ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                        10. Nadīsotasuttavaṇṇanā
      [109] Dasame seyyathāpīti opammadassanatthe nipāto, yathā nāmāti
attho. Nadiyā sotena ovuyheyyāti sīghasotāya hārahāriniyā nadiyā udakavegena
heṭṭhato vuyheyya adho hariyetha. Piyarūpasātarūpenāti piyasabhāvena sātasabhāvena
ca kāraṇabhūtena, tassaṃ nadiyaṃ tassā vā paratīre maṇisuvaṇṇādi aññaṃ vā
piyavatthu vittūpakaraṇaṃ atthi, taṃ gahessāmīti nadiyaṃ patitvā sotena avakaḍḍheyya.
Kiñcāpīti anujānanaasambhāvanatthe nipāto. Kiṃ anujānāti, kiṃ na sambhāveti?
Tena purisena adhippetassa piyavatthuno tattha atthibhāvaṃ anujānāti, tathā gamanaṃ
pana ādīnavavantatāya na sambhāveti. Idaṃ vuttaṃ hoti? ambho purisa yadipi
tayā adhippetaṃ piyavatthu tattha upalabbhati, evaṃ gamane pana ayamādīnavo, yaṃ
tvaṃ heṭṭhā rahadaṃ patvā maraṇaṃ maraṇamattaṃ vā dukkhaṃ pāpuṇeyyāsīti.
@Footnote: 1 Ma. vuttaṃ
      Atthi cettha heṭṭhā rahadoti etissā nadiyā heṭṭhā anusotabhāge
ativiya gambhīravitthato eko mahāsaro atthi. So ca samantato
vātābhighātasamuṭṭhitāhi maṇimayapabbatakūṭasannibhāhi mahatīhi ūmīhi vīcīhi saūmi,
visamesu bhūmippadesesu savegaṃ anupakkhandantena imissā tāva nadiyā mahoghena tahiṃ tahiṃ
āvaṭṭamānavipulajalatāya balavāmukhasadisehi saha āvaṭṭehīti sāvaṭṭo, taṃ rahadaṃ
otiṇṇasatteyeva attano nibaddhāmisagocare 1- katvā ajjhāvasantena ativiya
bhayānakadassanena ghoracetasā dakarakkhasena sagaho sarakkhaso, caṇḍamacchamakarādinā
vā sagaho, yathāvuttarakkhasena sarakkhaso.
      Yanti evaṃ sappaṭibhayaṃ yaṃ rahadaṃ. Ambho purisāti ālapanaṃ. Maraṇaṃ vā
nigacchasīti tāhi vā ūmīhi ajjhotthato, tesu vā āvaṭṭesu nipatito sīsaṃ
ukkhipituṃ asakkonto tesaṃ vā caṇḍamacchamakarādīnaṃ mukhe nipatito tassa vā
dakarakkhasassa hatthaṃ gato maraṇaṃ vā gamissasi, atha vā pana āyusese sati
tato muñcitvā apagacchanto tehi ūmiādīhi janitaghaṭitavasena maraṇamattaṃ
maraṇappamāṇaṃ dukkhaṃ nigacchasi. Paṭisotaṃ vāyameyyāti so pubbe anusotaṃ
vuyhamāno tassa purisassa vacanaṃ sutvā "anattho kira me upaṭṭhito,
maccumukhe kirāhaṃ parivattāmī"ti uppannabalavabhayo sambhamanto dviguṇaṃ katvā
ussāhaṃ hatthehi ca pādehi ca vāyameyya tareyya, na cireneva tīraṃ sampāpuṇeyya.
      Atthassa viññāpanāyāti catusaccapaṭivedhānukūlassa atthassa sambodhanāya
upamā katā. Ayañcevettha 2- atthoti ayameva idāni vuccamāno, idha mayā
adhippeto upameyyattho, yassa viññāpanāya upamā āhaṭā.
      Taṇhāyetaṃ adhivacananti ettha catūhi ākārehi taṇhāsotasadisatā
veditabbā anukkamaparipavuṭṭhito anuppabandhato osīdāpanato duruttaraṇato ca.
@Footnote: 1 Ma. nibandhāpitagocare    2 cha.Ma. ayaṃ cettha
Yathā hi upari mahāmeghe abhippavuṭṭhe udakaṃ pabbatakandarapadarasākhāyo pūretvā
tato bhassitvā kusubbhe pūretvā tato bhassitvā kunnadiyo pūretvā tato
mahānadiyo pakkhanditvā ekoghaṃ hutvā pavattamānaṃ "nadīsoto"ti vuccati,
evameva ajjhattikabāhirādivasena anekabhedesu rūpādīsu ārammaṇesu lobho
uppajjitvā anukkamena parivuḍḍhiṃ gacchanto "taṇhāsoto"ti vuccati yathā
ca nadīsoto āgamanato yāva samuddappatti, tāva sati vicchedappaccayābhāve
avicchijjamāno anuppabandhena pavattati, evaṃ taṇhāsotopi āgamanato paṭṭhāya
asati vicchedappaccaye avicchijjamāno apāyasamuddābhimukho anuppabandhena pavattati.
Yathā pana nadīsoto tadantogadhe satte osīdāpeti, sīsaṃ ukkhipituṃ na deti,
maraṇaṃ maraṇamattaṃ vā dukkhaṃ pāpeti, evaṃ taṇhāsotopi attano sotantogate
satte osīdāpeti, paññāsīsaṃ ukkhipituṃ na deti, kusalamūlacchedanena
saṅkilesadhammasamāpajjanena ca maraṇaṃ vā maraṇamattaṃ vā dukkhaṃ pāpeti.
      Yathā ca nadiyā soto mahoghabhāvena pavattamāno uḷumpaṃ vā nāvaṃ vā
bandhituṃ netuṃ ca chekaṃ purisaṃ nissāya paratīraṃ gantuṃ ajjhāsayaṃ katvā tajjaṃ
vāyāmaṃ karontena taritabbo, na yena vā tena vāti duruttaro, evaṃ
taṇhāsotopi kāmoghabhavoghabhūto sīlasaṃvaraṃ pūretuṃ samathavipassanāsu kammaṃ kātuṃ
"nipakena arahattaṃ pāpuṇissāmī"ti ajjhāsayaṃ samuṭṭhāpetvā kalyāṇamitte
nissāya samathavipassanānāvaṃ abhiruhitvā sammāvāyāmaṃ karontena taritabbo, na
yena vā tena vāti duruttaro. Evaṃ anukkamaparivuḍḍhito anuppabandhato
osīdāpanato duruttaraṇatoti catūhi ākārehi taṇhāya nadīsotasadisatā
veditabbā.
      Piyarūpaṃ sātarūpanti piyajātikaṃ piyasabhāvaṃ piyarūpaṃ, madhurajātikaṃ madhurasabhāvaṃ
sātarūpaṃ, iṭṭhasabhāvanti attho. Channetanti channaṃ etaṃ. Ajjhattikānanti ettha
"evaṃ mayaṃ attāti gahaṇaṃ gamissāmā"ti iminā viya adhippāyena attānaṃ
adhikāraṃ katvā pavattānīti ajjhattikāni. Tattha gocarajjhattaṃ niyakajjhattaṃ
visayajjhattaṃ ajjhattajjhattanti catubbidhaṃ ajjhattaṃ. Tesu "ajjhattarato samāhito"ti
1- evamādīsu vuttaṃ idaṃ gocarajjhattaṃ nāma. "ajjhattaṃ sampasādanan"ti 2-
āgataṃ idaṃ niyakajjhattaṃ nāma. "sabbanimittānaṃ amanasikārā ajjhattaṃ
suññataṃ upasampajja viharatī"ti 3- evamāgataṃ idaṃ visayajjhattaṃ nāma. "ajjhattikā
dhammā, bāhirā dhammā"ti 4- ettha vuttaṃ ajjhattajjhattaṃ nāma. Idhāpi etadeva
adhippetaṃ, tasmā ajjhattāniyeva ajjhattikāni. Atha vā yathāvutteneva atthena
"ajjhattā dhammā, bahiddhā dhammā"tiādīsu viya tesu ajjhattesu bhavāni
ajjhattikāni, cakkhvādīni. Tesaṃ ajjhattikānaṃ.
      Āyatanānanti ettha āyatanato, āyānaṃ tananato, āyatassa ca nayanato
āyatanānīti. Cakkhvādīsu hi taṃtaṃdvāravatthukā cittacetasikā dhammā sakena sakena
anubhavanādinā kiccena āyatanti uṭṭhahanti ghaṭanti vāyamanti, te ca āyabhūte
dhamme etāni tanonti vitthārenti, yañca anamatagge saṃsāre pavattaṃ ativiya āyataṃ
vaṭṭadukkhaṃ, taṃ nayanti pavattenti. Iti sabbathāpime dhammā āyatanato, āyānaṃ
tananato, āyatassa ca nayanato āyatanānīti vuccanti. Apica nivāsanaṭṭhānaṭṭhena
ākaraṭṭhena samosaraṇaṭṭhānaṭṭhena sañjātidesaṭṭhena kāraṇaṭṭhena ca āyatanaṃ
veditabbaṃ. Tathā hi loke "issarāyatanaṃ devāyatanan"tiādīsu nivāsaṭṭhānaṃ āyatananti
vuccati. "suvaṇṇāyatanaṃ rajatāyatanan"tiādīsu ākaro. Sāsane pana "manorame
āyatane, sevanti naṃ vihaṅgamā"tiādīsu samosaraṇaṭṭhānaṃ. "dakkhiṇāpatho gunnaṃ
āyatanan"tiādīsu sañjātideso. "tatra tatreva sakkhibhabbataṃ pāpuṇāti sati
@Footnote: 1 khu.dha. 25/362/80     2 dī.Sī. 9/228/75, 34/161/50
@3 Ma.u. 14/187/160    4 abhi.saṅ. 34/20/4
Satiāyatane"tiādīsu 1- kāraṇaṃ āyatananti vuccati. Cakkhvādīsu ca te te
citatcetasikā dhammā nivasanti tadāyattavuttitāyāti cakkhvādayo tesaṃ nivāsaṭṭhānaṃ.
Tattha ca te ākiṇṇā tannissitattāti te nesaṃ ākaro, samosaraṇaṭṭhānañca
tattha vatthudvārabhāvena samosaraṇato, sañjātideso ca tannissayabhāvena tesaṃ
tattheva uppattito, kāraṇañca tadabhāve tesaṃ abhāvatoti, iti nivāsaṭṭhānaṭṭhena
ākaraṭṭhena samosaraṇaṭṭhānaṭṭhena sañjātidesaṭṭhena kāraṇaṭṭhenāti imehi
kāraṇehi cakkhvādīni āyatanānīti vuccanti. Tena vuttaṃ "../../bdpicture/channetaṃ ajjhattikānaṃ
āyatanānan"ti.
      Yadipi rūpādayopi 2- dhammā "rūpaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā
uppajjamānā uppajjatī"ti taṇhāvatthubhāvato piyarūpasātarūpabhāvena vuttā,
cakkhvādike pana muñcitvā attabhāvapaññattiyā abhāvato "mama cakkhu mama sotan"tiādinā
adhikasinehavatthubhavato 3- cakkhvādayo sātisayaṃ piyarūpaṃ sātarūpanti niddesaṃ
arahantīti dassetuṃ "piyarūpaṃ sātarūpanti kho bhikkhave channetaṃ ajjhattikānaṃ
āyatanānaṃ adhivacanan"ti vuttaṃ.
      Orambhāgiyānanti ettha oraṃ vuccati kāmadhātu, tappariyāpannā orambhāgā,
paccayabhāvena tesaṃ hitāti orambhāgiyā. Yassa saṃvijjanti, taṃ puggalaṃ vaṭṭasmiṃ
saṃyojenti bandhantīti saṃyojanāni. Sakkāyadiṭṭhivicikicchāsīlabbataparāmāsakāmarāga-
byāpādānaṃ etaṃ adhivacanaṃ. Te hi kāmabhavūpagānaṃ saṅkhārānaṃ paccayā hutvā
rūpārūpadhātuto heṭṭhābhāvena nihīnabhāvena orambhāgabhūtena kāmabhavena satte
saṃyojenti. Eteneva tesaṃ heṭṭhārahadasadisatā dīpitāti daṭṭhabbā. Ūmibhayanti
kho bhikkhave kodhupāyāsassetaṃ adhivacananti bhāyati etasmāti bhayaṃ, ūmi eva
bhayanti ūmibhayaṃ. Kujjhanaṭṭhena kodho. Sveva cittassa kāyassa 4- ca
abhippamaddanapavedhanuppādanena daḷhaṃ āyāsanaṭṭhena upāyāso.
@Footnote: 1 Ma.u. 14/158/145, aṅ.tika. 20/103/251   2 Sī. yadi piyarūpādayopi
@3 cha.Ma. adhikasinehavatthubhāvena                 4 cha.Ma. sarīrassa
      Ettha ca anekavāraṃ pavattitvā attanā samavetaṃ sattaṃ ajjhottharitvā
sīsaṃ ukkhipituṃ adatvā anayabyasanāpādanena kodhupāyāsassa ūmisadisatā daṭṭhabbā.
Tathā kāmaguṇānaṃ kilesābhibhūte satte ito ca etto, etto ca itoti evaṃ
manāpiyarūpādivisayasaṅkhāte attani saṃsāretvā yathā tato bahibhūte nekkhamme
cittampi na uppajjati, evaṃ āvaṭṭetvā byasanāpādanena āvaṭṭasadisatā
daṭṭhabbā. Yathā pana gaharakkhasopi ārakkharahitaṃ attano gocarabhūmigataṃ purisaṃ
abhibhuyya gahetvā agocare ṭhitampi rakkhasamāyāya gocaraṃ netvā
bheravarūpadassanādinā avasaṃ attano upakāraṃ kātuṃ asamatthaṃ katvā anvāvisitvā
vaṇṇabalabhogayasasukhehipi viyojento mahantaṃ anayabyasanaṃ āpādeti. Evaṃ
mātugāmopi yonisomanasikārarahitaṃ avīrapurisaṃ itthikuttabhūtehi attano
hāsabhāvavilāsehi abhibhuyya gahetvā vīrajātiyampi attano rūpādīhi palobhanavasena
itthimāyāya anvāvisitvā avasaṃ attano upakāradhamme sīlādayo sampādetuṃ
asamatthaṃ karonto guṇavaṇṇādīhi viyojetvā masantaṃ anayabyasanaṃ āpādeti,
evaṃ mātugāmassa gaharakkhasasadisatā daṭṭhabbā. Tena vuttaṃ "āvaṭṭanti kho
bhikkhave paṇcannetaṃ kāmaguṇānaṃ adhivacanaṃ, gaharakkhasoti kho bhikkhave mātugāmassetaṃ
adhivacanan"ti.
      Paṭisototi kho bhikkhave nekkhammassetaṃ adhivacananti ettha pabbajjā
saha upacārena paṭhamaṃ jhānaṃ vipassanā paññā ca nibbānañca nekkhammaṃ nāma,
sabbepi kusalā dhammā nekkhammaṃ nāma. Vuttañhetaṃ:-
            "pabbajjā paṭhamaṃ jhānaṃ     nibbānañca vipassanā
             sabbepi kusalā dhammā    nekkhammanti pavuccare"ti.
      Imesaṃ pana pabbajjādīnaṃ taṇhāsotassa paṭilomato paṭisotasadisatā
veditabbā. Avisesena hi dhammavinayo nekkhammaṃ, tassa ca adhiṭṭhānaṃ pabbajjā
ca, dhammavinayo ca taṇhāsotapaṭisotaṃ vuccati:-
            "paṭisotagāmiṃ nipuṇaṃ      gambhīraṃ duddasaṃ aṇuṃ
             rāgarattā na dakkhanti   tamokkhandhena āvutā"ti. 1-
      Vīriyārambhassāti catubbidhasammappadhānavīriyassa. Tassa kāmoghādibhedataṇhā-
sotasantaraṇassa hatthehi pādeni caturaṅganadīsotasantaraṇavāyāmassa sadisatā
pākaṭāyeva. Tathā nadīsotassa tīre ṭhitassa cakkhumato purisassa kāmādiṃ
catubbidhampi oghaṃ taritvā tassa paratīrabhūte nibbānathale ṭhitassa pañcahi cakkhūhi
cakkhumato bhagavato sadisabhāvo. Tena vuttaṃ "cakkhumā puriso .pe. Sammābuddhassā"ti.
      Tatridaṃ opammasaṃsandanaṃ:- nadīsoto viya anuppabandhavasena pavattamāno
taṇhāsoto, tena vuyhamāno puriso viya anamatagge saṃsāravaṭṭe paribbhamanato
taṇhāsotena vuyhamāno satto, tassa tattha piyarūpasātarūpavatthusmiṃ abhiniveso
viya imassa cakkhvādīsu abhiniveso, saūmisāvaṭṭasagaharakkhaso heṭṭhārahado viya
kodhupāyāsapañcakāmaguṇamātugāmasamākulo pañcorambhāgiyasaṃyojanasamūho, tamatthaṃ
yathābhūtaṃ viditvā tassa nadīsotassa paratīre ṭhito cakkhumā puriso viya sakalaṃ
saṃsārādīnavaṃ sabbañca ñeyyadhammaṃ yathābhūtaṃ viditvā taṇhāsotassa paratīrabhūte
nibbānathale ṭhito samantacakkhu bhagavā, tassa purisassa tasmiṃ nadiyā sotena
vuyhamāne purise anukampāya rahadassa rahadādīnavassa ca ācikkhanaṃ viya
taṇhāsotena vuyhamānassa sattassa 2- mahākaruṇāya bhagavato taṇhādīnaṃ
tadādīnavassa ca vibhāvanā, tassa vacanaṃ asaddahitvā anusotagāmino
tassa purissa tasmiṃ rahade maraṇappattimaraṇamattadukkhappattiyo viya
bhagavato vacanaṃ asampaṭicchantassa apāyuppatti ca sugatiyaṃ dukkhuppatti ca,
tassa pana vacanaṃ saddahitvā hatthehi ca pādehi ca vāyāmakaraṇaṃ viya tena
@Footnote: 1 dī.mahā. 10/65/32, Ma.mū. 12/281/242, saṃ.sa. 15/172/165
@2 Sī. vuyhamāne purise
Ca vāyāmena paratīraṃ patvā sukhena yathicchitaṭṭhānagamanaṃ viya bhagavato vacanaṃ
sampaṭicchitvā taṇhādīsu ādīnavaṃ passitvā taṇhāsotassa
paṭisotapabbajjādinekkhammavasena vīriyārambho āraddhavīriyassa ca teneva vīriyārambhena
taṇhāsotātikkamanaṃ nibbānatīraṃ patvā arahattaphalasamāpattivasena yathāruci
sukhavihāroti.
      Gāthāsu sahāpi dukkhena jaheyya kāmeti jhānamaggādhigamatthaṃ
samathavipassanānuyogaṃ karonto bhikkhu yadipi tesaṃ pubbabhāgapaṭipadā kicchena kasirena
sampajjati, na sukhena vīthiṃ otarati pubbabhāgabhāvanāya kilesānaṃ balavabhāvato,
indriyānaṃ vā atikkhabhāvato, tathā sati sahāpi dukkhena jaheyya kāme,
paṭhamajjhānena vikkhambhento tatiyamaggena samucchindanto kilesakāme pajaheyya.
Etena dukkhāpaṭipade jhānamagge dasseti.
      Yogakkhemaṃ āyatiṃ patthayānoti anāgamitaṃ arahattaṃ icchanto ākaṅkhamāno.
Ayañhettha adhippāyo:- yadipi etarahi kicchena kasirena jhānapurimamagge
adhigacchāmi, ime pana nissāya upari arahattaṃ adhigantvā katakicco
pahīnasabbadukkho bhavissāmīti sahāpi dukkhena jhānādīhi kāme pajaheyyāti.
Atha vā yo kāmavitakkabahulo puggalo kalyāṇamittassa vasena pabbajjaṃ
sīlavisodhanaṃ jhānādīnaṃ pubbabhāgapaṭipattiṃ vā paṭipajjanto kicchena kasirena
assumukho rodamāno taṃ vitakkaṃ vikkhambheti, taṃ sandhāya vuttaṃ "sahāpi dukkhena
jaheyya kāme"ti. So hi kicchenāpi kāme pajahanto jhānaṃ nibbattetvā taṃ
jhānaṃ pādakaṃ katvā vipassanto anukkamena arahatte patiṭṭhaheyya. Tena
vuttaṃ "yogakkhemaṃ āyatiṃ patthayāno"ti.
      Sammappajānoti vipassanāsahitāya maggapaññāya sammadeva pajānanto.
Suvimuttacittoti tassa ariyamaggādhigamassa anantaraṃ phalavimuttiyā suṭṭhu
Vimuttacitto. Vimuttiyā phassaye tattha tatthāti tasmiṃ tasmiṃ maggaphalādhigamanakāle
vimuttiṃ nibbānaṃ phassaye phuseyya pāpuṇeyya adhigaccheyya sacchikareyya. Upayogatthe
hi "vimuttiyā"ti idaṃ sāmivacanaṃ. Vimuttiyā vā ārammaṇabhūtāya tattha tattha
tantaṃphalasamāpattikāle attano phalacittaṃ phassaye phuseyya pāpuṇeyya, nibbānogadhāya
phalasamāpattiyā vihareyyāti attho. Sa vedagūti so vedasaṅkhātena maggañāṇena
catunnaṃ saccānaṃ gatattā paṭividdhattā vedagū. Lokantagūti khandhalokassa pariyantaṃ
gato. Sesaṃ suviññeyyameva.
                       Dasamasuttavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 27 page 388-396. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=8611              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=8611              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=289              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6694              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6545              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6545              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]