ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                         2. Sulabhasuttavaṇṇanā
      [101] Dutiye appānīti parittāni. Sulabhānīti sukhena laddhabbāni,
yattha katthaci vā sakkā hoti laddhuṃ. Anavajjānīti vajjarahitāni niddosāni
āgamanasuddhito kāyamaṇḍanādikilesavatthubhāvābhāvato ca. Tattha sulabhatāya
pariyesanadukkhassa abhāvo dassito, appatāya pariharaṇadukkhassāpi abhāvo dassito,
anavajjatāya agarahitabbatāya bhikkhusāruppabhāvo dassito hoti. Appatāya vā
parittāsassa avatthutā. Sulabhatāya gedhāya avatthutā, 3- anavajjatāya ādīnavavasena
nissaraṇapaññāya vatthutā dassitā hoti. Appatāya vā lābhena na
somanassaṃ janayanti, sulabhatāya alābhena na domanassaṃ janayanti, anavajjatāya
vippaṭisāranimittaṃ aññāṇūpekkhaṃ na janayanti avippaṭisāravatthubhāvato.
@Footnote: 1 cha.Ma. sabbabhūtānukampīti     2 khu.apa. 32/585/68     3 Ma. lobhādiavatthutā

--------------------------------------------------------------------------------------------- page368.

Paṃsukūlanti rathikāsusānasaṅkārakūṭādīsu yattha katthaci paṃsūnaṃ upari ṭhitattā abbhuggataṭṭhena paṃsukūlaṃ viyāti paṃsukūlaṃ, paṃsu viya kucchitabhāvaṃ ulati gacchatīti paṃsukūlanti evaṃ laddhanāmaṃ rathikādīsu patitanantakāni uccinitvā katacīvaraṃ. Piṇḍiyālopoti jaṅghapiṇḍiyā balena caritvā ghare ghare ālopamattaṃ katvā laddhabhojanaṃ. Rukkhamūlanti vivekānurūpaṃ yaṅkiñci rukkhasamīpaṃ. Pūtimuttanti yaṅkiñci gomuttaṃ. Yathā hi suvaṇṇavaṇṇopi kāyo pūtikāyova, evaṃ abhinavampi muttaṃ pūtimuttameva, tattha keci gomuttabhāvitaṃ haritakīkhaṇḍaṃ "pūtimuttan"ti vadanti, pūtibhāvena āpaṇādito vissaṭṭhaṃ chaḍḍitaṃ apariggahitaṃ yaṅkiñci bhesajjaṃ pūtimuttanti adhippetanti apare. Yato khoti paccatte nissakkavacanaṃ, yaṃ khoti vuttaṃ hoti. Tena "tuṭṭho hotī"ti vuttakiriyaṃ parāmasati. Tuṭṭhoti santuṭṭho. Idamassāhanti yvāyaṃ catubbidhena yathāvuttena paccayena appena sulabhena santoso, idaṃ imassa bhikkhuno sīlasaṃvarādīsu aññataraṃ ekaṃ sāmaññaṅgaṃ samaṇabhāvakaraṇanti ahaṃ vadāmi. Santuṭṭhassa hi catupārisuddhisīlaṃ suparipuṇṇaṃ hoti, samathavipassanā ca bhāvanā pāripūriṃ gacchanti. Atha vā sāmaññaṃ nāma ariyamaggo. Tassa saṅkhepato dve aṅgāni bāhiraṃ ajjhattikanti. Tattha bāhiraṃ sappurisūpanissayo saddhammassavanañca, ajjhattikaṃ pana yonisomanasikāro dhammānudhammapaṭipatti ca. Tesu yasmā yathārahaṃ dhammānudhammapaṭipattibhūtā tassā mūlabhūtā cete dhammā, yadidaṃ appicchatā santuṭṭhitā pavivittatā asaṃsaṭṭhatā āraddhavīriyatāti evamādayo, tasmā vuttaṃ "idamassāhaṃ aññataraṃ sāmaññaṅganti vadāmī"ti. Gāthāsu senāsanamārabbhāti vihārādiṃ mañcapīṭhādiñca senāsanaṃ nissāya. Cīvaraṃ pānabhojananti nivāsanādicīvaraṃ ambapānakādipānaṃ

--------------------------------------------------------------------------------------------- page369.

Khādanīyabhojanīyādibhuñjitabbavatthuñca ārabbhāti sambandho. Vighāto vihatabhāvo 1- cetodukkhaṃ na hotīti yojanā. Ayaṃ hettha saṅkhepattho:- "amukasmiṃ nāma āvāse paccayā sulabhā"ti labhitabbaṭṭhānagamanena vā "mayhaṃ pāpuṇāti na tuyhan"ti vivādāpajjanena vā navakammakaraṇādivasena vā senāsanādīni pariyesantānaṃ asantuṭṭhānaṃ icchitalābhādinā yo vighāto cittassa hoti, so tattha santuṭṭhassa na hotīti. Disā nappaṭihaññatīti santuṭṭhiyā cātuddisabhāvena disā nappaṭihanti. Vuttañhetaṃ:- "cātuddiso appaṭigho ca hoti santussamāno itarītarenā"ti. 2- Yassa hi "asukaṭṭhānaṃ nāma gato cīvarādīni labhissāmī"ti cittaṃ uppajjati, tassa disā paṭihaññati nāma. Yassa pana evaṃ na uppajjati, tassa disā nappaṭihaññati nāma. Dhammāti paṭipattidhammā. Sāmaññassānulomikāti samaṇadhammassa samathavipassanābhāvanāya ariyamaggasseva vā anucchavikā appicchatādayo. Adhiggahitāti sabbe te tuṭṭhacittassa santuṭṭhacittena bhikkhunā adhiggahitā paṭipakkhadhamme abhibhavitvā gahitā honti abbhantaragatā, na bāhiragatāti. Dutiyasuttavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 27 page 367-369. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=8143&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=8143&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=281              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6550              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6399              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6399              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]