ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                       6. Kāmūpapattisuttavaṇṇanā
      [95] Chaṭṭhe kāmūpapattiyoti kāmapaṭilābhā kāmapaṭisevanā vā.
Paccupaṭṭhitakāmāti nibaddhakāmā nibaddhārammaṇā yathā taṃ manussā. Manussā hi
nibaddhavatthusmiṃ vasaṃ vattenti. Yattha paṭibaddhacittā honti, satampi sahassampi
datvā tameva mātugāmaṃ ānetvā nibaddhabhogaṃ bhuñjanti. Ekacce ca devā.
Cātumahārājikato paṭṭhāya hi catudevalokavāsino nibaddhavatthusmiṃyeva vasaṃ vattenti.
Pañcasikhavatthu cettha nidassanaṃ. Tathā ekacce āpāyike nerayike ṭhapetvā
sesaapāyasattāpi nibaddhavatthusmiṃyeva vasaṃ vattenti. Macchā hi attano macchiyā,
kacchapo kacchapiyāti evaṃ sabbepi tiracchānā petā vinipātikā ca. Tasmā
nerayike ṭhapetvā sesaapāyasatte upādāya yāva tusitakāyā ime sattā
paccupaṭṭhitakāmā nāma. Nimmānaratinoti sayaṃ nimmite nimmāne rati etesanti
nimmānaratino. Te hi nīlapītādivasena yādisaṃ yādisaṃ rūpaṃ icchanti, tādisaṃ
tādisaṃ nimminitvā ramanti āyasmato anuruddhassa purato manāpakāyikā devatā
Viya. Paranimmitavasavattinoti parehi nimmite kāme vasaṃ vattentīti
paranimmitavasavattino. Tesaṃ hi manaṃ ñatvā pare yathārucitaṃ kāmabhogaṃ nimminanti, te
tattha vasaṃ vattenti. Kathaṃ te parassa manaṃ jānantīti? pakatisevanāvasena. 1- Yathā hi
kusalo sūdo rañño bhuñjantassa yaṃ yaṃ ruccati, taṃ taṃ jānāti, evaṃ pakatiyā
abhirucitārammaṇaṃ ñatvā tādiseyeva nimminanti, te tattha vasaṃ vattenti,
methunasevanādivasena kāme paribhuñjanti. Keci pana "hasitamattena olokitamattena
āliṅgitamattena hatthaggahaṇamattena ca tesaṃ kāmakiccaṃ ijjhatī"ti vadanti, taṃ
aṭṭhakathāyaṃ "etaṃ pana natthī"ti paṭikkhittaṃ. Na hi kāyena aphusantassa
phoṭṭhabbakāmakiccaṃ sādheti. Channampi kāmāvacaradevānaṃ kāmā pākatikā eva.
Vuttañhetaṃ:-
           "../../bdpicture/cha ete kāmāvacarā     sabbakāmasamiddhino
            sabbesaṃ ekasaṅkhātaṃ      āyu bhavati kittakan"ti. 2-
      Gāthāsu ye caññeti ye yathāvuttadevehi aññe ca kāmabhogino manussā
ceva ekacce apāyūpagā ca, sabbe te. Itthabhāvaññathābhāvanti imaṃ
yathāpaṭiladdhattabhāvañceva. Upapattibhavantarasaṅkhātaṃ ito aññathābhāvañcāti
dvippabhedaṃ saṃsāraṃ nātivattare na atikkamanti. Sabbe pariccaje kāmeti
dibbādibhede sabbepi kāme vatthukāme ca kilesakāme ca pariccajeyya.
Kilesakāme anāgāmimaggena pajahantoyeva hi vatthukāme pariccajati nāma.
Piyarūpasātarūpagadhitanti piyarūpesu rūpādīsu sukhavedanassādena gadhitaṃ giddhaṃ.
Chetvā sotaṃ duraccayanti aññehi duraccayaṃ duratikkamaṃ taṇhāsotaṃ arahattamaggena
samucchinditvā. Sesaṃ heṭṭhā vuttanayameva. 3-
                       Chaṭṭhasuttavaṇṇanā niṭṭhitā.
                        ----------------
@Footnote: 1 Sī. patisevanāvasena   2 abhi.vi. 35/1023/516     3 cha.Ma. vuttanayamevāti



             The Pali Atthakatha in Roman Book 27 page 340-341. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=7532              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=7532              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=275              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6392              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6262              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6262              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]