ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                       3. Āsavakkhayasuttavaṇṇanā
      [102] Tatiye jānatoti jānantassa. Passatoti passantassa. Yadipi imāni dvepi
padāni ekatthāni, byañjanameva nānaṃ, evaṃ santepi "jānato"ti ñāṇalakkhaṇaṃ
upādāya puggalaṃ niddisati. Jānanalakkhaṇaṃ hi ñāṇaṃ. "passato"ti ñāṇappabhāvaṃ 3-
upādāya. Dassanappabhāvaṃ hi upādāya ñāṇasamaṅgī puggalo cakkhumā viya puggalo
@Footnote: 1 Ma. vighātabhāvo  2 khu.su. 25/42/343, khu.cūḷa. 30/289/345 (syā)  3 Ma. ñāṇasabhāvaṃ
Cakkhunā rūpāni, ñāṇena vivaṭe dhamme passati. Atha vā jānatoti anubodhañāṇena
jānato. Passatoti paṭivedhañāṇena passato. Paṭilomato vā dassanamaggena
passato, bhāvanāmaggena jānato. Keci pana "ñātatīraṇapahānapariññāhi jānato,
sikkhāppattavipassanāya passato"ti vadanti. Atha vā dukkhaṃ pariññābhisamayena
jānato, nirodhaṃ sacchikiriyābhisamayena passato. Tadubhaye ca sati pahānabhāvanābhisamayā
siddhā eva hontīti catusaccābhisamayo vutto hoti. Yadā cettha
vipassanāñāṇaṃ adhippetaṃ, tadā "jānato passato"ti padānaṃ hetuatthadīpanatā
daṭṭhabbā. Yadā pana maggañāṇaṃ adhippetaṃ, tadā maggakiccatthadīpanatā.
      Āsavānaṃ khayanti "jānato ahaṃ bhikkhave passato āsavānaṃ khayaṃ vadāmī"ti 1-
evamāgate sabbāsavasaṃvarapariyāye "āsavānaṃ khayā anāsavaṃ cetovimuttin"tiādīsu 2-
ca suttapadesu āsavānaṃ pahānaṃ accantakkhayo asamuppādo khīṇākāro natthibhāvo
"āsavakkhayo"ti vutto. "āsavānaṃ khayā samaṇo hotī"tiādīsu 2- phalaṃ.
             "paravajjānupassissa      niccaṃ ujjhānasaññino
              āsavā tassa vaḍḍhanti   ārā so āsavakkhayāti-
ādīsu 3- nibbānaṃ.
             "sekhassa sikkhamānassa    ujumaggānusārino
              khayasmiṃ paṭhamaṃ ñāṇaṃ      tato aññā anantarā
              tato aññā vimuttassa   ñāṇaṃ ve hoti tādino"ti 4-
evamāgate indriyasutte idha ca maggo "āsavakkhayo"ti vutto. Tasmā
yathāvuttanayena jānantassa passantassa ahaṃ ariyamaggādhigamaṃ vadāmīti vuttaṃ hoti.
No ajānato no apassatoti yo pana na jānāti na passati, tassa no
@Footnote: 1 Ma.mū. 12/11/12, saṃ.kha. 17/101/120, saṃ.mahā. 19/1095/379  2 Ma.mū 12/438/386
@3 khu.dha. 25/253/60  4 aṅ.tika. 20/86/225, khu.dha. 25/62/279
Vadāmīti attho. Etena ye ajānato apassatopi saṃsārasuddhiṃ vadanti, te
paṭikkhipati. Purimena vā padadvayena upāyo vutto, iminā anūpāyapaṭisedho.
Saṅkhepena cettha ñāṇaṃ āsavakkhayakaraṃ, sesaṃ tassa parikkhāroti dasseti.
      Idāni yaṃ jānato yaṃ passato āsavakkhayo hoti, taṃ dassetuṃ "kiñci
bhikkhave jānato"ti pucchaṃ ārabhi. Tattha jānanā bahuvidhā. Dabbajātiko eva
hi koci bhikkhu chattaṃ kātuṃ jānāti, koci cīvarādīnaṃ aññataraṃ, tassa īdisāni
kammāni vattasīse ṭhatvā karontassa sā jānanā "maggaphalānaṃ padaṭṭhānaṃ na
hotī"ti na vattabbā. Yo pana sāsane pabbajitvā vejjakammādīni kātuṃ
jānāti, tassevaṃ jānato āsavā vaḍḍhantiyeva. Tasmā yaṃ jānato yaṃ passato
āsavānaṃ khayo hoti, tadeva dassento āha "idaṃ dukkhan"tiādi. Tattha yaṃ
vattabbaṃ catusaccakammaṭṭhānaṃ taṃ heṭṭhā yonisomanasikārasutte saṅkhepato
vuttameva.
      Tattha pana "yoniso bhikkhave bhikkhu manasikaronto akusalaṃ pajahati,
kusalaṃ bhāvetī"ti 1- āgatattā "idaṃ dukkhan"ti yoniso manasikarotī"tiādinā
atthavibhāvanā katā. Idha "idaṃ dukkhanti bhikkhave jānato passato āsavānaṃ
khayo hotī"ti 2- āgatattā "idaṃ dukkhanti pariññāpaṭivedhavasena pariññābhisamayavasena
maggañāṇena jānato passato āsavānaṃ khayo hotī"tiādinā nayena
yojetabbaṃ. Āsavesu ca paṭhamamaggena diṭṭhāsavo khīyati, tatiyamaggena kāmāsavo,
catutthamaggena bhavāsavo avijjāsavo ca khīyatīti veditabbo.
      Gāthāsu vimuttiñāṇanti vimuttiyaṃ nibbāne phale ca paccavekkhaṇañāṇaṃ.
Uttamanti uttamadhammārammaṇattā uttamaṃ. Khaye ñāṇanti āsavānaṃ saṃyojanānañca
@Footnote: 1 khu.iti. 25/16/241  2 Ma.mū. 12/15/10, saṃ.kha. 17/111/121, saṃ.mahā. 19/1095/379
Khaye khayakare ariyamagge ñāṇaṃ. "khīṇā saṃyojanā iti ñāṇan"ti idhāpi
ānetvā sambandhitabbaṃ. Tena pahīnakilesapaccavekkhaṇaṃ dasseti. Evamettha
cattāripi paccavekkhaṇañāṇāni vuttāni honti. Avasiṭṭhakilesapaccavekkhaṇā hi idha
natthi arahattaphalādhigamassa adhippetattā. Yathā cettha jānato passatoti
nibbānādhigamena sammādiṭṭhikiccaṃ adhikaṃ katvā vuttaṃ, evaṃ sammappadhānakiccampi
adhikameva icchitabbanti dassento "na tvevidaṃ kusītenā"ti osānagāthamāha.
      Tattha na tvevidanti na tu eva idaṃ. Tusaddo nipātamattaṃ. Bālenamavijānatāti
makāro padasandhikaro. Ayañhettha saṅkhepattho:- idaṃ sekkhamaggena
asekkhamaggena ca. Pattabbaṃ abhijjhākāyaganthādisabbaganthānaṃ pamocanaṃ pamocanassa
nimittabhūtaṃ nibbānaṃ "idaṃ dukkhan"tiādinā cattāri saccāni yathābhūtaṃ avijānatā
tato eva bālena aviddasunā yathā adhigantuṃ na sakkā, evaṃ kusītena
nibbīriyenāpi, tasmā tadadhigamāya āraddhavīriyena bhavitabbanti. Tenāha bhagavā
"āraddhavīriyassāyaṃ dhammo, no kusītassa ". 1-
           "ārambhatha nikkamatha        yuñjatha buddhasāsane
            dhunātha maccuno senaṃ      naḷāgāraṃva kuñjaro"ti. 2-
                     Tatiyasuttavaṇṇanā niṭṭhitā.
                        ------------



             The Pali Atthakatha in Roman Book 27 page 369-372. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=8193              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=8193              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=282              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6566              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6413              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6413              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]