi dhammarājā. Ettha hi rūpiggahaṇena kāmabhavo rūpabhavo pañcavokārabhavo ekavokārabhavo ca dassito, arūpiggahaṇena arūpabhavo catuvokārabhavo ca dassito. Saññībhavādayo pana sarūpeneva dassitā. Apadādiggahaṇena kāmabhavapañcavokārabhavasaññībhavānaṃ ekadeso dassitoti. @Footnote: 1 saṃ.mahā. 19/1027/339 2 Ma.mū. 12/17/11 @3 Ma.mū. 12/402/359,saṃ.ni. 16/12/13 4 dī.mahā. 10/152/80

--------------------------------------------------------------------------------------------- page323.

Kasmā panettha yathā adutiyasutte "dvipadānaṃ aggo"ti dvipadānaṃ gahaṇameva akatvā apadādiggahaṇaṃ katanti? vuccate:- adutiyasutte tāva seṭṭhataravasena dvipadaggahaṇameva kataṃ. Imasmiṃ hi loke seṭṭho nāma uppajjamāno apadacatuppadabahuppadesu na uppajjati, dvipadesuyeva uppajjati. Kataresu dvipadesu? manussesu ceva devesu ca. Manussesu uppajjamāno Sakalalokaṃ vase vattetuṃ samattho buddho hutvā uppajjati. Aṅguttaraṭṭhakathāyaṃ pana tisahassilokadhātuṃ 1- vase pavattetuṃ samattho"ti vuttaṃ. Devesu uppajjamāno dasasahassilokadhātuṃ vase vattanako mahābrahmā hutvā uppajjati, so tassa kappiyakārako vā ārāmiko vā sampajjati. Iti tatopi seṭṭhataravasenesa "dvipadānaṃ aggo"ti tattha vutto, idha pana anavasesapariyādānavasena evaṃ vuttaṃ yāvattakā hi sattā attabhāvapariyāpannā apadā vā .pe. Nevasaññīnāsaññino vā, tathāgato tesaṃ aggamakkhāyatīti. Niddhāraṇe cetaṃ sāmivacanaṃ, makāro padasandhikaro. Aggo akkhāyatīti padavibhāgo. Aggo vipāko hotīti agge sammāsambuddhe pasannānaṃ yo pasādo, so aggo seṭṭho uttamo koṭibhūto vā, tasmā tassa vipākopi aggo seṭṭho uttamo koṭibhūto uḷāratamo paṇītatamo hoti. So pana pasādo duvidho lokiyalokuttarabhedato. Tesu lokiyassa tāva:- "ye keci buddhaṃ saraṇaṃ gatāse na te gamissanti apāyabhūmiṃ pahāya mānusaṃ dehaṃ devakāyaṃ paripūressanti. 2- @Footnote: 1 cha.Ma. tisahassimahāsahassilokadhātuṃ 2 dī.mahā. 10/332/217, saṃ.sa. 15/37/30

--------------------------------------------------------------------------------------------- page324.

Buddhoti kittayantassa kāye bhavati yā pīti 1- varameva hi sā pīti kasiṇenapi jambudīpassa. Sataṃ hatthī sataṃ assā sataṃ assatarī rathā sataṃ kaññāsahassāni āmuttamaṇikuṇḍalā ekassa padavītihārassa kalaṃ nāgghanti soḷasiṃ. 2- Sādhu kho devānaminda buddhaṃ saraṇagamanaṃ hoti, buddhaṃ saraṇagamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti, te aññe deve dasahi ṭhānehi adhigaṇhanti dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddhehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehī"ti 3- evamādīnaṃ suttapadānaṃ vasena pasādassa phalavisesayogo veditabbo. Tasmā so apāyadukkhavinivattanena saddhiṃ sampattibhavesu sukhavipākadāyakoti daṭṭhabbo. Lokuttaro pana sāmaññaphalavipākadāyako vaṭṭadukkhavinivattako ca. Sabbopi cāyaṃ pasādo paramparāya vaṭṭadukkhaṃ vinivattetiyeva. Vuttañhetaṃ:- "yasmiṃ bhikkhave samaye ariyasāvako attano saddhaṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ, na mohapariyuṭṭhitaṃ cittaṃ hoti, ujugatamevassa tasmiṃ samaye cittaṃ hoti. Ujugatacittassa pāmojjaṃ jāyati, pamuditassa pīti jāyati .pe. Nāparaṃ itthattāyāti pajānātī"ti. 4- Dhammāti sabhāvadhammā. Saṅkhatāti samecca sambhuyya paccayehi katāti saṅkhatā, sappaccayadhammā. Hetūhi paccayehi ca na kehici katāti. Asaṅkhatā, @Footnote: 1 Sī.,ka. yassa kāye bhavati pīti 2 vi.cūḷa. 7/305/74, saṃ.sa. 15/241/154-5 @3 saṃ.saḷā. 18/530/337 (syā) 4 aṅ.chakka. 26/281/320

--------------------------------------------------------------------------------------------- page325.

Appaccayanibbānaṃ. Saṅkhatānaṃ paṭiyogibhāvena "asaṅkhatā"ti puthuvacanaṃ. Virāgo tesaṃ aggamakkhāyatīti tesaṃ saṅkhatāsaṅkhatadhammānaṃ yo virāgasaṅkhāto asaṅkhatadhammo, so sabhāveneva saṇhasukhumabhāvato santatarapaṇītatarabhāvato gambhīrādibhāvato madanimmadanādibhāvato ca aggaṃ seṭṭhaṃ uttamaṃ pavaranti vuccati. Yadidanti nipāto, yo ayanti attho. Madanimmadanotiādīni sabbāni nibbānavevacanāniyeva. Tathā hi taṃ āgamma mānamadapurisamadādiko sabbo mado nimmadīyati pamaddīyati, 1- kāmapipāsādikā sabbā pipāsā vinīyati, kāmālayādikā sabbepi ālayā samugghātīyanti, sabbepi kammavaṭṭakilesavaṭṭavipākavaṭṭā upacchijjanti, aṭṭhasatapabhedā sabbāpi taṇhā khīyati, sabbepi kilesā virajjanti. Sabbaṃ dukkhaṃ nirujjhati, tasmā madanimmadano .pe. Nirodhoti vuccati. Yā panesā taṇhā bhavena bhavaṃ, phalena kammaṃ vinati saṃsibbatīti katvā vānanti vuccati, taṃ vānaṃ ettha natthi, etasmiṃ vā adhigate ariyapuggalassa na hotīti nibbānaṃ. Aggo vipāko hotīti etthāpi:- "ye keci dhammaṃ saraṇaṃ gatāse .pe. 2- Dhammoti kittayantassa kāye bhavatiyā pīti .pe. Sādhu kho devānaminda dhammaṃ saraṇagamanaṃ hoti, dhammaṃ saraṇagamanahetu kho devānaminda evamidhekacce .pe. Dibbehi phoṭṭhabbehī"ti 3- evamādīnaṃ suttapadānaṃ vasena dhamme pasādassa phalavisesayogo veditabbo. Evamettha asaṅkhatadhammavaseneva aggabhāvo āgato, sabbasaṅkhatanissaraṇadassanatthaṃ ariyamaggavasenāpi ayamattho labbhateva. Vuttañhetaṃ:- @Footnote: 1 Ma. sammaddīyati 2 dī.mahā. 10/332/217, saṃ.sa. 15/37/30 @3 saṃ.saḷā. 18/530/337 (syā)

--------------------------------------------------------------------------------------------- page326.

"yāvatā bhikkhave dhammā saṅkhatā ariyo aṭṭhaṅgiko maggo tesaṃ aggamakkhāyatī"ti. 1- "maggānaṭṭhaṅgiko seṭṭho"ti 2- ca. Saṃghā vā gaṇā vāti janasamūhasaṅkhātā yāvatā loke saṃghā vā gaṇā vā. Tathāgatasāvakasaṃghoti aṭṭhaariyapuggalasamūhasaṅkhāto diṭṭhisīlasāmaññena saṃhato tathāgatassa sāvakasaṃgho. Tesaṃ aggamakkhāyatīti attano sīlasamādhipaññāvimutti- ādiguṇavisesena tesaṃ saṃghānaṃ aggo seṭṭho uttamo pavaroti vuccati. Yadidanti yāni imāni. Cattāri purisayugānīti yugaḷavasena paṭhamamaggaṭṭho paṭhamaphalaṭṭhoti idamekaṃ yugaḷaṃ, yāva catutthamaggaṭṭho catutthaphalaṭṭhoti idamekaṃ yugaḷanti evaṃ cattāri purisayugāni. Aṭṭha purisapuggalāti purisapuggalavasena eko paṭhamamaggaṭṭho eko paṭhamaphalaṭṭhoti iminā nayena aṭṭha purisapuggalā. Ettha ca purisoti vā puggaloti vā ekatthāni etāni padāni, veneyyavasena panevaṃ vuttaṃ. Esa bhagavato sāvakasaṃghoti yānimāni yugavasena cattāri purisayugāni, pāṭekkato aṭṭha purisapuggalā, esa bhagavato sāvakasaṃgho. Āhuneyyotiādīsu ānetvā hunitabbanti āhunaṃ, dūratopi āgantvā sīlavantesu dātabbanti attho. Catunnaṃ paccayānaṃ etaṃ adhivacanaṃ. Mahapphalabhāvakaraṇato taṃ āhunaṃ paṭiggahetuṃ yuttoti āhuneyyo. Atha vā dūratopi āgantvā sabbaṃ sāpateyyampi ettha āhunitabbaṃ, 3- sakkārādīnampi 4- āhavanaṃ arahatīti vā āhavanīyo. Yo cāyaṃ brāhmaṇānaṃ āhavanīyo nāma aggi, yattha hutaṃ mahapphalanti tesaṃ laddhi, so ce hutassa mahapphalatāya āhavanīyo, saṃghova āhavanīyo. Saṃghe hutañhi mahapphalaṃ hoti. Yathāha:- @Footnote: 1 aṅ.catukka. 21/34/39 2 khu.dha. 25/273/64 @3 cha.Ma. hunitabbaṃ 4 cha.Ma. sakkādīnampi

--------------------------------------------------------------------------------------------- page327.

Yo ca vassasataṃ jantu aggiṃ paricare vane ekañca bhāvitattānaṃ muhuttamapi pūjaye sā eva pūjanā seyyo yañce vassasataṃ hutan"ti. 1- Tayidaṃ nikāyantare "āhavanīyo"ti padaṃ idha "āhuneyyo"ti iminā padena atthato ekaṃ, byañjanato pana kiñcimattameva nānaṃ, tasmā evamatthavaṇṇanā katā. Pāhuneyyoti ettha pana pāhunaṃ vuccati disāvidisato āgatānaṃ piyamanāpānaṃ ñātimittānaṃ atthāya sakkārena paṭiyattaṃ āgantukadānaṃ, tampi ṭhapetvā te tathārūpe pāhunake saṃghasseva dātuṃ yuttaṃ. Tathā esa ekabuddhantarepi dissati abbokiṇṇañca. Ayaṃ panettha padattho:- "piyamanāpattakarehi dhammehi samannāgato"ti evaṃ pāhunamassa dātuṃ yuttaṃ, pāhunañca paṭiggahetuṃ yuttoti pāhuneyyo. Yesaṃ pana pāhavanīyoti pāḷi, tesaṃ yasmā saṃgho pubbakāraṃ arahati, tasmā saṃgho sabbapaṭhamaṃ ānetvā ettha hunitabbanti pāhavanīyo, sabbappakārena vā āhavanaṃ arahatīti pāhavanīyo. Svāyamidha teneva atthena pāhuneyyoti vuccati. "dakkhiṇā"ti paralokaṃ saddahitvā dātabbadānaṃ, taṃ dakkhiṇaṃ arahati, dakkhiṇāya vā hito mahapphalabhāvakaraṇena visodhanatoti dakkhiṇeyyo. Ubho hatthe sirasi patiṭṭhapetvā sabbalokena kariyamānaṃ añjalikammaṃ arahatīti añjalikaraṇīyo. Anuttaraṃ puññakkhettaṃ lokassāti sabbalokassa asadisaṃ puññavirūhanaṭṭhānaṃ. Yathā hi rattasālīnaṃ vā yavānaṃ vā virūhanaṭṭhānaṃ "rattasālikkhettaṃ yavakkhettan"ti 2- vuccati, evaṃ saṃgho sadevakassa lokassa puññavirūhanaṭṭhānaṃ. Saṃghaṃ nissāya hi lokassa nānappakārahitasukhanibbattakāni puññāni virūhanti, tasmā saṃgho anuttaraṃ puññakkhettaṃ lokassa. Idhāpi:- @Footnote: 1 khu.dha. 25/107/36 2 visuddha. 2/282 rañño sālikkhettaṃ rañño @yavakkhettanti (syā)

--------------------------------------------------------------------------------------------- page328.

"ye keci saṃghaṃ saraṇaṃ gatāse .pe. 1- Saṃghoti kittayantassa kāye bhavati yā pīti .pe. Sādhu kho devānaminda saṃghaṃ saraṇagamanaṃ hoti, saṃghaṃ saraṇagamanahetu kho devānaminda .pe. Dibbehi phoṭṭhabbehī"tiādīnaṃ 2- suttapadānaṃ vasena saṃghe pasādassa phalavisesayogo, tenassa aggatā aggavipākatā ca veditabbā. Tathā anuttariyapaṭilābho sattamabhavādito paṭṭhāya vaṭṭadukkhasamucchedo anuttarasukhādhigamoti evamādiuḷāraphalanipphādanavasena aggavipākatā veditabbā. Gāthāsu aggatoti agge ratanattaye, aggabhāvato vā pasannānaṃ. Aggaṃ dhammanti aggasabhāvaṃ buddhasubuddhataṃ dhammasudhammataṃ saṃghasupaṭipattiṃ, ratanattayassa anaññasādhāraṇaṃ uttamasabhāvaṃ, dasabalādisvākkhātatādisupaṭipannatādiguṇasabhāvaṃ vā vijānataṃ vijānantānaṃ. Evaṃ sādhāraṇato aggappasādavatthuṃ dassetvā idāni asādhāraṇato taṃ vibhāgena dassetuṃ "agge buddhe"tiādi vuttaṃ. Tattha pasannānanti aveccappasādena itarappasādena ca pasannānaṃ adhimuttānaṃ. Virāgūpasameti virāge upasame ca, sabbassa rāgassa sabbesaṃ kilesānaṃ accantavirāgahetubhūte accantaupasamahetubhūte cāti attho. Sukheti vaṭṭadukkhakkhayabhāvena saṅkhārūpasamasukhabhāvena ca sukhe. Aggasmiṃ dānaṃ dadatanti agge ratanattaye dānaṃ dadantānaṃ 3- deyyadhammaṃ pariccajantānaṃ. Tattha dharamānaṃ bhagavantaṃ catūhi paccayehi upaṭṭhahantā pūjentā sakkarontā parinibbutañca bhagavantaṃ uddissa dhātucetiyādike upaṭṭhahantā pūjentā sakkarontā buddhe dānaṃ dadanti nāma. "dhammaṃ @Footnote: 1 dī.mahā. 10/331/217 2 saṃ.saḷā. 18/532/339 (syā) 3 cha.Ma. dentānaṃ

--------------------------------------------------------------------------------------------- page329.

Pūjessāmā"ti dhammadhare puggale catūhi paccayehi upaṭṭhahantā pūjentā sakkarontā dhammañca ciraṭṭhitikaṃ karontā dhamme dānaṃ dadanti nāma. Tathā ariyasaṃghaṃ catūhi paccayehi upaṭṭhahantā pūjentā sakkarontā taṃ uddissa itarasmimpi tathā paṭipajjantā saṃghe dānaṃ dadanti nāma. Aggaṃ puññaṃ pavaḍḍhatīti evaṃ ratanattaye pasannena cetasā uḷāraṃ pariccāgaṃ uḷārañca pūjāsakkāraṃ pavattentānaṃ divase divase aggaṃ uḷāraṃ kusalaṃ upacīyati. Idāni tassa puññassa aggavipākatāya aggabhāvaṃ dassetuṃ "aggaṃ āyū"tiādi vuttaṃ. Tattha aggaṃ āyūti dibbaṃ vā mānusaṃ vā aggaṃ uḷāratamaṃ āYu. Pavaḍḍhatīti uparūpari brūhati. Vaṇṇoti rūpasampadā. Yasoti parivārasampadā. Kittīti thutighoso. Sukhanti kāyikaṃ cetasikañca sukhaṃ. Balanti kāyabalaṃ ñāṇabalañca. Aggassa dātāti aggassa ratanattayassa dātā, atha vā aggassa deyyadhammassa dānaṃ uḷāraṃ katvā tattha puññaṃ pavattetā. Aggadhammasamāhitoti aggena pasādadhammena dānādidhammena ca samāhito acalappasādayutto, tassa vā vipākabhūtehi bahujanassa piyamanāpatādidhammehi yutto. Aggappatto pamodatīti yattha yattha sattanikāye uppanno, tattha tattha aggabhāvaṃ visiṭṭhabhāvaṃ adhigato, aggabhāvaṃ vā lokuttaramaggaphalaṃ adhigato pamodati abhiramati paritussatīti. Paṭhamasuttavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 27 page 320-329. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=7070&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=7070&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=270              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6267              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6162              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6162              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]