ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadi.)

                        10. Nadisotasuttavannana
      [109] Dasame seyyathapiti opammadassanatthe nipato, yatha namati
attho. Nadiya sotena ovuyheyyati sighasotaya harahariniya nadiya udakavegena
hetthato vuyheyya adho hariyetha. Piyarupasatarupenati piyasabhavena satasabhavena
ca karanabhutena, tassam nadiyam tassa va paratire manisuvannadi annam va
piyavatthu vittupakaranam atthi, tam gahessamiti nadiyam patitva sotena avakaddheyya.
Kincapiti anujananaasambhavanatthe nipato. Kim anujanati, kim na sambhaveti?
Tena purisena adhippetassa piyavatthuno tattha atthibhavam anujanati, tatha gamanam
pana adinavavantataya na sambhaveti. Idam vuttam hoti? ambho purisa yadipi
taya adhippetam piyavatthu tattha upalabbhati, evam gamane pana ayamadinavo, yam
tvam hettha rahadam patva maranam maranamattam va dukkham papuneyyasiti.
@Footnote: 1 Ma. vuttam

--------------------------------------------------------------------------------------------- page389.

Atthi cettha hettha rahadoti etissa nadiya hettha anusotabhage ativiya gambhiravitthato eko mahasaro atthi. So ca samantato vatabhighatasamutthitahi manimayapabbatakutasannibhahi mahatihi umihi vicihi saumi, visamesu bhumippadesesu savegam anupakkhandantena imissa tava nadiya mahoghena tahim tahim avattamanavipulajalataya balavamukhasadisehi saha avattehiti savatto, tam rahadam otinnasatteyeva attano nibaddhamisagocare 1- katva ajjhavasantena ativiya bhayanakadassanena ghoracetasa dakarakkhasena sagaho sarakkhaso, candamacchamakaradina va sagaho, yathavuttarakkhasena sarakkhaso. Yanti evam sappatibhayam yam rahadam. Ambho purisati alapanam. Maranam va nigacchasiti tahi va umihi ajjhotthato, tesu va avattesu nipatito sisam ukkhipitum asakkonto tesam va candamacchamakaradinam mukhe nipatito tassa va dakarakkhasassa hattham gato maranam va gamissasi, atha va pana ayusese sati tato muncitva apagacchanto tehi umiadihi janitaghatitavasena maranamattam maranappamanam dukkham nigacchasi. Patisotam vayameyyati so pubbe anusotam vuyhamano tassa purisassa vacanam sutva "anattho kira me upatthito, maccumukhe kiraham parivattami"ti uppannabalavabhayo sambhamanto dvigunam katva ussaham hatthehi ca padehi ca vayameyya tareyya, na cireneva tiram sampapuneyya. Atthassa vinnapanayati catusaccapativedhanukulassa atthassa sambodhanaya upama kata. Ayancevettha 2- atthoti ayameva idani vuccamano, idha maya adhippeto upameyyattho, yassa vinnapanaya upama ahata. Tanhayetam adhivacananti ettha catuhi akarehi tanhasotasadisata veditabba anukkamaparipavutthito anuppabandhato osidapanato duruttaranato ca. @Footnote: 1 Ma. nibandhapitagocare 2 cha.Ma. ayam cettha

--------------------------------------------------------------------------------------------- page390.

Yatha hi upari mahameghe abhippavutthe udakam pabbatakandarapadarasakhayo puretva tato bhassitva kusubbhe puretva tato bhassitva kunnadiyo puretva tato mahanadiyo pakkhanditva ekogham hutva pavattamanam "nadisoto"ti vuccati, evameva ajjhattikabahiradivasena anekabhedesu rupadisu arammanesu lobho uppajjitva anukkamena parivuddhim gacchanto "tanhasoto"ti vuccati yatha ca nadisoto agamanato yava samuddappatti, tava sati vicchedappaccayabhave avicchijjamano anuppabandhena pavattati, evam tanhasotopi agamanato patthaya asati vicchedappaccaye avicchijjamano apayasamuddabhimukho anuppabandhena pavattati. Yatha pana nadisoto tadantogadhe satte osidapeti, sisam ukkhipitum na deti, maranam maranamattam va dukkham papeti, evam tanhasotopi attano sotantogate satte osidapeti, pannasisam ukkhipitum na deti, kusalamulacchedanena sankilesadhammasamapajjanena ca maranam va maranamattam va dukkham papeti. Yatha ca nadiya soto mahoghabhavena pavattamano ulumpam va navam va bandhitum netum ca chekam purisam nissaya paratiram gantum ajjhasayam katva tajjam vayamam karontena taritabbo, na yena va tena vati duruttaro, evam tanhasotopi kamoghabhavoghabhuto silasamvaram puretum samathavipassanasu kammam katum "nipakena arahattam papunissami"ti ajjhasayam samutthapetva kalyanamitte nissaya samathavipassananavam abhiruhitva sammavayamam karontena taritabbo, na yena va tena vati duruttaro. Evam anukkamaparivuddhito anuppabandhato osidapanato duruttaranatoti catuhi akarehi tanhaya nadisotasadisata veditabba. Piyarupam satarupanti piyajatikam piyasabhavam piyarupam, madhurajatikam madhurasabhavam satarupam, itthasabhavanti attho. Channetanti channam etam. Ajjhattikananti ettha

--------------------------------------------------------------------------------------------- page391.

"evam mayam attati gahanam gamissama"ti imina viya adhippayena attanam adhikaram katva pavattaniti ajjhattikani. Tattha gocarajjhattam niyakajjhattam visayajjhattam ajjhattajjhattanti catubbidham ajjhattam. Tesu "ajjhattarato samahito"ti 1- evamadisu vuttam idam gocarajjhattam nama. "ajjhattam sampasadanan"ti 2- agatam idam niyakajjhattam nama. "sabbanimittanam amanasikara ajjhattam sunnatam upasampajja viharati"ti 3- evamagatam idam visayajjhattam nama. "ajjhattika dhamma, bahira dhamma"ti 4- ettha vuttam ajjhattajjhattam nama. Idhapi etadeva adhippetam, tasma ajjhattaniyeva ajjhattikani. Atha va yathavutteneva atthena "ajjhatta dhamma, bahiddha dhamma"tiadisu viya tesu ajjhattesu bhavani ajjhattikani, cakkhvadini. Tesam ajjhattikanam. Ayatanananti ettha ayatanato, ayanam tananato, ayatassa ca nayanato ayatananiti. Cakkhvadisu hi tamtamdvaravatthuka cittacetasika dhamma sakena sakena anubhavanadina kiccena ayatanti utthahanti ghatanti vayamanti, te ca ayabhute dhamme etani tanonti vittharenti, yanca anamatagge samsare pavattam ativiya ayatam vattadukkham, tam nayanti pavattenti. Iti sabbathapime dhamma ayatanato, ayanam tananato, ayatassa ca nayanato ayatananiti vuccanti. Apica nivasanatthanatthena akaratthena samosaranatthanatthena sanjatidesatthena karanatthena ca ayatanam veditabbam. Tatha hi loke "issarayatanam devayatanan"tiadisu nivasatthanam ayatananti vuccati. "suvannayatanam rajatayatanan"tiadisu akaro. Sasane pana "manorame ayatane, sevanti nam vihangama"tiadisu samosaranatthanam. "dakkhinapatho gunnam ayatanan"tiadisu sanjatideso. "tatra tatreva sakkhibhabbatam papunati sati @Footnote: 1 khu.dha. 25/362/80 2 di.Si. 9/228/75, 34/161/50 @3 Ma.u. 14/187/160 4 abhi.san. 34/20/4

--------------------------------------------------------------------------------------------- page392.

Satiayatane"tiadisu 1- karanam ayatananti vuccati. Cakkhvadisu ca te te citatcetasika dhamma nivasanti tadayattavuttitayati cakkhvadayo tesam nivasatthanam. Tattha ca te akinna tannissitattati te nesam akaro, samosaranatthananca tattha vatthudvarabhavena samosaranato, sanjatideso ca tannissayabhavena tesam tattheva uppattito, karananca tadabhave tesam abhavatoti, iti nivasatthanatthena akaratthena samosaranatthanatthena sanjatidesatthena karanatthenati imehi karanehi cakkhvadini ayatananiti vuccanti. Tena vuttam "../../bdpicture/channetam ajjhattikanam ayatananan"ti. Yadipi rupadayopi 2- dhamma "rupam loke piyarupam satarupam, etthesa tanha uppajjamana uppajjati"ti tanhavatthubhavato piyarupasatarupabhavena vutta, cakkhvadike pana muncitva attabhavapannattiya abhavato "mama cakkhu mama sotan"tiadina adhikasinehavatthubhavato 3- cakkhvadayo satisayam piyarupam satarupanti niddesam arahantiti dassetum "piyarupam satarupanti kho bhikkhave channetam ajjhattikanam ayatananam adhivacanan"ti vuttam. Orambhagiyananti ettha oram vuccati kamadhatu, tappariyapanna orambhaga, paccayabhavena tesam hitati orambhagiya. Yassa samvijjanti, tam puggalam vattasmim samyojenti bandhantiti samyojanani. Sakkayaditthivicikicchasilabbataparamasakamaraga- byapadanam etam adhivacanam. Te hi kamabhavupaganam sankharanam paccaya hutva ruparupadhatuto hetthabhavena nihinabhavena orambhagabhutena kamabhavena satte samyojenti. Eteneva tesam hettharahadasadisata dipitati datthabba. Umibhayanti kho bhikkhave kodhupayasassetam adhivacananti bhayati etasmati bhayam, umi eva bhayanti umibhayam. Kujjhanatthena kodho. Sveva cittassa kayassa 4- ca abhippamaddanapavedhanuppadanena dalham ayasanatthena upayaso. @Footnote: 1 Ma.u. 14/158/145, an.tika. 20/103/251 2 Si. yadi piyarupadayopi @3 cha.Ma. adhikasinehavatthubhavena 4 cha.Ma. sarirassa

--------------------------------------------------------------------------------------------- page393.

Ettha ca anekavaram pavattitva attana samavetam sattam ajjhottharitva sisam ukkhipitum adatva anayabyasanapadanena kodhupayasassa umisadisata datthabba. Tatha kamagunanam kilesabhibhute satte ito ca etto, etto ca itoti evam manapiyarupadivisayasankhate attani samsaretva yatha tato bahibhute nekkhamme cittampi na uppajjati, evam avattetva byasanapadanena avattasadisata datthabba. Yatha pana gaharakkhasopi arakkharahitam attano gocarabhumigatam purisam abhibhuyya gahetva agocare thitampi rakkhasamayaya gocaram netva bheravarupadassanadina avasam attano upakaram katum asamattham katva anvavisitva vannabalabhogayasasukhehipi viyojento mahantam anayabyasanam apadeti. Evam matugamopi yonisomanasikararahitam avirapurisam itthikuttabhutehi attano hasabhavavilasehi abhibhuyya gahetva virajatiyampi attano rupadihi palobhanavasena itthimayaya anvavisitva avasam attano upakaradhamme siladayo sampadetum asamattham karonto gunavannadihi viyojetva masantam anayabyasanam apadeti, evam matugamassa gaharakkhasasadisata datthabba. Tena vuttam "avattanti kho bhikkhave pancannetam kamagunanam adhivacanam, gaharakkhasoti kho bhikkhave matugamassetam adhivacanan"ti. Patisototi kho bhikkhave nekkhammassetam adhivacananti ettha pabbajja saha upacarena pathamam jhanam vipassana panna ca nibbananca nekkhammam nama, sabbepi kusala dhamma nekkhammam nama. Vuttanhetam:- "pabbajja pathamam jhanam nibbananca vipassana sabbepi kusala dhamma nekkhammanti pavuccare"ti. Imesam pana pabbajjadinam tanhasotassa patilomato patisotasadisata veditabba. Avisesena hi dhammavinayo nekkhammam, tassa ca adhitthanam pabbajja ca, dhammavinayo ca tanhasotapatisotam vuccati:-

--------------------------------------------------------------------------------------------- page394.

"patisotagamim nipunam gambhiram duddasam anum ragaratta na dakkhanti tamokkhandhena avuta"ti. 1- Viriyarambhassati catubbidhasammappadhanaviriyassa. Tassa kamoghadibhedatanha- sotasantaranassa hatthehi padeni caturanganadisotasantaranavayamassa sadisata pakatayeva. Tatha nadisotassa tire thitassa cakkhumato purisassa kamadim catubbidhampi ogham taritva tassa paratirabhute nibbanathale thitassa pancahi cakkhuhi cakkhumato bhagavato sadisabhavo. Tena vuttam "cakkhuma puriso .pe. Sammabuddhassa"ti. Tatridam opammasamsandanam:- nadisoto viya anuppabandhavasena pavattamano tanhasoto, tena vuyhamano puriso viya anamatagge samsaravatte paribbhamanato tanhasotena vuyhamano satto, tassa tattha piyarupasatarupavatthusmim abhiniveso viya imassa cakkhvadisu abhiniveso, saumisavattasagaharakkhaso hettharahado viya kodhupayasapancakamagunamatugamasamakulo pancorambhagiyasamyojanasamuho, tamattham yathabhutam viditva tassa nadisotassa paratire thito cakkhuma puriso viya sakalam samsaradinavam sabbanca neyyadhammam yathabhutam viditva tanhasotassa paratirabhute nibbanathale thito samantacakkhu bhagava, tassa purisassa tasmim nadiya sotena vuyhamane purise anukampaya rahadassa rahadadinavassa ca acikkhanam viya tanhasotena vuyhamanassa sattassa 2- mahakarunaya bhagavato tanhadinam tadadinavassa ca vibhavana, tassa vacanam asaddahitva anusotagamino tassa purissa tasmim rahade maranappattimaranamattadukkhappattiyo viya bhagavato vacanam asampaticchantassa apayuppatti ca sugatiyam dukkhuppatti ca, tassa pana vacanam saddahitva hatthehi ca padehi ca vayamakaranam viya tena @Footnote: 1 di.maha. 10/65/32, Ma.mu. 12/281/242, sam.sa. 15/172/165 @2 Si. vuyhamane purise

--------------------------------------------------------------------------------------------- page395.

Ca vayamena paratiram patva sukhena yathicchitatthanagamanam viya bhagavato vacanam sampaticchitva tanhadisu adinavam passitva tanhasotassa patisotapabbajjadinekkhammavasena viriyarambho araddhaviriyassa ca teneva viriyarambhena tanhasotatikkamanam nibbanatiram patva arahattaphalasamapattivasena yatharuci sukhaviharoti. Gathasu sahapi dukkhena jaheyya kameti jhanamaggadhigamattham samathavipassananuyogam karonto bhikkhu yadipi tesam pubbabhagapatipada kicchena kasirena sampajjati, na sukhena vithim otarati pubbabhagabhavanaya kilesanam balavabhavato, indriyanam va atikkhabhavato, tatha sati sahapi dukkhena jaheyya kame, pathamajjhanena vikkhambhento tatiyamaggena samucchindanto kilesakame pajaheyya. Etena dukkhapatipade jhanamagge dasseti. Yogakkhemam ayatim patthayanoti anagamitam arahattam icchanto akankhamano. Ayanhettha adhippayo:- yadipi etarahi kicchena kasirena jhanapurimamagge adhigacchami, ime pana nissaya upari arahattam adhigantva katakicco pahinasabbadukkho bhavissamiti sahapi dukkhena jhanadihi kame pajaheyyati. Atha va yo kamavitakkabahulo puggalo kalyanamittassa vasena pabbajjam silavisodhanam jhanadinam pubbabhagapatipattim va patipajjanto kicchena kasirena assumukho rodamano tam vitakkam vikkhambheti, tam sandhaya vuttam "sahapi dukkhena jaheyya kame"ti. So hi kicchenapi kame pajahanto jhanam nibbattetva tam jhanam padakam katva vipassanto anukkamena arahatte patitthaheyya. Tena vuttam "yogakkhemam ayatim patthayano"ti. Sammappajanoti vipassanasahitaya maggapannaya sammadeva pajananto. Suvimuttacittoti tassa ariyamaggadhigamassa anantaram phalavimuttiya sutthu

--------------------------------------------------------------------------------------------- page396.

Vimuttacitto. Vimuttiya phassaye tattha tatthati tasmim tasmim maggaphaladhigamanakale vimuttim nibbanam phassaye phuseyya papuneyya adhigaccheyya sacchikareyya. Upayogatthe hi "vimuttiya"ti idam samivacanam. Vimuttiya va arammanabhutaya tattha tattha tantamphalasamapattikale attano phalacittam phassaye phuseyya papuneyya, nibbanogadhaya phalasamapattiya vihareyyati attho. Sa vedaguti so vedasankhatena maggananena catunnam saccanam gatatta patividdhatta vedagu. Lokantaguti khandhalokassa pariyantam gato. Sesam suvinneyyameva. Dasamasuttavannana nitthita. ------------


             The Pali Atthakatha in Roman Book 27 page 388-396. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=8611&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=8611&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=289              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6694              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6545              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6545              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]