ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                        10. Nadīsotasuttavaṇṇanā
      [109] Dasame seyyathāpīti opammadassanatthe nipāto, yathā nāmāti
attho. Nadiyā sotena ovuyheyyāti sīghasotāya hārahāriniyā nadiyā udakavegena
heṭṭhato vuyheyya adho hariyetha. Piyarūpasātarūpenāti piyasabhāvena sātasabhāvena
ca kāraṇabhūtena, tassaṃ nadiyaṃ tassā vā paratīre maṇisuvaṇṇādi aññaṃ vā
piyavatthu vittūpakaraṇaṃ atthi, taṃ gahessāmīti nadiyaṃ patitvā sotena avakaḍḍheyya.
Kiñcāpīti anujānanaasambhāvanatthe nipāto. Kiṃ anujānāti, kiṃ na sambhāveti?
Tena purisena adhippetassa piyavatthuno tattha atthibhāvaṃ anujānāti, tathā gamanaṃ
pana ādīnavavantatāya na sambhāveti. Idaṃ vuttaṃ hoti? ambho purisa yadipi
tayā adhippetaṃ piyavatthu tattha upalabbhati, evaṃ gamane pana ayamādīnavo, yaṃ
tvaṃ heṭṭhā rahadaṃ patvā maraṇaṃ maraṇamattaṃ vā dukkhaṃ pāpuṇeyyāsīti.
@Footnote: 1 Ma. vuttaṃ

--------------------------------------------------------------------------------------------- page389.

Atthi cettha heṭṭhā rahadoti etissā nadiyā heṭṭhā anusotabhāge ativiya gambhīravitthato eko mahāsaro atthi. So ca samantato vātābhighātasamuṭṭhitāhi maṇimayapabbatakūṭasannibhāhi mahatīhi ūmīhi vīcīhi saūmi, visamesu bhūmippadesesu savegaṃ anupakkhandantena imissā tāva nadiyā mahoghena tahiṃ tahiṃ āvaṭṭamānavipulajalatāya balavāmukhasadisehi saha āvaṭṭehīti sāvaṭṭo, taṃ rahadaṃ otiṇṇasatteyeva attano nibaddhāmisagocare 1- katvā ajjhāvasantena ativiya bhayānakadassanena ghoracetasā dakarakkhasena sagaho sarakkhaso, caṇḍamacchamakarādinā vā sagaho, yathāvuttarakkhasena sarakkhaso. Yanti evaṃ sappaṭibhayaṃ yaṃ rahadaṃ. Ambho purisāti ālapanaṃ. Maraṇaṃ vā nigacchasīti tāhi vā ūmīhi ajjhotthato, tesu vā āvaṭṭesu nipatito sīsaṃ ukkhipituṃ asakkonto tesaṃ vā caṇḍamacchamakarādīnaṃ mukhe nipatito tassa vā dakarakkhasassa hatthaṃ gato maraṇaṃ vā gamissasi, atha vā pana āyusese sati tato muñcitvā apagacchanto tehi ūmiādīhi janitaghaṭitavasena maraṇamattaṃ maraṇappamāṇaṃ dukkhaṃ nigacchasi. Paṭisotaṃ vāyameyyāti so pubbe anusotaṃ vuyhamāno tassa purisassa vacanaṃ sutvā "anattho kira me upaṭṭhito, maccumukhe kirāhaṃ parivattāmī"ti uppannabalavabhayo sambhamanto dviguṇaṃ katvā ussāhaṃ hatthehi ca pādehi ca vāyameyya tareyya, na cireneva tīraṃ sampāpuṇeyya. Atthassa viññāpanāyāti catusaccapaṭivedhānukūlassa atthassa sambodhanāya upamā katā. Ayañcevettha 2- atthoti ayameva idāni vuccamāno, idha mayā adhippeto upameyyattho, yassa viññāpanāya upamā āhaṭā. Taṇhāyetaṃ adhivacananti ettha catūhi ākārehi taṇhāsotasadisatā veditabbā anukkamaparipavuṭṭhito anuppabandhato osīdāpanato duruttaraṇato ca. @Footnote: 1 Ma. nibandhāpitagocare 2 cha.Ma. ayaṃ cettha

--------------------------------------------------------------------------------------------- page390.

Yathā hi upari mahāmeghe abhippavuṭṭhe udakaṃ pabbatakandarapadarasākhāyo pūretvā tato bhassitvā kusubbhe pūretvā tato bhassitvā kunnadiyo pūretvā tato mahānadiyo pakkhanditvā ekoghaṃ hutvā pavattamānaṃ "nadīsoto"ti vuccati, evameva ajjhattikabāhirādivasena anekabhedesu rūpādīsu ārammaṇesu lobho uppajjitvā anukkamena parivuḍḍhiṃ gacchanto "taṇhāsoto"ti vuccati yathā ca nadīsoto āgamanato yāva samuddappatti, tāva sati vicchedappaccayābhāve avicchijjamāno anuppabandhena pavattati, evaṃ taṇhāsotopi āgamanato paṭṭhāya asati vicchedappaccaye avicchijjamāno apāyasamuddābhimukho anuppabandhena pavattati. Yathā pana nadīsoto tadantogadhe satte osīdāpeti, sīsaṃ ukkhipituṃ na deti, maraṇaṃ maraṇamattaṃ vā dukkhaṃ pāpeti, evaṃ taṇhāsotopi attano sotantogate satte osīdāpeti, paññāsīsaṃ ukkhipituṃ na deti, kusalamūlacchedanena saṅkilesadhammasamāpajjanena ca maraṇaṃ vā maraṇamattaṃ vā dukkhaṃ pāpeti. Yathā ca nadiyā soto mahoghabhāvena pavattamāno uḷumpaṃ vā nāvaṃ vā bandhituṃ netuṃ ca chekaṃ purisaṃ nissāya paratīraṃ gantuṃ ajjhāsayaṃ katvā tajjaṃ vāyāmaṃ karontena taritabbo, na yena vā tena vāti duruttaro, evaṃ taṇhāsotopi kāmoghabhavoghabhūto sīlasaṃvaraṃ pūretuṃ samathavipassanāsu kammaṃ kātuṃ "nipakena arahattaṃ pāpuṇissāmī"ti ajjhāsayaṃ samuṭṭhāpetvā kalyāṇamitte nissāya samathavipassanānāvaṃ abhiruhitvā sammāvāyāmaṃ karontena taritabbo, na yena vā tena vāti duruttaro. Evaṃ anukkamaparivuḍḍhito anuppabandhato osīdāpanato duruttaraṇatoti catūhi ākārehi taṇhāya nadīsotasadisatā veditabbā. Piyarūpaṃ sātarūpanti piyajātikaṃ piyasabhāvaṃ piyarūpaṃ, madhurajātikaṃ madhurasabhāvaṃ sātarūpaṃ, iṭṭhasabhāvanti attho. Channetanti channaṃ etaṃ. Ajjhattikānanti ettha

--------------------------------------------------------------------------------------------- page391.

"evaṃ mayaṃ attāti gahaṇaṃ gamissāmā"ti iminā viya adhippāyena attānaṃ adhikāraṃ katvā pavattānīti ajjhattikāni. Tattha gocarajjhattaṃ niyakajjhattaṃ visayajjhattaṃ ajjhattajjhattanti catubbidhaṃ ajjhattaṃ. Tesu "ajjhattarato samāhito"ti 1- evamādīsu vuttaṃ idaṃ gocarajjhattaṃ nāma. "ajjhattaṃ sampasādanan"ti 2- āgataṃ idaṃ niyakajjhattaṃ nāma. "sabbanimittānaṃ amanasikārā ajjhattaṃ suññataṃ upasampajja viharatī"ti 3- evamāgataṃ idaṃ visayajjhattaṃ nāma. "ajjhattikā dhammā, bāhirā dhammā"ti 4- ettha vuttaṃ ajjhattajjhattaṃ nāma. Idhāpi etadeva adhippetaṃ, tasmā ajjhattāniyeva ajjhattikāni. Atha vā yathāvutteneva atthena "ajjhattā dhammā, bahiddhā dhammā"tiādīsu viya tesu ajjhattesu bhavāni ajjhattikāni, cakkhvādīni. Tesaṃ ajjhattikānaṃ. Āyatanānanti ettha āyatanato, āyānaṃ tananato, āyatassa ca nayanato āyatanānīti. Cakkhvādīsu hi taṃtaṃdvāravatthukā cittacetasikā dhammā sakena sakena anubhavanādinā kiccena āyatanti uṭṭhahanti ghaṭanti vāyamanti, te ca āyabhūte dhamme etāni tanonti vitthārenti, yañca anamatagge saṃsāre pavattaṃ ativiya āyataṃ vaṭṭadukkhaṃ, taṃ nayanti pavattenti. Iti sabbathāpime dhammā āyatanato, āyānaṃ tananato, āyatassa ca nayanato āyatanānīti vuccanti. Apica nivāsanaṭṭhānaṭṭhena ākaraṭṭhena samosaraṇaṭṭhānaṭṭhena sañjātidesaṭṭhena kāraṇaṭṭhena ca āyatanaṃ veditabbaṃ. Tathā hi loke "issarāyatanaṃ devāyatanan"tiādīsu nivāsaṭṭhānaṃ āyatananti vuccati. "suvaṇṇāyatanaṃ rajatāyatanan"tiādīsu ākaro. Sāsane pana "manorame āyatane, sevanti naṃ vihaṅgamā"tiādīsu samosaraṇaṭṭhānaṃ. "dakkhiṇāpatho gunnaṃ āyatanan"tiādīsu sañjātideso. "tatra tatreva sakkhibhabbataṃ pāpuṇāti sati @Footnote: 1 khu.dha. 25/362/80 2 dī.Sī. 9/228/75, 34/161/50 @3 Ma.u. 14/187/160 4 abhi.saṅ. 34/20/4

--------------------------------------------------------------------------------------------- page392.

Satiāyatane"tiādīsu 1- kāraṇaṃ āyatananti vuccati. Cakkhvādīsu ca te te citatcetasikā dhammā nivasanti tadāyattavuttitāyāti cakkhvādayo tesaṃ nivāsaṭṭhānaṃ. Tattha ca te ākiṇṇā tannissitattāti te nesaṃ ākaro, samosaraṇaṭṭhānañca tattha vatthudvārabhāvena samosaraṇato, sañjātideso ca tannissayabhāvena tesaṃ tattheva uppattito, kāraṇañca tadabhāve tesaṃ abhāvatoti, iti nivāsaṭṭhānaṭṭhena ākaraṭṭhena samosaraṇaṭṭhānaṭṭhena sañjātidesaṭṭhena kāraṇaṭṭhenāti imehi kāraṇehi cakkhvādīni āyatanānīti vuccanti. Tena vuttaṃ "../../bdpicture/channetaṃ ajjhattikānaṃ āyatanānan"ti. Yadipi rūpādayopi 2- dhammā "rūpaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjatī"ti taṇhāvatthubhāvato piyarūpasātarūpabhāvena vuttā, cakkhvādike pana muñcitvā attabhāvapaññattiyā abhāvato "mama cakkhu mama sotan"tiādinā adhikasinehavatthubhavato 3- cakkhvādayo sātisayaṃ piyarūpaṃ sātarūpanti niddesaṃ arahantīti dassetuṃ "piyarūpaṃ sātarūpanti kho bhikkhave channetaṃ ajjhattikānaṃ āyatanānaṃ adhivacanan"ti vuttaṃ. Orambhāgiyānanti ettha oraṃ vuccati kāmadhātu, tappariyāpannā orambhāgā, paccayabhāvena tesaṃ hitāti orambhāgiyā. Yassa saṃvijjanti, taṃ puggalaṃ vaṭṭasmiṃ saṃyojenti bandhantīti saṃyojanāni. Sakkāyadiṭṭhivicikicchāsīlabbataparāmāsakāmarāga- byāpādānaṃ etaṃ adhivacanaṃ. Te hi kāmabhavūpagānaṃ saṅkhārānaṃ paccayā hutvā rūpārūpadhātuto heṭṭhābhāvena nihīnabhāvena orambhāgabhūtena kāmabhavena satte saṃyojenti. Eteneva tesaṃ heṭṭhārahadasadisatā dīpitāti daṭṭhabbā. Ūmibhayanti kho bhikkhave kodhupāyāsassetaṃ adhivacananti bhāyati etasmāti bhayaṃ, ūmi eva bhayanti ūmibhayaṃ. Kujjhanaṭṭhena kodho. Sveva cittassa kāyassa 4- ca abhippamaddanapavedhanuppādanena daḷhaṃ āyāsanaṭṭhena upāyāso. @Footnote: 1 Ma.u. 14/158/145, aṅ.tika. 20/103/251 2 Sī. yadi piyarūpādayopi @3 cha.Ma. adhikasinehavatthubhāvena 4 cha.Ma. sarīrassa

--------------------------------------------------------------------------------------------- page393.

Ettha ca anekavāraṃ pavattitvā attanā samavetaṃ sattaṃ ajjhottharitvā sīsaṃ ukkhipituṃ adatvā anayabyasanāpādanena kodhupāyāsassa ūmisadisatā daṭṭhabbā. Tathā kāmaguṇānaṃ kilesābhibhūte satte ito ca etto, etto ca itoti evaṃ manāpiyarūpādivisayasaṅkhāte attani saṃsāretvā yathā tato bahibhūte nekkhamme cittampi na uppajjati, evaṃ āvaṭṭetvā byasanāpādanena āvaṭṭasadisatā daṭṭhabbā. Yathā pana gaharakkhasopi ārakkharahitaṃ attano gocarabhūmigataṃ purisaṃ abhibhuyya gahetvā agocare ṭhitampi rakkhasamāyāya gocaraṃ netvā bheravarūpadassanādinā avasaṃ attano upakāraṃ kātuṃ asamatthaṃ katvā anvāvisitvā vaṇṇabalabhogayasasukhehipi viyojento mahantaṃ anayabyasanaṃ āpādeti. Evaṃ mātugāmopi yonisomanasikārarahitaṃ avīrapurisaṃ itthikuttabhūtehi attano hāsabhāvavilāsehi abhibhuyya gahetvā vīrajātiyampi attano rūpādīhi palobhanavasena itthimāyāya anvāvisitvā avasaṃ attano upakāradhamme sīlādayo sampādetuṃ asamatthaṃ karonto guṇavaṇṇādīhi viyojetvā masantaṃ anayabyasanaṃ āpādeti, evaṃ mātugāmassa gaharakkhasasadisatā daṭṭhabbā. Tena vuttaṃ "āvaṭṭanti kho bhikkhave paṇcannetaṃ kāmaguṇānaṃ adhivacanaṃ, gaharakkhasoti kho bhikkhave mātugāmassetaṃ adhivacanan"ti. Paṭisototi kho bhikkhave nekkhammassetaṃ adhivacananti ettha pabbajjā saha upacārena paṭhamaṃ jhānaṃ vipassanā paññā ca nibbānañca nekkhammaṃ nāma, sabbepi kusalā dhammā nekkhammaṃ nāma. Vuttañhetaṃ:- "pabbajjā paṭhamaṃ jhānaṃ nibbānañca vipassanā sabbepi kusalā dhammā nekkhammanti pavuccare"ti. Imesaṃ pana pabbajjādīnaṃ taṇhāsotassa paṭilomato paṭisotasadisatā veditabbā. Avisesena hi dhammavinayo nekkhammaṃ, tassa ca adhiṭṭhānaṃ pabbajjā ca, dhammavinayo ca taṇhāsotapaṭisotaṃ vuccati:-

--------------------------------------------------------------------------------------------- page394.

"paṭisotagāmiṃ nipuṇaṃ gambhīraṃ duddasaṃ aṇuṃ rāgarattā na dakkhanti tamokkhandhena āvutā"ti. 1- Vīriyārambhassāti catubbidhasammappadhānavīriyassa. Tassa kāmoghādibhedataṇhā- sotasantaraṇassa hatthehi pādeni caturaṅganadīsotasantaraṇavāyāmassa sadisatā pākaṭāyeva. Tathā nadīsotassa tīre ṭhitassa cakkhumato purisassa kāmādiṃ catubbidhampi oghaṃ taritvā tassa paratīrabhūte nibbānathale ṭhitassa pañcahi cakkhūhi cakkhumato bhagavato sadisabhāvo. Tena vuttaṃ "cakkhumā puriso .pe. Sammābuddhassā"ti. Tatridaṃ opammasaṃsandanaṃ:- nadīsoto viya anuppabandhavasena pavattamāno taṇhāsoto, tena vuyhamāno puriso viya anamatagge saṃsāravaṭṭe paribbhamanato taṇhāsotena vuyhamāno satto, tassa tattha piyarūpasātarūpavatthusmiṃ abhiniveso viya imassa cakkhvādīsu abhiniveso, saūmisāvaṭṭasagaharakkhaso heṭṭhārahado viya kodhupāyāsapañcakāmaguṇamātugāmasamākulo pañcorambhāgiyasaṃyojanasamūho, tamatthaṃ yathābhūtaṃ viditvā tassa nadīsotassa paratīre ṭhito cakkhumā puriso viya sakalaṃ saṃsārādīnavaṃ sabbañca ñeyyadhammaṃ yathābhūtaṃ viditvā taṇhāsotassa paratīrabhūte nibbānathale ṭhito samantacakkhu bhagavā, tassa purisassa tasmiṃ nadiyā sotena vuyhamāne purise anukampāya rahadassa rahadādīnavassa ca ācikkhanaṃ viya taṇhāsotena vuyhamānassa sattassa 2- mahākaruṇāya bhagavato taṇhādīnaṃ tadādīnavassa ca vibhāvanā, tassa vacanaṃ asaddahitvā anusotagāmino tassa purissa tasmiṃ rahade maraṇappattimaraṇamattadukkhappattiyo viya bhagavato vacanaṃ asampaṭicchantassa apāyuppatti ca sugatiyaṃ dukkhuppatti ca, tassa pana vacanaṃ saddahitvā hatthehi ca pādehi ca vāyāmakaraṇaṃ viya tena @Footnote: 1 dī.mahā. 10/65/32, Ma.mū. 12/281/242, saṃ.sa. 15/172/165 @2 Sī. vuyhamāne purise

--------------------------------------------------------------------------------------------- page395.

Ca vāyāmena paratīraṃ patvā sukhena yathicchitaṭṭhānagamanaṃ viya bhagavato vacanaṃ sampaṭicchitvā taṇhādīsu ādīnavaṃ passitvā taṇhāsotassa paṭisotapabbajjādinekkhammavasena vīriyārambho āraddhavīriyassa ca teneva vīriyārambhena taṇhāsotātikkamanaṃ nibbānatīraṃ patvā arahattaphalasamāpattivasena yathāruci sukhavihāroti. Gāthāsu sahāpi dukkhena jaheyya kāmeti jhānamaggādhigamatthaṃ samathavipassanānuyogaṃ karonto bhikkhu yadipi tesaṃ pubbabhāgapaṭipadā kicchena kasirena sampajjati, na sukhena vīthiṃ otarati pubbabhāgabhāvanāya kilesānaṃ balavabhāvato, indriyānaṃ vā atikkhabhāvato, tathā sati sahāpi dukkhena jaheyya kāme, paṭhamajjhānena vikkhambhento tatiyamaggena samucchindanto kilesakāme pajaheyya. Etena dukkhāpaṭipade jhānamagge dasseti. Yogakkhemaṃ āyatiṃ patthayānoti anāgamitaṃ arahattaṃ icchanto ākaṅkhamāno. Ayañhettha adhippāyo:- yadipi etarahi kicchena kasirena jhānapurimamagge adhigacchāmi, ime pana nissāya upari arahattaṃ adhigantvā katakicco pahīnasabbadukkho bhavissāmīti sahāpi dukkhena jhānādīhi kāme pajaheyyāti. Atha vā yo kāmavitakkabahulo puggalo kalyāṇamittassa vasena pabbajjaṃ sīlavisodhanaṃ jhānādīnaṃ pubbabhāgapaṭipattiṃ vā paṭipajjanto kicchena kasirena assumukho rodamāno taṃ vitakkaṃ vikkhambheti, taṃ sandhāya vuttaṃ "sahāpi dukkhena jaheyya kāme"ti. So hi kicchenāpi kāme pajahanto jhānaṃ nibbattetvā taṃ jhānaṃ pādakaṃ katvā vipassanto anukkamena arahatte patiṭṭhaheyya. Tena vuttaṃ "yogakkhemaṃ āyatiṃ patthayāno"ti. Sammappajānoti vipassanāsahitāya maggapaññāya sammadeva pajānanto. Suvimuttacittoti tassa ariyamaggādhigamassa anantaraṃ phalavimuttiyā suṭṭhu

--------------------------------------------------------------------------------------------- page396.

Vimuttacitto. Vimuttiyā phassaye tattha tatthāti tasmiṃ tasmiṃ maggaphalādhigamanakāle vimuttiṃ nibbānaṃ phassaye phuseyya pāpuṇeyya adhigaccheyya sacchikareyya. Upayogatthe hi "vimuttiyā"ti idaṃ sāmivacanaṃ. Vimuttiyā vā ārammaṇabhūtāya tattha tattha tantaṃphalasamāpattikāle attano phalacittaṃ phassaye phuseyya pāpuṇeyya, nibbānogadhāya phalasamāpattiyā vihareyyāti attho. Sa vedagūti so vedasaṅkhātena maggañāṇena catunnaṃ saccānaṃ gatattā paṭividdhattā vedagū. Lokantagūti khandhalokassa pariyantaṃ gato. Sesaṃ suviññeyyameva. Dasamasuttavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 27 page 388-396. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=8611&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=8611&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=289              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6694              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6545              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6545              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]