ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 28 : PALI ROMAN Sutta.A.1 (paramattha.1)

                        6. Parabhavasuttavannana
      evamme sutanti parabhavasuttam. Ka uppatti? mangalasuttam kira sutva
devanam etadahosi "bhagavata mangalasutte sattanam vuddhinca sotthinca
@Footnote: 1 Si.,ka. kimkaranam   2 i. itaram samanattayam suddham samanattayameva parisuddhakayasamacara-
@  tadihi,  cha.Ma. itaram samanattayam, suddham samanattayamevam aparisuddhakayasamacaratadihi
Kathayamanena ekamsena bhavo eva kathito, no parabhavo, handa dani yena satta
parihayanti vinassanti, tam nesam parabhavampi pucchama"ti. Atha mangalasuttakathitadivasato
dutiyadivase dasasahassacakkavalesu devatayo parabhavasuttam sotukama
imasmim ekacakkavale sannipatitva ekavalaggakotiokasamatte dasapi visampi
timsampi cattalisampi pannasampi satthipi sattatipi asitipi sukhumattabhavam 1-
nimminitva sabbadevamarabrahmano siriya ca tejena ca adhigayha virocamanam
pannattapavarabuddhasane 2- nisinnam bhagavantam parivaretva atthamsu. Tato sakkena
devanamindena anatto annataro devaputto bhagavantam parabhavapanham pucchi,
atha bhagava pucchavasena imam suttam abhasi.
      Tattha "evamme sutan"tiadi 3- ayasmata anandena vuttam, "parabhavantam
purisan"tiadina nayena ekantarika gatha devaputtena vutta, "suvijano bhavam
hoti"tiadina nayena ekantarika eva avasanagatha ca bhagavata vutta, tadetam
sabbampi samodhanetva "parabhavasuttan"ti vuccati. Tattha "evamme sutan"tiadisu
yam vattabbam, tam sabbam mangalasuttavannanayam vakkhama.
      [91] Parabhavantam purisantiadisu pana parabhavantanti parihayantam vinassantam.
Purisanti yam kinci sattam jantum. Mayam pucchama gotamanti 4- sesadevehi saddhim
attanam dassetva 5- okasam karonto 6- so devaputto gottena bhagavantam alapati.
Bhagavantam putthumagammati 7- mayam hi bhagavantam pucchissamati tato tato cakkavala
agatati attho. Etena adaram dasseti. Kim parabhavato mukhanti evam agatanam
amhakam bruhi parabhavato purisassa kim mukham kim dvaram ka yoni kim karanam,
@Footnote: 1 cha.Ma. sukhumattabhave                       2 cha.Ma. pannattavara...evamuparipi
@3 ka. adikam          4 cha.Ma. gotamati       5 cha.Ma. nidassetva
@6 cha.Ma. karento                         7 cha.Ma. bhavantam putthumagamhati
Yena mayam parabhavantam purisam janeyyamati attho. Etena "parabhavantam
purisan"ti ettha vuttassa parabhavato purisassa parabhavakaranam pucchati.
Parabhavakarane hi nate tena karanasamannena sakka yo koci parabhavapuriso
janitunti.
      [92] Athassa bhagava sutthu pakatikaranattham patipakkham dassetva
puggaladhitthanaya desanaya parabhavamukham dipento aha "suvijano bhavan"ti.
Tassattho:- yvayam bhavam vaddhanto aparihayanto puriso, so suvijano hoti,
sukhena akasirena akicchena sakka vijanitum. Yo cayam 1- parabhavatiti parabhavo,
parihayati vinassati, yassa tumhe tam 2- parabhavato purisassa mukham mam pucchatha, sopi
suvijano. Katham? ayam hi dhammakamo bhavam hoti dasakusalakammapathadhammam kameti
piheti pattheti sunati patipajjati, so tam patipattim disva sutva ca janitabbato
suvijano hoti. Itaropi dhammadessi parabhavo, tameva dhammam dessati na kameti
na piheti na pattheti na sunati na patipajji, so etam 3- vippatipattim disva
sutva ca janitabbato suvijano hotiti. Evamettha bhagava patipakkham dassento
atthato dhammakamatam bhavato mukham dassetva dhammadessitam parabhavato mukham
dassetiti veditabbam.
      [93] Atha sa devata bhagavato bhasitam abhinandamana aha "iti hetan"ti.
Tassattho:- iti hi yatha vutto bhagavata, tatheva 4- etam vijanama ganhama
dharema, pathamo so parabhavo so dhammadessitalakkhano 5- pathamo parabhavo.
Yani mayam parabhavamukhani vijanitum agatamha, 6- tesu idam tava ekam parabhavato
@Footnote: 1 cha.Ma. yopayam         2 cha.Ma. ayam patho na dissati     3 cha.Ma. tam
@4 Ma. iti yathavuttadhammadessitameva 5 cha.Ma....dessita... 6 cha.Ma. agatamha
Mukhanti vuttam hoti. Tattha viggaho:- parabhavanti etenati parabhavo. Kena
ca parabhavanti? yam pana 1- parabhavato mukham karanam, tena. Byanjanamattena eva
hi ettha nanakaranam, atthato pana parabhavoti va parabhavato mukhanti va
nanakaranam natthi. Evametam parabhavato mukham vijanamati abhinanditva tato param
natukama mayanti aha 2- "dutiyam bhagava bruhi, kim parabhavato mukhan"ti. Ito
paranca tatiyam catutthantiadisupi imina eva nayena attho veditabbo.
      [94] Byakaranapakkhepi ca yasma te te satta tehi tehi 3-
parabhavamukhehi samannagata, na ekoyeva sabbehi, na ca sabbe ekeneva, 4-
tasma tesam tesam tani tani parabhavamukhani dassetum "asantassa piya honti"ti-
adina nayena puggaladhitthanaya eva desanaya nanavidhani parabhavamukhani
byakasiti veditabba. 5-
      Tatthayam 6- sankhepato atthavannana:- asanto nama cha sattharo,
ye va panannepi avupasantena kayavacimanokammena samannagata, te asanto
assa piya honti sunakkhattadinam acelakakorakkhattiyadayo viya. Santo nama
buddhapaccekabuddhasavaka, ye va panannepi vupasantena kayavacimanokammena
samannagata, te sante na kurute piyam, attano piye itthe kante manape
na kuruteti attho. Veneyyavasena hettha vacanabhedo katoti veditabbo. Atha va
sante na kurute iti sante na sevatiti attho yatha "rajanam sevati"ti. Etasmim
hi atthe rajanam piyam kuruteti 7- saddavidu vannenti. 8- Piyanti piyamano
@Footnote: 1 cha.Ma. ca-saddo na dissati             2 cha.Ma. natukamatayaha
@3 Ma. yehi yehi                     4 Ma. na ekoyeva na ca dve, atha kho aneka
@5 ka. veditabbo   6 cha.Ma. tatrayam     7 Si. pakuruteti
@8 cha.Ma. mantenti
Tussamano modamanoti attho. Asatam dhammo nama dvasatthi ditthigatani,
dasakusalakammapatha va. Tam asatam dhammam roceti piheti pattheti sevati. Evametaya
gathaya asantapiyata santaappiyata asatam dhammarocananca 1- tividham parabhavato
mukham vuttam. Etena hi samannagato puriso parabhavati parihayati, neva idha na
huram vuddhim papunati, tasma "parabhavato mukhan"ti vuccati. Vittharam panettha
"asevana ca balanam, panditananca sevana"ti gathavannanayam vakkhama.
      [96] Niddasili nama yo gacchantopi nisidantopi titthantopi
sayanopi niddayati eva. Sabhasili nama sanganikaramatam bhassaramatamanuyutto.
Anutthatati viriyatejavirahito utthanasilo na hoti, annehi codiyamano
gahattho va samano gahatthakammam, pabbajito va pabbajitakammam na arabhati.
Alasoti jatialaso, accantabhibhuto thinena thitatthane thito eva hoti, nisinno 2-
nisinnatthane nisinno eva hoti, attano ussahena annam iriyapatham na
kappeti. Atite aranne aggimhi dapite 3- apalayanaalasa cettha nidassanam.
Ayamettha ukkatthaparicchedo tato lamakaparicchedenapi pana alaso alasotveva
veditabbo. Dhajova rathassa, dhumova aggino, kodho pannanamassati kodhapannano.
Dosacarito khippakodho 4- arukupamacitto puggalo evarupo hoti. Imaya gathaya
niddasilata sabhasilata anutthanasilata 5- alasata kodhapannanatati pancavidham
parabhavamukham vuttam. Etena hi samannagato neva gahattho gahatthavuddhim, na
pabbajito pabbajitavuddhim papunati, annadatthu parihayatiyeva parabhavatiyeva,
tasma "parabhavato mukhan"ti vuccati.
@Footnote: 1 cha.Ma. asaddhammarocanancati           2 cha.Ma. ayam patho na dissati
@3 cha.Ma. utthite           4 cha.Ma. khippakopi      5 cha.Ma. anutthanata
      [98] Matati janika veditabba. Pitati janakoyeva. Jinnakam sarirasithilataya.
Gatayobbanam yobbanatikkamena asitikam va navutikam va sayam kammani katumasamattham.
Pahusantoti samattho samiddho 1- sukham jivamano. Na bharatiti na poseti. Imaya
gathaya matapitunam abharanam aposanam anupatthanam ekamyeva parabhavamukham vuttam.
Etena hi samannagato yam tam:-
        "taya nam paricariyaya      matapitusu pandita
         idheva nam pasamsanti        pecca sagge pamodati"ti 2-
matapitubharane anisamsam vuttam, tam na papunati, annadatthu "matapitaropi na
bharati, kam annam bharissati"ti nindanca vajjaniyatanca duggatinca papunanto
parabhavatiyeva, tasma "parabhavato mukhan"ti vuccati.
      [100] Papanam bahitatta brahmanam, samitatta samanam. Brahmanakulappabhavampi
va brahmanam, pabbajjupagatam samanam, tato annam vapi yam kinci
yacanakam. Musavadena vancetiti "vada bhante paccayena"ti pavaretva yacito
va patijanitva paccha appadanena tassa tam visamvadeti. 3- Imaya gathaya
brahmanadinam musavadena vancanam ekameva parabhavamukham vuttam. Etena hi
samannagato idha nindam, samparaye duggatim sugatiyampi adhippayavipattinca
papunati. Vuttanhetam:-
           "dussilassa silavipannassa papako kittisaddo abbhuggacchati"ti. 4-
      Tatha:-
           "catuhi bhikkhave dhammehi samannagato yathabhatam nikkhitto
            evam niraye, katamehi catuhi, musavadi hoti"tiadi. 5-
@Footnote: 1 cha.Ma. samano    2 an.catukka. 21/63/80    3 cha.Ma. tam asam visamvadeti
@4 vi.maha. 5/245/61, di.maha. 10/149/77, an.pancaka. 22/213/281
@5 an.catukka. 21/82/94
      Tatha:-
             "idha sariputta ekacco samanam va brahmanam va upasankamitva
         pavareti `vada bhante paccayena'ti, so yena pavareti, tam na deti.
         So ce tato cuto  itthattam  agacchati, so yannadeva 1- vanijjam
         payojeti sassa hoti chedagamini. Idha pana sariputta .pe. So
         yena pavareti, na tam yathadhippayam deti, so ce tato cuto
         itthattam agacchati, so yannadeva vanijjam payojeti, sassa na
         hoti yathadhippaya"ti. 2-
      Evamimani nindadini papunanto parabhavatiyeva, tasma "parabhavato
mukhan"ti vuttam.
      [102] Pahutavittoti pahutajataruparajatamaniratano. Sahirannoti sakahapano.
Sabhojanoti anekasupabyanjanabhojanasampanno. Eko bhunjati saduniti saduni 3-
bhojanani attano puttanampi adatva paticchannokase bhunjatiti eko bhunjati
saduni. 4- Imaya gathaya bhojane giddhataya bhojanamacchariyam ekamyeva parabhavamukham
vuttam. Etena hi samannagato nindam vajjaniyam duggatinti evamadini papunanto
parabhavatiyeva, tasma "parabhavato mukhan"ti vuttam. Vuttanayeneva ca sabbam
suttanusarena yojetabbam, ativittharabhayena pana idani yojananam nayam
adassetva atthamattameva bhanama.
      [104] Jatitthaddho nama yo "aham jatisampanno"ti manam janetva
tena thaddho vatapuritabhasta viya uddhumato hutva na kassaci onamati. Esa
@Footnote: 1 cha.Ma. yam yadeva             2 an.catukka. 21/79/92
@3 ka. sadhuni                 4 ka. sadhuni bhunjati
Nayo dhanagottatthaddhesu. Sannatimatimannetiti attano natimpi jatiya atimannati
sakya viya vidudabham. Dhanenapi ca "kapano ayam daliddo"ti atimannati,
samicimattampi na karoti, tassa te natayo parabhavameva icchanti. Imaya gathaya
vatthuto catubbidham lakkhanato ekameva parabhavamukham vuttam.
      [106] Itthidhuttoti itthisu saratto, yam kinci atthi, tam sabbampi datva
aparaparam itthim sanganhati. Tatha sabbampi attano santakam nikkhipitva
surapanappayutto suradhutto. Nivatthasatakampi nikkhipitva jutakilanamanuyutto
akkhadhuttoti. 1- Etehi tihi thanehi yam kincipi laddham hoti, tassa vinasanato 2-
laddham laddham vinasetiti veditabbo. Yo 3- evamvidho so 4- parabhavatiyeva.
Tenassetam imaya gathaya tividham parabhavamukham vuttam.
      [108] Sehi darehiti attano darehi. Yo attano darehi asantuttho
hutva vesiyasu padussati, tatha paradaresu, so yasma vesinam dhanuppadanena 5-
ca paradarasevanena ca rajadandadihi ca parabhavatiyeva, tenassetam imaya
gathaya duvidham parabhavamukham vuttam.
      [110] Atitayobbanoti yobbanamaticca asitiko va navutiko va
hutva aneti parigganhati. Timbarutthaninti timbaruphalasadisatthanim tarunadarikam.
Tassa issa na supatiti "daharaya nama mahallakena saddhim rati ca samvaso ca
amanapo, ma heva kho tarunam pattheyya"ti 6- issaya tam rakkhanto na supati.
Yasma kamaragena ca issaya ca dayhanto bahiddha kammante ca appayojento
parabhavatiyeva, tenassetam imaya gathaya issaya 7- asupanam ekamyeva parabhavamukham
vuttam.
@Footnote: 1 cha.Ma. akkhadhutto                  2 Ma. vinasanatta
@3-4 cha.Ma. ima patha na pannayanti     5 cha.Ma. dhanappadanena
@6 ka. pattheyyati                   7 cha.Ma. imam issaya
      [112] Sondinti macchamamsadisu 1- lolam gedhajatam. 2- Vikiraninti tesam
atthaya dhanam pamsukam viya vikiritva nasanasilam. Purisam vapi tadisanti puriso
vapi yo evarupo hoti, yo tam issariyasmim thapeti, 3- lanchanamuddikadini
datva gharavase va kammante va vanijjadivoharesu va byaparam kareti, 4-
so yasma tassa dosena dhanakkhayam papunanto parabhavatiyeva, tenassetam imaya
gathaya tathavidhassa issariyasmim thapanam 5- ekamyeva parabhavamukham vuttam.
      [114] Appabhogo nama sannicitananca bhoganam ayamukhassa ca bhagavato.
Mahatanhoti mahatiya bhogatanhaya samannagato, yam laddham, tena asantuttho.
Khattiye jayate kuleti khattiyanam kule jayati. So ca rajjam patthayatiti 6- so
etaya rajjam patthayanakamataya 7- mahatanhataya anupayena uppatipatiya attano
dayajjabhutam alabbhaneyyam va parasantakam va rajjam pattheti, so evam patthento 8-
yasma tampi appakam bhogam yodhadinam 9- datva rajjam apapunanto parabhavatiyeva,
tenassetam imaya gathaya rajjapatthanam ekamyeva parabhavamukham vuttam.
      [115] Ito param yadi sa devata "terasamam bhagava bruhi .pe.
Satasahassimam bhagava bruhi"ti puccheyya, tampi 10- bhagava katheyya. Yasma pana sa
devata "kim imehi pucchitehi, ekamettha vuddhikaram natthi"ti tani parabhavamukhani
asuyyamana 11- ettakampi pucchitva vippatisari hutva tunhi ahosi, tasma
bhagava tassa ajjhasayam 12- viditva desanam samapento 13- imam gatham abhasi
"ete parabhave loke"ti.
@Footnote: 1 ka. macchamamsamajjadisu         2 cha.Ma. gedhajatikam         3 cha.Ma. thapeti
@4 Si. sabyaparam karoti, cha.Ma. tadeva vavatam kareti         5 cha.Ma. thapanam
@6 ka. patthayatiti              7 cha.Ma. rajjam patthayanakamataya-iti na pannayanti
@8 ka. patthento             9 cha.Ma. yodhajivadinam       10 ka. tepi
@11 Si. asukhayamana          12 cha.Ma. tassasayam         13 cha.Ma. nitthapento
      Tattha panditoti parivimamsaya samannagato. Samavekkhiyati pannacakkhuna
upaparikkhitva. 1- Ariyoti na maggena na phalena, apica kho pana etasmim
parabhavasankhate anaye na iriyatiti ariyo. Yena dassanena yaya pannaya ca 2-
parabhave disva vivajjeti, tena sampannatta dassanasampanno. Sa lokam bhajate
sivanti so evarupo sivam khemamuttamam anupaddavam devalokam bhajati alliyati,
upagacchatiti vuttam hoti.
      Desanapariyosane parabhavamukhani sutva uppannasamveganurupam yoniso
padahitva sotapattisakadagamianagamiphalani patta devata gananapatham 3- vitivatta.
Yathaha:-
        "mahasamayasutte ca            atho mangalasuttake
         samacitte rahulovade        dhammacakke parabhave.
         Devatasamiti tattha            appameyya asankhiya 4-
         dhammabhisamayo cettha          gananato asankhiyo"ti. 5-
                Paramatthajotikaya khuddakatthakathaya
                    suttanipatavannanaya
                 parabhavasuttavannana nitthita.



             The Pali Atthakatha in Roman Book 28 page 169-178. http://84000.org/tipitaka/atthapali/read_rm.php?B=28&A=4071&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=28&A=4071&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=303              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=7218              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=7168              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=7168              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]