ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 28 : PALI ROMAN Sutta.A.1 (paramattha.1)

                7. Aggikabhāradvājasuttavaṇṇanā
      evamme sutanti aggikabhāradvājasuttaṃ, "vasalasuttan"tipi vuccati. Kā
uppatti? bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme,
@Footnote: 1 ka. parikkhitvā      2 cha.Ma. ayaṃ saddo na dissati
@3 cha.Ma. gaṇanaṃ        4 Sī. anappikā, ka. anappakā   5 cha.Ma. asaṅkhiyoti
Kasibhāradvājasutte vuttanayeneva bhattakiccādiavasāne 1- buddhacakkhunā lokaṃ
volokento aggikabhāradvājaṃ brāhmaṇaṃ saraṇasikkhāpadānaṃ upanissayasampannaṃ
disvā "tattha mayi gate kathā pavattissati, tato kathāvasāne dhammadesanaṃ sutvā
esa brāhmaṇo saraṇaṃ gantvā sikkhāpadāni samādiyissatī"ti ca 2- ñatvā tattha
ca 2- gantvā pavattāya kathāya brāhmaṇena dhammadesanaṃ yācito imaṃ suttamabhāsi.
Tattha "evamme sutan"tiādiṃ maṅgalasutte 3- vaṇṇayissāma, "atha kho bhagavā
pubbaṇhasamayan"tiādikaṃ 4- kasibhāradvājasutte vuttanayeneva veditabbaṃ.
      Tena kho pana samayena aggikabhāradvājassāti yaṃ yaṃ avuttapubbaṃ, taṃ
tadeva vaṇṇayissāma. Seyyathidaṃ? so hi brāhmaṇo aggiṃ juhati paricaratīti
katvā aggikoti nāmena pākaṭo ahosi, bhāradvājoti gottena. Tasmā vuttaṃ
"aggikabhāradvājassā"ti. Nivesaneti ghare. Tassa kira brāhmaṇassa nivesanadvāre
antaravīthiyaṃ aggihutasālā ahosi. Tato "nivesanadvāre"ti vattabbe tassapi
padesassa nivesaneyeva pariyāpannattāva. 5-  "nivesane"ti vuttaṃ. Samīpatthe vā
bhummavacanaṃ, nivesanasamīpeti attho. Aggi pajjalito hotīti aggiyāpane 6- ṭhito
aggi kaṭṭharuddhāraṇe samīpe vā pakkhepaṃ 7- vījanavātañca labhitvā pajjalito 8-
uddhaṃ samuggataccisamākulo hoti. Āhuti paggahitāti sasīsaṃ nhāyitvā mahatā
sakkārena pāyāsasappimadhuphāṇitādīni abhisaṅkhatāni 9- hontīti attho. Yaṃ hi
kiñci aggimhi juhitabbaṃ, taṃ sabbaṃ "āhutī"ti vuccati. Sapadānanti anugharaṃ.
Bhagavā hi sabbajanānuggahatthāya āhārasantuṭṭhiyā ca uccanīcakule 10- avokkamma
piṇḍāya carati. Tena vuttaṃ "sapadānaṃ piṇḍāya caramāno"ti.
@Footnote: 1 cha.Ma. vuttanayena pacchābhattakiccāvasāne     2 cha.Ma. ca-saddo na dissati
@3 cha.Ma. maṅgalasuttavaṇṇanāyaṃ                4 cha.Ma. ādi
@5 cha.Ma. pariyāpannattā                   6 cha. aggiyādhāne, Ma. aggisālaṭṭhāne
@7 cha.Ma. ṭhito aggi katabbhuddharaṇo samidhāpakkhepaṃ  8 cha.Ma. jalito
@9 Sī. abhihatāni                        10 cha.Ma....kulaṃ
      Atha kimatthaṃ sabbākārasampannaṃ samantapāsādikaṃ bhagavantaṃ disvā
brāhmaṇassa cittaṃ na pasīdati, kasmā ca evaṃ pharusena vacanena bhagavantaṃ
samudācaratīti? vuccate:- ayaṃ kira brāhmaṇo "maṅgalakiccesu samaṇadassanaṃ
avamaṅgalan"ti evaṃ diṭṭhiko, tato "mahābrahmuno bhuñjanavelāya kāḷakaṇṇī
muṇḍasamaṇako mama nivesanaṃ upasaṅkamatī"ti mantvā cittaṃ na pasādeti,
aññadatthu dosavasaṃyeva 1- agamāsi. Atha kuddho anattamano anattamanavācañca 2-
nicchāresi atreva 3- muṇḍakātiādi. Tatrāpi ca yasmā "muṇḍo asuddho hotī"ti
brāhmaṇānaṃ diṭṭhi, tasmā "ayaṃ asuddho, tena devabrāhmaṇapūjito 4- na
hotī"ti jigucchanto "muṇḍakā"ti āha. Muṇḍakattā vā ucchiṭṭho esa, na
imaṃ padesaṃ arahati āgacchitunti. Samaṇo hutvāpi īdisaṃ kāyakilesaṃ na vaṇṇetīti
ca samaṇabhāvaṃ jigucchanto "samaṇakā"ti āha. Na kevalaṃ dosavaseneva, 5- vasale
vā pabbājetvā 6- tehi saddhiṃ ekato sambhogaparibhogakaraṇena patīto ayaṃ
vasalatopi pāpataroti jigucchanto "vasalakā"ti āha. "vasalajātikānaṃ vā
āhutidassanamantasavanena 7- pāpaṃ hotī"ti maññamānopi evamāha.
      Bhagavā tathā vuttopi vippasanneneva mukhavaṇṇena madhurena sarena
brāhmaṇassa upari anukampāsītalena cittena attano sabbasattehi
asādhāraṇatādibhāvaṃ pakāsento āha "jānāsi pana tvaṃ brāhmaṇā"ti. Atha
brāhmaṇo bhagavato mukhappasādasaṃsūcitatādibhāvaṃ 8- ñatvā anukampāsītalena cittena
nicchāritaṃ madhurassaraṃ sutvā amateneva abhisittahadayo attamano vippasannindriyo
nīhatamāno 9- hutvā taṃjātisabhāvaṃ visaoragasadisaṃ 10- samudācāravacanaṃ pahāya
@Footnote: 1 ka. rosāsaṃyeva    2 cha.Ma. ca-saddo na dissati    3 cha.Ma. tatreva
@4 cha.Ma....pūjako    5 ka. rosavaseneva          6 ka. vasavo vā pabbajitvā
@7 cha.Ma....mattasavanena        8 cha.Ma. mukhappasādasūcitaṃ tādibhāvaṃ
@9 ka. nīhaṭamāno            10 Sī.,i. visuggārasadisaṃ, cha.Ma. visauggirasadisaṃ
"yannūnāhaṃ hīnajaccaṃ vasalanti paccemi, na so paramatthato vasalo, na ca
hīnajaccatā eva vasalakaraṇo dhammo"ti maññamāno "na kho ahaṃ bho gotamā"ti
āha. Dhammatā hesā, yaṃ hetusampanno paccayālābhena pharusopi samāno
laddhamatte paccaye muduko hotīti.
      Tattha sādhūti ayaṃ saddo āyācanasampaṭicchanasampahaṃsanasundaradaḷhīkammādīsu
dissati. "sādhu me bhante bhagavā saṅkhittena dhammaṃ desetū"tiādīsu 1- hi
āyācane. "sādhu bhanteti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā
anumoditvā"tiādīsu 2- sampaṭicchane. "sādhu sādhu sāriputtā"tiādīsu 3-
sampahaṃsane.
        "sādhu dhammarucī rājā      sādhu paññāṇavā naro
         sādhu mittānamaddubbho     pāpassākaraṇaṃ sukhan"ti-
ādīsu 4- sundare. "taṃ suṇātha, sādhukaṃ manasikarothā"tiādīsu 5- daḷhīkamme. Idha
pana āyācane.
      Tena hīti tassādhippāyanidassanaṃ, sace ñātukāmosīti vuttaṃ hoti.
Kāraṇavacanaṃ vā, tassa yasmā ñātukāmosi, tasmā brāhmaṇa suṇāhi, sādhukaṃ
manasikarohi, tathā te bhāsissāmi, yathā tvaṃ jānissasīti evaṃ parapadehi saddhiṃ
sambandho veditabbo. Tatra ca suṇāhīti sotindriyavikkhepavāraṇaṃ, sādhukaṃ
manasikarohīti manasikāre daḷhīkammaniyojanena manindriyavikkhepavāraṇaṃ. Purimaṃ cettha
byañjanavipallāsaggāhavāraṇaṃ, pacchimaṃ atthavipallāsaggāhavāraṇaṃ. Purimena ca
dhammassavane niyojeti, pacchimena sutānaṃ dhammānaṃ dhāraṇatthūpaparikkhādīsu. Purimena
ca "sabyañjano ayaṃ dhammo, tasmā savanīyo"ti dīpeti, pacchimena "sāttho,
@Footnote: 1 saṃ.saḷā. 18/131/89, aṅ.sattaka. 23/80/145 (syā)
@2 Ma.u. 14/86/67                 3 dī.pā. 11/349/240
@4 khu.jā. 28/50/20 (syā)          5 Ma.mū. 12/1/1
Tasmā manasikātabbo"ti. Sādhukapadaṃ vā ubhayapadehi saddhiṃ 1- yojetvā "yasmā
ayaṃ dhammo dhammagambhīro ca desanāgambhīro ca, tasmā suṇāhi sādhukaṃ, yasmā
atthagambhīro ca paṭivedhagambhīro ca, tasmā sādhukaṃ manasikarohī"ti etamatthaṃ
dīpento āha "suṇāhi sādhukaṃ manasikarohī"ti.
      Tato "evaṃ gambhīre kathamahaṃ patiṭṭhaṃ labhissāmī"ti visīdantamiva taṃ brāhmaṇaṃ
samussāhento āha "bhāsissāmī"ti. Tattha "yathā tvaṃ ñassasi, tathā parimaṇḍalehi
padabyañjanehi uttānena nayena bhāsissāmī"ti evamadhippāyo 2- veditabbo.
Tato ussāhajāto hutvā "evaṃ bho"ti kho aggikabhāradvājo brāhmaṇo
bhagavato paccassosi, sampaṭicchi paṭiggahesīti vuttaṃ hoti, yathānusiṭṭhaṃ vā
paṭipajjanena abhimukho assosīti. Athassa "bhagavā etadavocā"ti etaṃ avoca,
idāni 3- vattabbaṃ sandhāya vuttaṃ "kodhano upanāhī"ti evamādikaṃ.
      [116] Tattha kodhanoti kujjhanasīlo. Upanāhīti tasseva kodhassa
daḷhīkammena upanāhena samannāgato. Paresaṃ guṇe makkheti puñchatīti makkhī,
pāpo ca so makkhī cāti pāpamakkhī. Vipannadiṭṭhīti vinaṭṭhasammādiṭṭhi, vipannāya
vā virūpagatāya dasavatthukāya micchādiṭṭhiyā samannāgato. Māyāvīti attani
vijjamānadosapaṭicchādanalakkhaṇāya māyāya samannāgato. Taṃ jaññā vasalo itīti
taṃ evarūpaṃ puggalaṃ etesaṃ hīnadhammānaṃ vassanato siñcanato anvāssavanato ca
"vasalo"ti jāneyyāti, 4- sabbe hi brāhmaṇamatthake jātā. 4- Ayañhi paramatthato
vasalo eva, attano hadayatuṭṭhimattaṃ, na paranti. Evamettha bhagavā ādipadeneva
tassa brāhmaṇassa kodhaniggahaṃ katvā "kodhādidhammo 5- hīnapuggalo"ti 6-
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati                 2 ka. evamussāho
@3 cha.Ma. athassa "bhagavā etadavocā"ti idāni
@4-4 Sī.,i. sace hi brahmuno matthake jāto, cha.Ma. etehi sabbehi
@   brāhmaṇamatthake jāto   5 ka. kodhanadhammo   6 Sī. kodhādidhamme hīnapuggale...
Puggalādhiṭṭhānāya ca desanāya kodhādidhamme desento ekena tāva pariyāyena
vasalaṃ ca vasalakaraṇe ca dhamme desesi, evaṃ desento ca "tvaṃ ahan"ti
paravambhanaṃ attukkaṃsanañca akatvā dhammeneva samena ñāyena taṃ brāhmaṇaṃ
vasalabhāve, attānañca brāhmaṇabhāve ṭhapesi.
      [117] Idāni yāyaṃ brāhmaṇānaṃ diṭṭhi "kadāci pāṇātipātaadinnādānādīni
karontopi brāhmaṇo evā"ti, taṃ diṭṭhiṃ paṭisedhento, ye ca sattahiṃsādīsu
akusaladhammesu tehi tehi samannāgatā ādīnavaṃ apassantā te dhamme
upādenti, 1- tesaṃ "hīnā ete dhammā vasalakaraṇā"ti tattha ādīnavañca
dassento aparehipi pariyāyehi vasalañca vasalakaraṇe ca dhamme desetuṃ "ekajaṃ
vā dvijaṃ vā"ti evamādigāthāyo abhāsi.
      Tattha ekajoti ṭhapetvā aṇḍajaṃ avasesayonijo. So hi ekadā eva
jāyati. Dvijoti aṇḍajo. So hi mātukucchito aṇḍakosato cāti dvikkhattuṃ
jāyati. Taṃ ekajaṃ vā dvijaṃ vāpi. Yodha pāṇanti yo idha sattaṃ. Vihiṃsatīti
kāyadvārikacetanāsamuṭṭhitena vā vacīdvārikacetanāsamuṭṭhitena vā payogena jīvitā
voropeti. "pāṇāni hiṃsatī"tipi pāṭho, tattha ekajaṃ vā dvijaṃ vāti evaṃpabhedāni
yodha pāṇāni hiṃsatīti evaṃ sambandho veditabbo. Yassa pāṇe dayā natthīti
etena manasā anukampāya abhāvamāha. Sesamettha vuttanayameva ito parāsu ca
gāthāsu, yato ettakampi avatvā ito paraṃ uttānatthāni padāni pariharantā
avaṇṇitapadavaṇṇanāmattameva karissasāma.
      [118] Hantīti hanati vināseti. Uparundhetīti 2- senāya parivāretvā
tiṭṭhati. Gāmāni nigamāni cāti ettha casaddena nagarānītipi vattabbaṃ.
@Footnote: 1 Sī. nappajahanti, Ma. uppādessanti,      2 Ma. uparundhatīti, cha. parirundhatīti
Niggāhako samaññātoti iminā hananapaṭirundhanena 1- gāmanigamanagaraghātakoti
loke vidito.
      [119] Gāme vā yadi vāraññeti gāmopi nigamopi nagarampi sabbova
idha gāmo saddhiṃ upacārena, taṃ ṭhapetvā sesaṃ araññaṃ. Tasmiṃ gāme vā yadi
vāraññe yaṃ paresaṃ mamāyitaṃ, yaṃ parasattānaṃ pariggahitamapariccattaṃ satto vā
saṅkhāro vā. Theyyā adinnaṃ ādiyatīti 2- tehi adinnaṃ ananuññātaṃ theyyacittena
ādiyati, yena kenaci payogena yena kenaci avahārena attano gahaṇaṃ sādheti.
      [120] Iṇamādāyāti attano santakaṃ kiñci nikkhipitvā nikkhepaggahaṇena
vā, kiñci anikkhipitvā "ettakena kālena ettakaṃ vaḍḍhiṃ dassāmī"ti
vaḍḍhiggahaṇena vā, "yaṃ ito udayaṃ bhavissati, taṃ mayhaṃ mūlaṃ taveva
bhavissatī"ti vā "udayaṃ ubhinnampi sādhāraṇan"ti vā evaṃ taṃtaṃāyogaggahaṇena 3-
vā iṇaṃ gahetvā. Bhuñjamāno 4- palāyati na hi te iṇamatthīti tena iṇāyikena
"dehi me iṇan"ti codiyamāno "na hi te iṇamatthi, mayā gahitanti ko
sakkhī"ti evaṃ bhaṇanena ghare vasantopi palāyati.
      [121] Kiñcikkhakamyatāti appamattakepi kismiñcideva icchāya. Panthasmiṃ
vajataṃ 4-  jananti magge gacchantaṃ yaṃ kiñci itthiṃ vā purisaṃ vā, hantā 5-
kiñcikkhamādetīti māretvā koṭṭetvā vā 6- taṃ bhaṇḍakaṃ gaṇhāti.
      [122] Attahetūti attano jīvitakāraṇā, tathā parahetu. Dhanahetūti
sakadhanassa vā kāraṇā. Cakāro sabbattha vikappanattho. 7- Sakkhipuṭṭhoti yaṃ
jānāsi, taṃ vadehīti pucchito. Musā brūtīti jānanto vā "na jānāmī"ti
@Footnote: 1 cha.Ma. hananaparirundhanena       2 cha.Ma. adinnamādetīti     3 Sī.,ka. āyogaggahaṇena
@4 cha.Ma. cujjamāno           4 cha.Ma. vajantaṃ           5 cha.Ma. hantvā
@6 cha.Ma. vā-saddo na dissati                          7 ka. vikappanaṭṭho
Ajānanto vā "jānāmī"ti bhaṇati, sāmike assāmike, 1- assāmike ca sāmike
karoti.
      [123] Ñātīnanti sambandhīnaṃ. Sakhīnanti. Sahāyakānaṃ. 2- Dāresūti
parapariggahitesu. Paṭidissatīti paṭikūlena dissati, aticaranto dissatīti attho.
Sāhasāti balakkārena anicchaṃ. Sampiyenāti tehi tesaṃ dārehi patthiyamāno sayaṃ
ca patthayamāno, ubhayasinehavasenāpīti vuttaṃ hoti.
      [124] Mātaraṃ vā 3- pitaraṃ vāti evaṃ mettāya padaṭṭhānabhūtampi,
jiṇṇakaṃ gatayobbananti evaṃ karuṇāya ca 4- padaṭṭhānabhūtampi. Pahu santo na bharatīti
atthasampanno hutvāpi na bharati na posati. 5-
      [125] Sasunti sassuṃ. Hantīti pāṇinā vā leḍḍunā vā aññena vā
kenaci paharati. Rosetīti kodhamassa sañjaneti vācāya pharusavacanena.
      [126] Atthanti sandiṭṭhikasamparāyikaparamatthesu yaṃ kiñci. Pucchito
santoti puṭṭho samāno. Anatthamanusāsatīti tassa ahitameva ācikkhati.
Paṭicchannena mantetīti atthaṃ vā 6- ācikkhantopi yathā so na jānāsi, tathā
apākaṭehi padabyañjanehi paṭicchannena vacanena manteti, ācariyamuṭṭhiṃ vā
katvā dīgharattaṃ vasāpetvā sāvasesameva manteti.
      [127] Yo katvāti ettha mayā pubbabhāge 7- pāpicchatā vuttā,
yā sā "idhekacco kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā
duccaritaṃ caritvā tassa paṭicchādanahetuṃ pāpikaṃ icchaṃ paṇidahati, mā maṃ jaññāti
@Footnote: 1 cha.Ma. asāmike evamuparipi           2 cha.Ma. vayassānaṃ
@3 cha.Ma. vā-saddo na dissati           4 cha.Ma. ca-saddo na dissati
@5 cha.Ma. hutvāpi na poseti            6 cha.Ma. vā-saddo na dissati
@7 Sī.,ka. aṭṭhakathāya mayā pubbabhāgā
Icchatī"ti 1- evaṃ āgatā. Yathā aññe na jānanti, tathā karaṇena katānañca
anāvikaraṇena 2- paṭicchannā assa kammantāti paṭicchannakammanto.
      [128] Parakulanti ñātikulaṃ vā mittakulaṃ vā, āgatanti yassa tena
kulena 3- bhuttaṃ, taṃ attano gehamāgataṃ pānabhojanādīhi nappaṭipūjeti, na vā
deti, avabhuttaṃ vā detīti adhippāyo.
      [129] Yo brāhmaṇaṃ vāti parābhavasutate vuttanayameva.
      [130] Bhattakāle upaṭṭhiteti bhojanakāle jāte upaṭṭhite. 4-
Upaṭṭhitantipi pāṭho, pāto 5- bhattakāle āgatanti attho. Roseti vācā na ca
detīti "atthakāmo me ayaṃ na balakkārena maṃ puññaṃ kārāpetuṃ āgato"ti
acintetvā appatirūpena pharusavacanena roseti, antamaso sammukhabhāvamattampi cassa
na deti, pageva bhojananti adhippāyo.
      [131] Asataṃ yodha pabrūtīti yo idha yathā nimittāni dissanti
"asukadivase idañcidañca te bhavissatī"ti, evaṃ asajjamānavacanaṃ pabrūtīti. 6-
"asantan"tipi pāṭho, abbhutanti attho. Pabrūtīti bhaṇati "asukasmiṃ nāma gāme
mayhaṃ īdiso gharavibhavo, ehi tattha gacchāma, gharaṇī me bhavissasi, idañcidañca
te dassāmī"ti parabhariyaṃ vā paradāsiṃ vā vañcento dhutto viya. Nijigīsānoti
nijigīsamāno maggamāno, taṃ vañcetvā yaṃ kiñci gahetvā palāyitukāmoti
adhippāyo.
      [132] Yo cattānanti yo  ca attānaṃ. Samukkaṃseti  jātiādīhi
samukkaṃsati uccaṭṭhāne ṭhapeti. Pare ca mavajānatīti tehiyeva pare avajānāti,
@Footnote: 1 abhi.vi. 35/894/438, 35/911/484   2 cha.Ma. avivaraṇena  3 cha.Ma. kule
@4 cha.Ma. ayaṃ pāṭho na dissati            5 cha.Ma. pāto-iti pāṭho na dissati
@6 cha.Ma. evaṃ asajjanānaṃ vacanaṃ pabrūti
Nīcaṃ karoti. Makāro padasandhikaro. Nihīnoti guṇavuḍḍhito parihīno, adhamabhāvaṃ
vā gato. Sena mānenāti tena ukkaṃsanāvambhasaṅkhātena 1- attano mānena.
      [133] Rosakoti kāyavācāhi paresaṃ rosajanako. Kadariyoti thaddhamaccharī,
yo pare paresaṃ dente aññaṃ vā puññaṃ karonte vāreti, tassetaṃ adhivacanaṃ.
Pāpicchoti asantaguṇasambhāvanicchāya samannāgato. Maccharīti āvāsādimacchariyayutto
saṭhoti asantaguṇappakāsanalakkhaṇena sāṭheyyena samannāgato, asammābhāsī
vā 2- akātukāmopi "karomī"tiādivacanena. Nāssa pāpajigucchanalakkhaṇā hirī,
nāssa uttāsanato ubbegalakkhaṇaṃ ottappanti ahiriko anottappī.
      [134] Buddhanti sammāsambuddhaṃ. Paribhāsatīti. "asabbaññū"tiādīhi
upavadati, 3- sāvakañca "duppaṭipanno"tiādīhi. Paribbājakaṃ 4- gahaṭṭhaṃ vāti
sāvakavisesanameva cetaṃ 5- pabbajitaṃ vā tassa sāvakaṃ, gahaṭṭhaṃ vā paccayadāyakanti
attho. Bāhirakaṃ vā paribbājakaṃ, yaṃ kiñci vā gahaṭṭhaṃ abhūtena dosena
paribhāsatīti evamettha 6- atthaṃ icchanti porāṇā.
      [135] Anarahaṃ santoti akhīṇāsavo samāno. Arahaṃ paṭijānatīti "ahaṃ
arahā"ti paṭijānāti, yathā naṃ "arahā ayan"ti jānanti, tathā vācaṃ
nicchāreti, kāyena parakkamati, cittena icchati adhivāseti. Coroti theno.
Sabrahmake loketi ukkaṭṭhavasena āha, sabbaloketi vuttaṃ hoti. Loke hi
sandhicchedananillopaharaṇaekāgārikakaraṇaparipanthatiṭṭhanādīni 7- katvā 8- paresaṃ dhanaṃ
vilumpantā corāti vuccanti, sāsane pana parisasampattiādīhi paccayādīni
vilumpantā. Yathāha:-
@Footnote: 1 cha.Ma. ukkaṃsanāvajānanasaṅkhātena   2 Ma. samma mā bhāyīti vā    3 cha.Ma. apavadati
@4 cha.Ma. paribbājaṃ               5 cha.Ma. sāvakavisesanamevetaṃ  6 cha.Ma. evampettha
@7 cha.Ma...tiṭaṭhanādīhi             8 cha.Ma. katvā-iti pāṭho na dissati
            "pañcime  bhikkhave   mahācorā   santo   saṃvijjamānā   lokasmiṃ,
        katame   pañca,  idha  bhikkhave  ekaccassa   mahācorassa   evaṃ   hoti
        `kudāssu  nāmāhaṃ  satena  vā  sahassena   vā   parivuto   gāmanigama-
        rājadhānīsu  āhiṇḍissāmi  hananto  ghātento  chindanto   chedāpento
        pacanto pācāpento'ti, 1- so aparena samayena satena vā sahassena vā
        parivuto gāmanigamarājadhānīsu  āhiṇḍati  hananto  .pe.  pācāpento 1-
        evameva kho  bhikkhave  idhekaccassa  pāpabhikkhuno  evaṃ  hoti  `kudāssu
        nāmāhaṃ  satena  vā  .pe.  rājadhānīsu   cārikaṃ   carissāmi   sakkato
        garukato   mānito   pūjito   apacito   gahaṭṭhānañceva   pabbajitānañca,
        lābhī  cīvara  .pe.  parikkhārānan"ti,   so  aparena  samayena   satena
        vā  .pe.  rājadhānīsu  cārikaṃ  carati  sakkato   .pe.   parikkhārānaṃ.
        Ayaṃ bhikkhave paṭhamo mahācoro santo saṃvijjamāno lokasmiṃ.
            Puna  caparaṃ  bhikkhave  idhekacco pāpabhikkhu tathāgatappaveditaṃ
        dhammavinayaṃ pariyāpuṇitvā attano dahati, ayaṃ bhikkhave dutiyo .pe.
        Lokasmiṃ.
            Puna caparaṃ bhikkhave idhekacco  pāpabhikkhu  suddhaṃ  brahmacāriṃ
        parisuddhaṃ brahmacariyaṃ carantaṃ amūlakena abrahmacariyena  anuddhaṃseti,
        ayaṃ bhikkhave tatiyo .pe. Lokasmiṃ.
            Puna caparaṃ bhikkhave  idhekacco  pāpabhikkhu  yāni  tāni  saṃghassa
        garubhaṇḍāni garuparikkhārāni, seyyathidaṃ? ārāmo ārāmavatthu vihāro
        vihāravatthu mañco pīṭhaṃ bhisi bimbohanaṃ lohakumbhī lohabhāṇakaṃ lohavārako
@Footnote: 1 cha.Ma. pācentoti
        Lohakaṭāhaṃ vāsī pharasu kuṭhārī kuddālo nikhādanaṃ vallī veḷu muñjaṃ
        pabbajaṃ  tiṇaṃ  mattikā  dārubhaṇḍaṃ  mattikābhaṇḍaṃ,  etehi  gihiṃ
        saṅgaṇhāti upalāpeti, ayaṃ bhikkhave catuttho .pe. Lokasmiṃ.
            Sadevake bhikkhave loke .pe. Sadevamanussāya ayaṃ aggo
        mahācoro, yo asantaṃ abhūtaṃ uttarimanussadhammaṃ  ullapatī"ti. 1-
      Tattha lokiyacorā lokiyameva dhanadhaññādiṃ thenenti, sāsane vuttacoresu
paṭhamo tathārūpaṃyeva cīvarādipaccayamattaṃ, dutiyo pariyattidhammaṃ, tatiyo parassa
brahmacariyaṃ, catuttho saṃghikagarubhaṇḍaṃ, pañcamo jhānasamādhisamāpattimaggaphalappabhedaṃ
lokiyalokuttaraguṇadhanaṃ lokiyañca cīvarādipaccayajātaṃ. Yathāha "theyyāya vo bhikkhave
raṭṭhapiṇḍo bhutto"ti. 2- Tattha yvāyaṃ pañcamo mahācoro, taṃ sandhāyāha bhagavā
"coro sabrahamake loke"ti. So hi "sadevake bhikkhave loke .pe.
Sadevamanussāya ayamaggo mahācoro hoti, 3- yo asantaṃ abhūtaṃ uttarimanussadhammaṃ
ullapatī"ti 4- evaṃ lokiyalokuttaradhanathenanato aggo mahācoroti vutto, tasmā
taṃ idhāpi "sabrahmake loke"ti iminā ukkaṭṭhaparicchedena pakāsesi.
      Eso kho vasalādhamoti ettha khoti avadhāraṇattho, tena eso eva
vasalādhamo, vasalānaṃ hīno sabbapacchimakoti avadhāreti. Kasmā? visiṭṭhavatthumhi
theyyadhammavassanato, yāva taṃ paṭiññaṃ na vissajjeti, tāva adhigatavasalakaraṇo
vasalako vāti. 5-
      Ete kho vasalāti idāni ye te paṭhamagāthāya āsayavipattivasena
kodhanādayo pañca, pāpamakkhiṃ vā dvidhā katvā cha, dutiyagāthāya payogavipattivasena
@Footnote: 1 vi.mahāvi. 1/195/126             2 vi.mahāvi. 1/195/126
@3 cha.Ma. ayaṃ pāṭho na dissati           4 vi.mahāvi. 1/195/126
@5 cha.Ma.,i. tāva avigatavasalakaraṇadhammato cāti
Pāṇahiṃsako eko, tatiyāya payogavipattivaseneva gāmanigamaniggāhako eko,
catutthāya theyyāvahāravasena eko, pañcamāya iṇavañcanavasena eko, chaṭṭhāya
pasayhāvahāravasena panthadūsako eko, sattamāya kūṭasakkhivasena eko, aṭṭhamāya
mittadubbhivasena eko, navamāya akataññuvasena eko, dasamāya katanāsanavihesanavasena
eko, ekādasamāya parassa vañcanavasena 1- eko, dvādasamāya paṭicchannakammanta-
vasena 2- dve, terasamāya akataññuvaseneva 3- eko, cuddasamāya vañcanavasena
eko, pannarasamāya vihesanavasena eko, soḷasamāya vañcanavasena eko,
sattarasamāya attukkaṃsanaparavambhanavasena dve, aṭṭhārasamāya payogāsayavipattivasena
rosakādayo satta, ekūnavīsatimāya paribhāsanavasena dve, vīsatimāya aggamahācoravasena
ekoti evaṃ tettiṃsa vā vasalā vuttā, te niddisanto āha "ete kho vasalā
vuttā, mayā ye te 4- pakāsitāti. Tassattho:- ye te mayā pubbe "jānāsi
pana tvaṃ brāhmaṇa vasalan"ti evaṃ saṅkhepato vasalā vuttā, te vitthārato
ete kho pakāsitāti. Atha vā ye te mayā puggalavasena vuttā, te
dhammavasenāpi ete kho pakāsitā. Atha vā ete kho vasalā vuttā
ariyadhammavasena, 5- na jātivasena, mayā vo ye vasalā pakāsitāti 6- "kodhano
upanāhī"tiādinā nayena.
      [136] Evaṃ bhagavā vasalaṃ dassetvā idāni yasmā brāhmaṇo
sakkāyadiṭṭhiyā 7- atīva abhiniviṭṭho hoti, tasmā taṃ diṭṭhiṃ paṭisedhento āha
"na jaccā vasalo hotī"ti. Tassattho:- paramatthato hi na jaccā vasalo
hoti, na jaccā hoti brāhmaṇo, apica kho kammunā vasalo hoti, kammunā
@Footnote: 1 cha.Ma.,i. hadayavañcanavasena           2 paṭicchannakammavipattivasena
@3 cha,Ma. akataññuvasena       4 Sī. ye vo   5 cha.Ma. ariyehi kammavasena
@6 cha.Ma. mayā ye te pakāsitā             7 cha.Ma. sakāya diṭṭhiyā
Hoti brāhmaṇo, aparisuddhakammavassanato vasalo hoti, parisuddhena kammunā
aparisuddhavāhanato brāhmaṇo hoti. Yasmā vā tumhe hīnaṃ vasalaṃ ukkaṭṭhaṃ
brāhmaṇaṃ maññatha, 1- tasmā hīnena kammunā vasalo hoti, ukkaṭṭhena kammena 2-
brāhmaṇo hotīti evampi atthaṃ ñāpento evamāha.
      [137-139] Idāni tamevatthaṃ nidassanena sādhetuṃ "tadamināpi
jānāthā"tiādikā tisso gāthāyo āha. Tāsu dve catuppadā, ekā chappadā,
tāsaṃ attho:-  yaṃ mayā vuttaṃ "na jaccā vasalo hotī"tiādi, tadamināpi
jānātha, yathā medaṃ nidassanaṃ, taṃ imināpi pakārena jānātha, yena me
pakārena yena sāmaññena idaṃ nidassananti vuttaṃ hoti. Katamaṃ nidassananti vuttaṃ.
Ce? caṇḍālaputto sopāko .pe. Brahmalokūpapattiyāti.
      Caṇḍālassa putto caṇḍālaputto. Attano khādanatthāya mate sunakhe
labhitvā pacatīti sopāko. Mātaṅgoti evaṃnāmo. Vissutoti evaṃ hīnāya
jātiyā ca jīvikāya ca nāmena ca pākaṭo.
      Soti purimapadena sambandhitvā so mātaṅgo yasaparamappatto, 3-
abbhutamuttamaṃ ativisiṭṭhaṃ yasaṃ kittiṃ pasaṃsaṃ sampatto. Yaṃ sudullabhanti yaṃ uḷāra-
kuluppannenāpi 4- dullabhaṃ, hīnakuluppannena 5- sudullabhaṃ. Evaṃ yasappattassa ca
āgañchuṃ 6- tassupaṭṭhānaṃ, khattiyā brāhmaṇā bahū, tassa mātaṅgassa pāricariyatthaṃ
khattiyā ca brāhmaṇā ca aññe ca bahū vessasuddādayo jambudīpamanussā
yebhuyyena upaṭṭhānaṃ āgamiṃsūti attho.
@Footnote: 1 cha.Ma. maññittha                   2 cha.Ma. kammunā
@3 cha.Ma. yasaṃ paramaṃ patto             4 cha.Ma...,kulūpapannāpi
@5 cha.Ma. hīnakulūpapannena              6 cha.Ma. āgacchuṃ
      Evaṃ uṭṭhānasampanno 1- so mātaṅgo vigatakilesarajattā virajaṃ, mahantehi
buddhādīhi paṭipannattā mahāpathaṃ, brahmalokasaṅkhātaṃ devalokaṃ yāpetuṃ samatthattā
brahmalokayānasaññitaṃ 2- aṭṭhasamāpattiyānaṃ abhiruyha tāya paṭipattiyā kāmarāgaṃ
virājetvā kāyassa bhedā brahmalokūpago ahu, sā tathā hīnāpi na naṃ jāti
nivāresi brahmalokūpapattiyā, brahmalokūpapattitoti vuttaṃ hoti.
      Ayaṃ panattho evaṃ veditabbo:- atīte kira mahāpuriso tena tenupāyena
sattahitaṃ karonto sopākajīvike caṇḍālakule uppajji. So nāmena mātaṅgo,
rūpena duddasiko hutvā bahinagare cammakuṭikāya vasati, antonagare bhikkhaṃ caritvā
jīvikaṃ kappeti. Athekadivasaṃ tasmiṃ nagare surānakkhatte 3- ghosite dhuttā yathāsakena
parivārena kīḷanti. Aññatarāpi brāhmaṇamahāsāladhītā pannarasa
soḷasavassuddesikā devakaññā viya rūpena dassanīyā pāsādikā "attano kulavaṃsānurūpaṃ
kīḷissāmī"ti pahūtaṃ khajjabhojjādikīḷanasambhāraṃ sakaṭesu āropetvā
sabbasetavaḷavayuttaṃ 4- yānamāruyha mahāparivārena uyyānabhūmiṃ gacchati diṭṭhamaṅgalikāti
nāmena. Sā kira "dussaṇṭhitaṃ rūpaṃ avamaṅgalan"ti 5- daṭṭhuṃ na icchati, tenassā
diṭṭhamaṅgalikātveva saṅkhā udapādi.
      Tadā so mātaṅgo kālasseva vuṭṭhāya paṭapilotikaṃ nivāsetvā kaṭṭhatālaṃ 6-
hatthe bandhitvā bhājanahattho nagaraṃ pavisati manusse disvā dūrato eva
kaṭṭhatālaṃ ākoṭento. Atha diṭṭhamaṅgalikā "ussaratha ussarathā"ti purato purato
hīnajanaṃ apanentehi purisehi niyyamānā nagaradvāramajjhe mātaṅgaṃ disvā
@Footnote: 1 cha.Ma. upaṭṭhānasampanno             2 cha.Ma. devalokayāna...
@3 Ma. subhanakkhatte                   4 Sī. sabbasetabalibaddayuttaṃ
@5 Sī. dussaṇṭhitarūpaṃ amaṅgalanti           6 cha.Ma. kaṃsatāḷaṃ, evamuparipi
Eso"ti āha. Ahaṃ mātaṅgacaṇḍāloti. Sā "īdisaṃ disvā gatānaṃ kuto vuḍḍhī"ti
yānaṃ nivattāpesi. Manussā "yaṃ mayaṃ uyyānaṃ gantvā khajjabhojjādiṃ labheyyāma,
tassa no mātaṅgena antarāyo kato"ti kupitā "gaṇhatha caṇḍālan"ti leḍḍūhi
paharitvā "mato"ti vatvā pāde gahetvā ekamante chaḍḍetvā kacavarena
paṭicchādetvā agamaṃsu. So satiṃ paṭilabhitvā uṭṭhāya manusse pucchi "kiṃ ayyā
dvāraṃ nāma sabbasādhāraṇaṃ, udāhu brāhmaṇānaṃyeva katan"ti. Manussā āhaṃsu
"na kataṃ, 1- sabbesaṃ sādhāraṇan"ti. "evaṃ sabbasādhāraṇadvārena pavisitvā
bhikkhācārena 2- yāpentaṃ maṃ diṭṭhamaṅgalikāya manussā imaṃ anayabyasanaṃ pāpesun"ti
rathikāya rathikaṃ āhiṇḍanto manussānaṃ ārocetvā barāhmaṇassa gharadvāre
nipajji "diṭṭhamaṅgalikaṃ aladdhā na vuṭṭhahissāmī"ti.
      Brāhmaṇo "gharadvāre mātaṅgo nipanno"ti sutvā "tassa kākaṇikaṃ
detha, telena aṅge makkhitvā 3- gacchatū"ti āha. So taṃ na icchati,
"diṭṭhamaṅgalikaṃ aladdhā na vuṭṭhahissāmi"cceva āha. Tato brāhmaṇo "dve
kākaṇikāyo detha. Kākaṇikāya pūvaṃ 4- khādatu, kākaṇikāya telena aṅge
makkhitvā 3- gacchatū"ti āha. So tampi 5- na icchati, tatheva vadati. Brāhmaṇo
sutvā "māsakaṃ detha, pādaṃ, upaḍḍhakahāpaṇaṃ, kahāpaṇaṃ, dve, tīṇī"ti yāva sataṃ
āṇāpesi, so na icchati, tatheva vadati. Evaṃ yācantānaṃyeva sūriyo atthaṅgato.
Atha brāhmaṇī pāsādā oruyha sāṇipākāraṃ parikkhipāpetvā taṃ upasaṅkamitvā
yāci "tāta mātaṅga diṭṭhamaṅgalikāya aparādhaṃ khama, sahassaṃ gaṇhāhi, dve
6- tīṇi yāva satasahassaṃ 6- gaṇhāhī"ti āha so tuṇhībhūto nipajjiyeva.
@Footnote: 1 cha.Ma. na kataṃ-iti idaṃ na dissati         2 cha.Ma. bhikkhāhārena
@3 cha.Ma. aṅgaṃ makkhetvā               4 Ma. kākaṇikamūlaṃ,
@5 cha.Ma. taṃ                     6-6 cha.Ma. tīṇī"ti yāva "satasahassaṃ
      Evaṃ catūhapañcāhe vītivatte bahumpi paṇṇākāraṃ datvā diṭṭhamaṅgalikaṃ
alabhantā khattiyakumārādayo mātaṅgassa upakaṇṇake ārocesuṃ 1- "purisā nāma anekānipi
saṃvaccharāni vīriyaṃ katvā icchitatthaṃ pāpuṇanti, mā kho tvaṃ nibbijji,
addhā dvīhatīhaccayena diṭṭhamaṅgalikaṃ lacchasī"ti. So tuṇhībhūto nipajjiyeva.
Atha sattame divase samantā paṭivissakā upaṭṭhahitvā "tumhe mātaṅgaṃ
uṭṭhāpetha, dārikaṃ vā detha, mā amhe sabbe nāsayitthā"ti āhaṃsu. Tesaṃ
kira ayaṃ diṭṭhi "yassa gharadvāre evaṃ nipanno caṇḍālo marati, tassa gharena
saha samantā sattasattagharavāsino caṇḍālā hontī"ti. Tato diṭṭhamaṅgalikaṃ
nīlapaṭapilotikaṃ nivāsāpetvā uluṅkakaḷopikādīni datvā paridevamānaṃ tassa
santikaṃ netvā "gaṇha dārikaṃ, uṭṭhāya gacchāhī"ti adaṃsu. Sā passe ṭhatvā
"uṭṭhāhī"ti āha, so "hatthena maṃ gahetvā uṭṭhāpehī"ti āha, sā naṃ
uṭṭhāpesi. So nisīditvā āha "mayaṃ antonagare vasituṃ na labhāma, ehi
maṃ bahinagare cammakuṭikaṃ nehī"ti. Sā naṃ hatthe gahetvā tattha nesi. "piṭṭhiyā
āropetvā"ti jātakabhāṇakā. Netvā cassa sarīraṃ telena makkhetvā uṇhodakena
nhāpetvā yāguṃ pacitvā adāsi. So "brāhmaṇakaññā ayaṃ mā vinassī"ti
jātisambhedaṃ akatvāva aḍḍhamāsamattaṃ balaṃ gahetvā "ahaṃ vanaṃ gacchāmi,
`aticirāyatī'ti mā tvaṃ ukkaṇṭhī"ti vatvā gharamānusakāni ca "imaṃ mā pamajjitthā"ti
āṇāpetvā gharā nikkhamma tāpasapabbajjaṃ pabbajitvā kasiṇaparikammaṃ katvā
katipāheneva aṭṭha samāpattiyo pañca ca abhiññāyo nibbattetvā "idānāhaṃ
diṭṭhamaṅgalikāya ca nātho 2- bhavissāmī"ti ākāsenāgantvā nagaradvāre orohitvā
diṭṭhamaṅgalikāya santikaṃ pesesi.
@Footnote: 1 Ma. ārocāpesuṃ           2 cha.Ma. diṭṭhamaṅgalikāya manāpo
      Sā sutvā "koci maññe mama ñātako pabbajito maṃ dukkhitaṃ ñatvā
daṭṭhuṃ āgato bhavissatī"ti cintayamānā gantvā taṃ ñatvā pādesu nipatitvā
"kissa maṃ anāthaṃ katvā tumhe āgatatthā"ti 1- āha. Mahāpuriso "mā tvaṃ
diṭṭhamaṅgalike dukkhinī ahosi, sakalajambudīpavāsīhi te sakkāraṃ kāressāmī"ti
vatvā etadavoca "gaccha tvaṃ ghosanaṃ kārāpehi 2- `mahābrahmā mama sāmiko na
mātaṅgo, so candavimānaṃ bhinditvā sattame divase mama santikaṃ āgacchissatī"ti. 3-
Sā āha "ahaṃ bhante brāhmaṇamahāsāladhītā hutvā attano pāpakammena imaṃ
caṇḍālabhāvaṃ 4- pattā, na sakkomi evaṃ vattun"ti. Mahāpuriso "na tvaṃ mātaṅgassa
ānubhāvaṃ jānāsī"ti vatvā, yathā sā saddahati, tathā anekāni pāṭihāriyāni
dassetvā tatheva taṃ āṇāpetvā attano vasatiṃ agamāsi. Sā tathā akāsi.
      Manussā ujjhāyanti hasanti "kathañhi nāmāyaṃ attano pāpakammena
caṇḍālabhāvaṃ patvā puna taṃ mahābrahmānaṃ karissatī"ti. Sā adhimānā evaṃ 5-
hutvā divase divase ghosentī nagaraṃ āhiṇḍati "ito chaṭṭhe divase, pañcame,
catutthe, tatiye, sve, ajja āgamissatī"ti. Manussā tassā vissaṭṭhabhāvaṃ sutvā 6-
"kadāci evampi siyā"ti attano attano gharadvāresu maṇḍapaṃ kārāpetvā
sāṇiggahaṇaṭṭhānaṃ 7- sajjetvā vayappattā dārikāyo alaṅkaritvā "mahābrahmani
āgate kaññādānaṃ dassāmā"ti ākāsaṃ olokentā 8- nisīdiṃsu. Atha mahāpuriso
puṇṇamadivase gaganatelaṃ 9- upāruḷhe cande candavimānaṃ phāletvā passato
mahājanassa mahābrahmarūpena niggacchi. Mahājano "dve candā jātā"ti
atimaññi. Tato anukkamena āgataṃ disvā "saccaṃ diṭṭhamaṅgalikā āha,
@Footnote: 1 Ma. akatthāti   2 cha.Ma. karohi   3 cha.Ma. āgamissati...  4 i. kapaṇabhāvaṃ
@5 Sī. adhimanā    6 Sī. vissatthabhāvaṃ ñatvā, cha.Ma. vissatthavācaṃ sutvā
@7 Sī. pāṇigahaṇaṭṭhānaṃ, cha.Ma. sāṇipākāraṃ, i. pāṇiggahaṇaṭṭhānaṃ
@8 cha.Ma. ullokento            9 ka. gagaṇatalaṃ
Mahābrahmāva ayaṃ diṭṭhamaṅgalikaṃ dametuṃ pubbe mātaṅgavesenāgañchī"ti 1- niṭṭhaṃ
agamāsi. Evaṃ so mahājanena dissamāno diṭṭhamaṅgalikāya vasanaṭṭhāne eva otari.
Sā ca tadā utunī ahosi, so tassā nābhiṃ aṅguṭṭhakena parāmasi, tena
phassena gabbho patiṭṭhāsi. Tato naṃ "gabbho te saṇṭhito, puttamhi jāte taṃ
nissāya jīvāhī"ti vatvā passato mahājanassa puna candavimānaṃ pāvisi.
      Brāhmaṇā "diṭṭhamaṅgalikā mahābrahmuno pajāpati amhākaṃ mātā
jātā"ti vatvā tato tato āgacchanti. Taṃ sakkāraṃ kātukāmānaṃ manussānaṃ vasena 2-
nagaradvārāni anokāsāni ahesuṃ. Te diṭṭhamaṅgalikaṃ hiraññarāsimhi ṭhapetvā
nhāpetvā maṇḍetvā rathaṃ āropetvā mahāsakkārena nagaraṃ padakkhiṇaṃ
kārāpetvā nagaramajjhe maṇḍapaṃ kārāpetvā tatra naṃ mahābrahmuno pajāpatī"ti
diṭṭhaṭṭhāne ṭhapetvā vasāpenti "yāvassā patirūpaṃ vasanokāsaṃ karoma, tāva idheva
vasatū"ti. Sā maṇḍape eva puttaṃ vijāyi. Taṃ visuddhidivase 3- saddhiṃ puttena sasīsaṃ
nhāpetvā maṇḍape jāto"ti dārakassa "maṇḍabyakumāro"ti nāmaṃ akaṃsu. Tato
pabhuti ca naṃ brāhmaṇā "mahābrahmuno putto"ti parivāretvā caranti. Tato
anekasatasahassappakārā paṇṇākārā āgacchanti, te brāhmaṇā kumārassārakkhaṃ
ṭhapesuṃ, āgatā lahuṃ kumāraṃ daṭṭhuṃ na labhanti.
      Kumāro anupubbena vuḍḍhimanvāya dānaṃ dātuṃ āraddho. So āsāya 4-
sampattānaṃ kapaṇaddhikānaṃ adatvā brāhmaṇānaṃyeva deti. Mahāpuriso "kiṃ mama
putto dānaṃ deti na detī"ti 5- āvajjetvā brāhmaṇānaṃyeva dānaṃ dentaṃ
disvā "yathā sabbesaṃ dassati, tathā karissāmī"ti cīvaraṃ pārupitvā pattaṃ
@Footnote: 1 cha.Ma....vesanāgacchi...     2 Sī. sakkātukāmā, manussasampiḷanena, cha.Ma. sampīḷanena
@3 cha.Ma. visuddhadivase          4 cha.Ma. sālāya
@5 cha.Ma. na deti-iti pāṭho na dissati
Gahetvā ākāsena āgamma puttassa gharadvāre aṭṭhāsi. Kumāro taṃ disvā
"kuto ayaṃ evaṃ virūpaveso vasalo āgato"ti kuddho imaṃ gāthamāha:-
               "kuto nu āgacchasi dummavāsī 1-
                otallako paṃsupisācakova
                saṅkāracoḷaṃ paṭimuñca kaṇṭhe
                ko re tuvaṃ hosi adakkhiṇeyyo"ti. 2-
      Brāhmaṇā "gaṇhatha gaṇhathā"ti taṃ gahetvā ākoṭetvā anayabyasanaṃ
pāpesuṃ. So ākāsena gantvā bahinagare paccuṭṭhāsi. 3- Devatā kupitā kumāraṃ
gale gahetvā uddhaṃpādaṃ adhosiraṃ ṭhapesuṃ, so akkhīhi niggatehi mukhena kheḷaṃ
paggharantena ghurughurupassāsī 4- dukkhaṃ vedayati. Diṭṭhamaṅgalikā sutvā "koci āgato
atthī"ti pucchi. Āma pabbajito āgañchīti. 5- Kuhiṃ gatoti. Evaṃ gatoti. Sā
tattha gantvā "khamatha bhante attano dāsassā"ti yācantī tassa pādamūle
bhūmiyā nipajji. Tena ca samayena mahāpuriso piṇḍāya caritvā yāguṃ labhitvā
taṃ pivanto tattha nisinno hoti, so avasiṭṭhaṃ thokaṃ yāguṃ diṭṭhamaṅgalikāya
adāsi "gacchimaṃ yāguṃ udakakumbhiyā āloletvā yesaṃ bhūtavikāro atthi, tesaṃ
akkhimukhakaṇṇanāsābilesu āsiñca, sesasarīraṃ 6- ca paripphosehi, evaṃ nibbikārā
bhavissantī"ti āha. Sā tathā akāsi. Tato kumāre pakatisarīre jāte "ehi
tāta maṇḍabya taṃ khamāpessāmā"ti puttaṃ ca sabbe brāhmaṇe ca tassa
pādamūle nikkujjetvā nipajjāpetvā khamāpesi.
      So "sabbajanassa dānaṃ dātabban"ti ovaditvā dhammakathaṃ katvā attano
vasanaṭṭhānaṃyeva gantvā cintesi "itthīsu pākaṭā diṭṭhamaṅgalikā damitā, purisesu
@Footnote: 1 Sī. rummavāsī, ka. cammavāsī       2 ju.jā. 27/2033/409 (syā)
@3 cha. paccaṭṭhāsi                 4 cha.Ma. gharugharupassāsī
@5 cha.Ma. āma pabbajito āgacchīti     6 Ma. sarīrañca
Pākaṭo maṇḍabyakumāro, idāni ko dametabbo"ti. Tato jātimantatāpasaṃ addasa
bandhumatīnagaraṃ nissāya kumbhavatīnadītīre 1- viharantaṃ. So "ahaṃ jātiyā visiṭṭho,
aññehi paribhuttodakaṃ na paribhuñjāmī"ti uparinadiyaṃ 2- vasati. Mahāpuriso tassa
uparibhāge vāsaṃ kappetvā tassūdakaparibhogavelāyaṃ dantakaṭṭhaṃ khāditvā udake
pakkhipi, tāpaso taṃ udakena vuyhamānaṃ disvā "kenidaṃ khittan"ti paṭisotaṃ
gantvā mahāpurisaṃ disvā "ko etthā"ti āha. Mātaṅgacaṇḍālo ācariyāti
apehi caṇḍāla, mā nadiyā upari vasāti. 3- Mahāpuriso "sādhu ācariyā"ti
heṭṭhānadiyā vasati, paṭisotampi dantakaṭṭhaṃ tāpasassa santikaṃ āgacchati. Tāpaso
puna gantvā "apehi caṇḍāla, mā heṭṭhānadiyaṃ vasa, uparinadiyaṃyeva 4- vasā"ti
āha. Mahāpuriso "sādhu ācariyā"ti tathā akāsi, punapi tatheva akāsi. 5-
Tāpaso punapi "tathā karotī"ti ruddho 6- mahāpurisaṃ sapi "sūriyassa te
uggamanavelāya sattadhā muddhā phalatū"ti. Mahāpurisopi "sādhu ācariya ahaṃ pana
sūriyassuṭṭhānaṃ na demī"ti vatvā sūriyuṭṭhānaṃ nivāresi. Tato ratti na vibhāyati,
andhakāro jāto, bhītā bandhumatīvāsino tāpasassa santikaṃ gantvā "atthi nu
kho ācariya amhākaṃ sotthibhāvo"ti pucchiṃsu. Tepi ca taṃ 7- "arahā"ti maññanti,
so tesaṃ sabbaṃ ācikkhi. Te mahāpurisaṃ upasaṅkamitvā "sūriyaṃ bhante muñcathā"ti
yāciṃsu, mahāpuriso "yadi tumhākaṃ arahā āgantvā maṃ khamāpeti, muñcāmī"ti
āha.
      Manussā gantvā tāpasaṃ "ehi bhante mātaṅgapaṇḍitaṃ khamāpehi, tumhākaṃ
kalahakāraṇā mayaṃ mā nassimhā"ti. So "nāhaṃ caṇḍālaṃ khamāpemī"ti āha.
@Footnote: 1 Sī. mandhumatīnadītīre             2 cha.Ma. uparinadiyā
@3 cha.Ma. mā uparinadiyā vasīti       4 cha.Ma....nadiyāyeva
@5 cha.Ma. ahosi           6 cha.Ma. duṭṭho   7 cha.Ma. te hi taṃ
Manussā "amhe tvaṃ nāsesī"ti taṃ hatthapadesu gahetvā mahāpurisassa santikaṃ
nesuṃ. Mahāpuriso "mama pādamūle kucchiyā nipajjitvā khamāpente khamāmī"ti
āha, manussā "evaṃ karohī"ti āhaṃsu. Tāpaso "nāhaṃ caṇḍālaṃ vandāmī"ti.
Manussā "tava chandena na vandissasī"ti hatthapādamassugīvādīsu gahetvā
mahāpurisassa pādamūle sayāpesuṃ. So "khamāmahaṃ imassa, apica ahaṃ tassevānukampāya
sūriyaṃ na muñciṃ. 1- Sūriye hi uggatamatte muddhā assa sattadhā
phalissatī"ti āha. Manussā "idāni bhante kiṃ kātabban"ti āhaṃsu. Mahāpuriso
2- "tena hi tumhe tāpasassa sīse mattikāpiṇḍaṃ ṭhapetvā tañca galappamāṇe
udake pavesetha ahaṃ sūriyaṃ muñcissāmīti āha. Sūriye muñcitamatte mattikāpiṇḍe
sattadhā phalitvā patite 2- tāpaso bhīto palāyi. Manussā disvā "passatha bho
samaṇassa ānubhāvan"ti dantakaṭṭhapakkhipanamādiṃ katvā sabbaṃ vitthāretvā "natthi
īdiso samaṇo"ti tasmiṃ pasīdiṃsu. Tato pabhuti sakalajambudīpe khattiyabrāhmaṇādayo
gahaṭṭhapabbajitā mātaṅgapaṇḍitassa upaṭṭhānaṃ agamaṃsu. So yāvatāyukaṃ ṭhatvā
kāyassa bhedā brahmaloke uppajji. Tenāha bhagavā "tadamināpi jānātha .pe.
Brahmalokūpapattiyā"ti.
      [140-141] Evaṃ "na jaccā vasalo hoti, kammunā vasalo hotī"ti.
Sādhetvā idāni "na jaccā hoti, brāhmaṇo kammunā hoti brāhmaṇo"ti
evaṃ 3- sādhetumāha "ajjhāyakakule jātā .pe. Duggaccā 4- garahāya vā"ti.
      Tattha ajjhāyakakule jātāti mantajjhāyake brāhmaṇakule jātā.
"ajjhāyikakule 5- jātā"tipi pāṭho. Mantānaṃ ajjhāyake anupakkuṭṭhe ca
@Footnote: 1 cha.Ma. na muñcāmi   2 cha.Ma. "tena hi imaṃ galappamāṇe udake ṭhapetvā
@mattikāpiṇḍenassa sīsaṃ paṭicchādetha, sūriyarasmīhi phuṭṭho mattikāpiṇḍo sattadhā
@phalissati, tasmiṃ phalite esa aññatra gacchatū"ti āha. te tāpasaṃ hatthapādādīsu
@gahetvā tathā akaṃsu, sūriye muñcitamatte mattikāpiṇḍo sattadhā phalitvā pati,
@3 cha.Ma. etaṃ   4 cha.Ma. duggatyā, evamuparipi   5 cha.Ma. ajjhāyakākuṭṭhe
Brāhmaṇakule jātāti attho. Mantā bandhu 1- etesanti mantabandhavā. Vedabandhavā 2-
vedapaṭissaraṇāti vuttaṃ hoti. Te ca pāpesu kammesu abhiṇhamupadissareti
te evaṃ kule jātā mantabandhavāva 3- samānāpi yadi pāṇātipātādīsu pāpakammesu
punappunaṃ upadissanti, atha diṭṭheva dhamme gārayhā samparāye 4- ca duggati,
te evamupadissamānā imasmiṃyeva attabhāve mātāpitūhipi "nayime amhākaṃ puttā,
dujjātā ete kulassa aṅgārabhūtā, nikkaḍḍhatha ne"ti, brāhmaṇehipi "gahapatikā
ete, na ete, brāhmaṇā, mā nesaṃ saddhayaññathālipākādīsu pavesaṃ detha, mā
nehi saddhiṃ sallapethā"ti, aññehipi manussehi "pāpakammantā ete, na ete
brāhmaṇā"ti evaṃ gārayhā honti. Samparāye ca nesaṃ duggati nirayādibhedā,
duggati etesaṃ paraloko 5- hotīti attho. Samparāyetipi pāṭho. Paraloke etesaṃ
duggati dukkhas sagati, 6- dukkhappattiyeva hotīti attho. Na ne jāti nivāreti
duggaccā, garahāya vāti sā tathā ukkaṭṭhāpi yaṃ tvaṃ sārato paccesi, jāti ete
pāpakammesu paṭidissante 7- brāhmaṇe "samparāye ca duggatī"ti ettha
vuttappakārāya duggaccā vā, 8- "diṭṭheva dhamme gārayhā"ti ettha vuttappakārāya
garahāya vā na nivāreti.
      [142] Evaṃ bhagavā ajjhāyakakule jātānampi brāhmaṇānaṃ
gārayhādikammavasena diṭṭheva dhamme patitabhāvaṃ dīpento duggatigamanena ca samparāye
brāhmaṇajātiyā abhāvaṃ dīpento "na jaccā hoti brāhmaṇo, kammunā hoti
brāhmaṇo"ti etampi atthaṃ sādhetvā idāni duvidhampi atthaṃ nigamento āha
"evaṃ brāhmaṇa:-
@Footnote: 1 cha.Ma. bandhavā           2 cha. vedabandhu       3 cha.Ma. mantabandhavā ca
@4 cha.Ma. samparāye                           5 cha.Ma. paraloke
@6 cha.Ma. dukkhassa gati duggati   7 cha.Ma. padissante    8 cha.Ma. duggatiyā vā
        "na jaccā vasalo hoti      na jaccā hoti brāhmaṇo.
         Kammunā vasalo hoti       kammunā hoti brāhmaṇo"ti
      sesaṃ kasibhāradvājasutte vuttanayameva. Visesato vā ettha nikkujjitaṃ
vātiādīnaṃ evaṃ yojanā veditabbā:- yathā koci nikkujjitaṃ vā ukkujjeyya,
evaṃ maṃ kammavimukhaṃ jātivāde patitaṃ "jātiyā brāhmaṇavasalabhāvo hotī"ti diṭṭhito
uṭṭhapentena, 1- yathā paṭicchannaṃ vivareyya, evaṃ jātivādapaṭicchannakammavādaṃ
vivarantena, yathā mūḷhassa maggaṃ ācikkheyya, evaṃ brāhmaṇavasalabhāvassa asambhinnaṃ
ujumaggaṃ ācikkhantena, yathā andhakāreva 2- telapajjotaṃ dhāreyya, evaṃ
mātaṅgādinidassanapajjotadhāraṇena mayhaṃ bhotā gotamena etehi pariyāyehi pakāsitattā
anekapariyāyena dhammo pakāsitoti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātavaṇṇanāya
                   aggikabhāradvājasuttavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 28 page 178-201. http://84000.org/tipitaka/atthapali/read_rm.php?B=28&A=4276              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=28&A=4276              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=305              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=7292              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=7232              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=7232              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]