ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                        10. Tevijjasuttavaṇṇanā
      [99] Dasame dhammenāti ñāyena, sammāpaṭipattisaṅkhātena hetunā
kāraṇena. Yāya hi paṭipadāya tevijjo hoti, sā paṭipadā idha dhammoti
veditabbaṃ. Kā pana sā paṭipadāti? caraṇasampadā ca vijjāsampadā ca. Tevijjanti
pubbenivāsānussatiñāṇādīhi tīhi vijjāhi samannāgataṃ. Brāhmaṇanti
bāhitapāpabrāhmaṇaṃ. Paññāpemīti "brāhmaṇo"ti pajānāpemi patiṭṭhapemi. Nāññaṃ
lapitalāpanamattenāti aññaṃ jātimattabrāhmaṇaṃ aṭṭhakādīhi lapitamattavippalapanamattena
brāhmaṇaṃ na paññāpemīti. Atha vā lapitalāpanamattenāti mantānaṃ
ajjhenaajjhāpanamattena. Ubhayathāpi yaṃ pana brāhmaṇā sāmavedādivedattayajjhenena
tevijjaṃ brāhmaṇaṃ vadanti, taṃ paṭikkhipati. Bhagavatā hi "paramatthato atevijjaṃ
brāhmaṇaṃyeva cete bhovādino avijjānivutā `tevijjo brāhmaṇo'ti vadanti,
evaṃ pana tevijjo brāhmaṇo hotī"ti dassanatthaṃ tathā bujjhanakānaṃ puggalānaṃ
ajjhāsayena ayaṃ desanā āraddhā.
      Tattha yasmā vijjāsampanno caraṇasampannoyeva hoti caraṇasampadāya
vinā vijjāsampattiyā abhāvato, tasmā caraṇasampadaṃ antogadhaṃ katvā
vijjāsīseneva brāhmaṇaṃ paññāpetukāmo "dhammenāhaṃ bhikkhave tevijjaṃ brāhmaṇaṃ

--------------------------------------------------------------------------------------------- page355.

Paññāpemī"ti desanaṃ samuṭṭhāpetvā "kathañcāhaṃ bhikkhave dhammena tevijjaṃ brāhmaṇaṃ paññāpemī"ti kathetukamyatāya pucchaṃ katvā puggalādhiṭṭhānāya desanāya vijjattayaṃ vibhajanto "idha bhikkhave bhikkhū"tiādimāha. Tattha anekavihitanti anekavidhaṃ, anekehi vā pakārehi pavattitaṃ, saṃvaṇṇitanti attho. Pubbenivāsanti samanantarātītaṃ bhavaṃ ādiṃ katvā tattha tattha nivuṭṭhakkhandhasantānaṃ. Nivuṭṭhanti ajjhāvuṭṭhaṃ anubhūtaṃ, attano santāne uppajjitvā niruddhaṃ, nivuṭṭhadhammaṃ vā nivuṭṭhaṃ, gocaranivāsena nivuṭṭhaṃ, attano viññāṇena viññātaṃ, paraviññāṇaviññātampi vā chinnavaṭumakānussaraṇādīsu. Anussaratīti "ekampi jātiṃ dvepi jātiyo"ti evaṃ jātipaṭipāṭivasena anugantvā sarati, anudeva vā sarati, citte abhininnāmite parikammasamanantaraṃ sarati. Seyyathidanti āraddhappakāradassanatthe nipāto. Teneva yvāyaṃ pubbenivāso āraddho hoti, tassa pakāraṃ dassento "ekampi jātin"tiādimāha. Tattha ekampi jātinti ekampi paṭisandhimūlakaṃ cutipariyosānaṃ ekabhavapariyāpannaṃ khandhasantānaṃ. Esa nayo dvepi jātiyotiādīsu. Anekepi saṃvaṭṭakappetiādīsu pana parihāyamāno kappo saṃvaṭṭakappo, vaḍḍhamāno vivaṭṭakapPo. Tattha saṃvaṭṭena saṃvaṭṭaṭṭhāyī gahito hoti tammūlakattā, vivaṭṭena ca vivaṭṭaṭṭhāyī. Evaṃ hi sati yāni tāni "cattārimāni bhikkhave kappassa asaṅkhyeyyāni, katamāni cattāri. Saṃvaṭṭo saṃvaṭṭaṭṭhāyī vivaṭṭo vivaṭṭaṭṭhāyī"ti 1- vuttāni cattāri asaṅkhyeyyāni, tāni pariggahitāni honti. Tattha tayo saṃvaṭṭā tejosaṃvaṭṭo āposaṃvaṭṭo vāyosaṃvaṭṭoti. Tisso saṃvaṭṭasīmā ābhassarā subhakiṇhā vehapphalāti. Yadā kappo tejena saṃvaṭṭati, @Footnote: 1 aṅ.catukka. 21/156/162

--------------------------------------------------------------------------------------------- page356.

Ābhassarato heṭṭhā agginā ḍayhati. Yadā udakena saṃvaṭṭati, subhakiṇhato heṭṭhā udakena vilīyati. Yadā vātena saṃvaṭṭati, vehapphalato heṭṭhā vātena viddhaṃsīyati. Vitthārato pana koṭisatasahassacakkavāḷaṃ ekato vinassati. Iti evarūpo ayaṃ pubbenivāsaṃ anussaranto bhikkhu anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe anussarati. Kathaṃ? amutrāsintiādinā nayena. Tattha amutrāsinti amumhi saṃvaṭṭakappe amumhi bhave vā yoniyā vā gatiyā vā viññāṇaṭṭhitiyā vā sattāvāse vā sattanikāye vā ahamahosiṃ. Evannāmoti tisso vā phusso vā. Evaṃgottoti gotamo vā kassapo vā. Evaṃvaṇṇoti odāto 1- vā sāmo vā. Evamāhāroti sālimaṃsodanāhāro vā pavattaphalabhojano vā. Evaṃsukhadukkhappaṭisaṃvedīti anekappakārānaṃ kāyikacetasikānaṃ sāmisanirāmisādippabhedānaṃ vā sukhadukkhānaṃ paṭisaṃvedī. Evamāyupariyantoti evaṃ vassasataparimāṇāyupariyanto vā caturāsītikappasatasahassaparimāṇāyupariyanto vā. So tato cuto amutra udapādinti sohaṃ tato bhavato yonito gatito viññāṇaṭṭhitito sattāvāsato sattanikāyato vā cuto puna amukasmiṃ nāma bhave yoniyā gatiyā viññāṇaṭṭhitiyā sattāvāse sattanikāye vā udapādiṃ. Tatrāpāsinti atha tatrāpi bhave yoniyā gatiyā viññāṇaṭṭhitiyā sattāvāse sattanikāye vā puna ahosiṃ. Evannāmotiādi vuttanayameva. Atha vā yasmā "amutrāsin"ti idaṃ anupubbena ārohantassa attano abhinīhārānurūpaṃ yathābalaṃ saraṇaṃ, "so tato cuto"ti paṭinivattantassa paccavekkhaṇaṃ, tasmā "idhūpapanno"ti imissā idhūpapattiyā anantaraṃ "amutra udapādin"ti @Footnote: 1 Ma. kāḷo

--------------------------------------------------------------------------------------------- page357.

Vuttaṃ. Tatrāpāsinti tatrāpi bhave .pe. Sattanikāye vā āsiṃ. Evannāmoti datto vā. Mitto vā, evaṃgottoti vāseṭṭho vā kassapo vā. Evaṃvaṇṇoti kāḷo vā odāto vā. Evamāhāroti suddhāhāro vā sāliodanādiāhāro vā. Evaṃsukhadukkhapaṭisaṃvedīti dibbasukhappaṭisaṃvedī vā mānusasukhadukkhappaṭisaṃvedī vā. Evamāyupariyantoti evaṃ taṃtaṃparamāyupariyanto. So tato cutoti so ahaṃ tato bhavādito cuto. Idhūpapannoti idha imasmiṃ carimabhave manusso hutvā upapanno nibbatto. Itīti evaṃ. Sākāraṃ sauddesanti nāmagottādivasena sauddesaṃ, vaṇṇādivasena sākāraṃ. Nāmagottena hi sattā "tisso gotamo"ti uddisīyanti, vaṇṇādīhi "sāmo odāto"ti nānattato paññāyanti. Tasmā nāmagottaṃ uddeso, itare ākāRā. Ayamassa paṭhamā vijjā adhigatāti ayaṃ iminā bhikkhunā paṭhamaṃ adhigamavasena paṭhamā, viditakaraṇaṭṭhena vijjā adhigatā sacchikatā hoti. Kiṃ panāyaṃ viditaṃ karoti? pubbenivāsaṃ. Avijjāti tasseva pubbenivāsassa aviditakaraṇaṭṭhena tassa paṭicchādakamoho vuccati. Tamoti sveva moho paṭicchādakaṭṭhena tamoti vuccati. Ālokoti sā eva vijjā obhāsakaraṇaṭṭhena āloko. Ettha ca vijjā adhigatāti ayamattho, sesaṃ pasaṃsāvacanaṃ. Yojanā panettha:- ayaṃ kho tena bhikkhunā vijjā adhigatā, tassa adhigatavijjassa avijjā vihatā, vinaṭṭhāti attho. Kasmā? yasmā vijjā uppannāti. 1- Sesapadadvayepi eseva nayo. Yathā tanti ettha yathāti opammatthe, tanti nipātamattaṃ. Satiyā avippavāsena appamattassa. Vīriyātāpena ātāpino. Kāye ca jīvite ca anapekkhatāya @Footnote: 1 pa.sū. 1/52/136

--------------------------------------------------------------------------------------------- page358.

Pahitattassa, pesitacittassāti attho. Idaṃ vuttaṃ hoti:- yathā appamattassa ātāpino pahitattassa viharato avijjā vihaññeyya, vijjā uppajjeyya, tamo vihaññeyya, āloko uppajjeyya, evameva tassa bhikkhuno avijjā vihatā, vijjā uppannā. Tamo vihato, āloko uppanno, tassa padhānānuyogassa anurūpameva phalaṃ labhitvā viharatīti. Dibbena cakkhunāti ettha yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Visuddhenāti cutūpapātadassanena diṭṭhivisuddhihetubhāvato visuddhaṃ. Yo hi cutimattameva passati na upapātaṃ, so ucchedadiṭṭhiṃ gaṇhāti. Yo upapātamattameva passati na cutiṃ, so navasattapātubhāvadiṭṭhiṃ gaṇhāti. Yo pana tadubhayaṃ passati, so yasmā duvidhampi diṭṭhigataṃ ativattati, tasmāssa taṃ dassanaṃ diṭṭhivisuddhihetu hoti, tadubhayaṃ cāyaṃ 1- buddhaputto passati. Tena vuttaṃ "cutūpapātadassanena diṭṭhivisuddhihetubhāvato visuddhan"ti ekādasaupakkilesavirahato vā visuddhaṃ. Yathāha "vicikicchā cittassa upakkilesoti iti viditvā vicikicchaṃ cittassa upakkilesaṃ pajahiṃ, ayonisomanasikāro 2- .pe. Thinamiddhaṃ, chambhitattaṃ, ubbilaṃ, 3- duṭṭhullaṃ, accāraddhavīriyaṃ, atilīnavīriyaṃ, abhijappā, nānattasaññā, atinijjhāyitattaṃ rūpānaṃ cittassa upakkileso"ti 4- evaṃ vuttehi ekādasahi upakkilesehi anupakkiliṭṭhattā visuddhaṃ. Manussūpacāraṃ atikkamitvā rūpadassanena atikkantamānusakaṃ, maṃsacakkhuṃ atikkantattā atikkantamānusakaṃ. Tena dibbena cakkhunā visuddhena atikkantamānusakena. Satte passatīti manussamaṃsacakkhunā viya satte passati dakkhati oloketi. Cavamāne upapajjamāneti ettha cutikkhaṇe upapattikkhaṇe vā dibbacakkhunāpi daṭṭhuṃ na sakkā. Ye pana āsannacutikā idāni cavissanti, te @Footnote: 1 cha.Ma. tadubhayampāyaṃ 2 cha.Ma. amanasikāro @3 cha.Ma. uppillaṃ 4 Ma.u. 14/242/211

--------------------------------------------------------------------------------------------- page359.

Cavamānā. Ye ca gahitapaṭisandhikā sampati nibbattā vā, te upapajjamānāti adhippetā. Te evarūpe cavamāne upapajjamāne ca passatīti dasseti. Hīneti mohanissandayuttattā hīnānaṃ jātikulabhogādīnaṃ vasena hīḷite paribhūte. Paṇīteti amohanissandayuttattā tabbiparīte. Suvaṇṇeti adosanissandayuttattā iṭṭhakantamanāpavaṇṇayutte. Dubbaṇṇeti dosanissandayuttattā aniṭṭhaakantaamanāpavaṇṇayutte. Abhirūpe virūpetipi attho. Sugateti sugatigate, alobhanissandayuttattā vā aḍḍhe mahaddhane. Duggateti duggatigate, lobhanissandayuttattā vā dalidde appannapānabhojane. Yathākammūpageti yaṃ yaṃ kammaṃ upacitaṃ, tena tena upagate. Tattha purimehi "cavamāne"tiādīhi dibbacakkhukiccaṃ vuttaṃ, iminā pana padena yathākammūpagaññāṇakiccaṃ. Tassa ca ñāṇassa ayaṃ uppattikkamo:- idha bhikkhu heṭṭhā nirayābhimukhaṃ ālokaṃ vaḍḍhetvā nerayike satte passati sahantaṃ dukkhaṃ anubhavamāne, idaṃ dassanaṃ dibbacakkhuñāṇakiccameva. So ca evaṃ manasikaroti "kinnu kho kammaṃ katvā ime sattā etaṃ dukkhaṃ anubhavantī"ti, athassa "idaṃ nāma katvā"ti taṃkammārammaṇaṃ ñāṇaṃ uppajjati. Tathā upari devalokābhimukhaṃ ālokaṃ vaḍḍhetvā nandanavanamissakavanapārusakavanādīsu satte passati dibbasampattiṃ anubhavamāne, idampi dassanaṃ dibbacakkhuñāṇakiccameva. So evaṃ manasikaroti "kinnu kho kammaṃ katvā ime sattā etaṃ sampattiṃ anubhavantī"ti, athassa "idaṃ nāma katvā"ti taṃkammārammaṇaṃ ñāṇaṃ uppajjati. Idaṃ yathākammūpagaññāṇaṃ nāma. Imassa visuṃ parikammaṃ nāma natthi. Yathā cimassa, evaṃ anāgataṃsañāṇassāpi. Dibbacakkhupādakāneva hi imāni dibbacakkhunā saheva ijjhanti. Kāyaduccaritenātiādīsu yaṃ vattabbaṃ, taṃ heṭṭhā vuttanayameva. Idha vijjāti dibbacakkhuñāṇavijjā. Avijjāti sattānaṃ cutipaṭisandhicchādikā avijjā. Sesaṃ vuttanayameva.

--------------------------------------------------------------------------------------------- page360.

Tatiyavāre vijjāti arahattamaggañāṇavijjā. Avijjāti catusaccappaṭicchādikā avijjā. Sesaṃ heṭṭhā vuttanayattā suviññeyyameva. Evaṃ khotiādi nigamanaṃ. Gāthāsu ayaṃ saṅkhepattho:- yo yathāvuttaṃ pubbenivāsaṃ aveti avagacchati, vuttanayena pākaṭaṃ katvā jānāti. "yovedī"tipi pāṭho, yo avedi viditaṃ katvā ṭhitoti attho. Chabbīsatidevalokasaṅkhātaṃ saggaṃ catubbidhaṃ apāyañca vuttanayeneva dibbacakkhunā passati. Athoti tato paraṃ jātikkhayasaṅkhātaṃ arahattaṃ nibbānameva vā patto adhigato, tato eva abhiññā abhivisiṭṭhāya maggapaññāya jānitabbaṃ catusaccadhammaṃ jānitvā kiccavosānena vosito niṭṭhānappatto moneyyadhammasamannāgamena muni khīṇāsavo yasmā etāhi yathāvuttāhi tīhi vijjāhi samannāgatattā tato tatiyavijjāya sabbathā bāhitapāpattā ca tevijjo brāhmaṇo nāma hoti, tasmā tameva ahaṃ tevijjaṃ brāhmaṇaṃ vadāmi, aññaṃ pana lapitalāpanaṃ yajuādimantapadānaṃ ajjhāpanaparaṃ tevijjaṃ brāhmaṇaṃ na vadāmi, tevijjoti taṃ na kathemīti. Iti imasmiṃ vagge dutiyasutte vaṭṭaṃ kathitaṃ, pañcamaaṭṭhamadasamasuttesu vivaṭṭaṃ kathitaṃ, itaresu vaṭṭavivaṭṭaṃ kathitanti veditabbaṃ. Dasamasuttavaṇnā niṭṭhitā. Pañcamavaggavaṇṇanā niṭṭhitā. Paramatthadīpaniyā khuddakanikāyaṭṭhakathāya itivuttakassa tikanipātavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 27 page 354-360. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=7848&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=7848&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=279              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6471              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6329              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6329              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]