ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 28 : PALI ROMAN Sutta.A.1 (paramattha.1)

                7. Aggikabhāradvājasuttavaṇṇanā
      evamme sutanti aggikabhāradvājasuttaṃ, "vasalasuttan"tipi vuccati. Kā
uppatti? bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme,
@Footnote: 1 ka. parikkhitvā      2 cha.Ma. ayaṃ saddo na dissati
@3 cha.Ma. gaṇanaṃ        4 Sī. anappikā, ka. anappakā   5 cha.Ma. asaṅkhiyoti

--------------------------------------------------------------------------------------------- page179.

Kasibhāradvājasutte vuttanayeneva bhattakiccādiavasāne 1- buddhacakkhunā lokaṃ volokento aggikabhāradvājaṃ brāhmaṇaṃ saraṇasikkhāpadānaṃ upanissayasampannaṃ disvā "tattha mayi gate kathā pavattissati, tato kathāvasāne dhammadesanaṃ sutvā esa brāhmaṇo saraṇaṃ gantvā sikkhāpadāni samādiyissatī"ti ca 2- ñatvā tattha ca 2- gantvā pavattāya kathāya brāhmaṇena dhammadesanaṃ yācito imaṃ suttamabhāsi. Tattha "evamme sutan"tiādiṃ maṅgalasutte 3- vaṇṇayissāma, "atha kho bhagavā pubbaṇhasamayan"tiādikaṃ 4- kasibhāradvājasutte vuttanayeneva veditabbaṃ. Tena kho pana samayena aggikabhāradvājassāti yaṃ yaṃ avuttapubbaṃ, taṃ tadeva vaṇṇayissāma. Seyyathidaṃ? so hi brāhmaṇo aggiṃ juhati paricaratīti katvā aggikoti nāmena pākaṭo ahosi, bhāradvājoti gottena. Tasmā vuttaṃ "aggikabhāradvājassā"ti. Nivesaneti ghare. Tassa kira brāhmaṇassa nivesanadvāre antaravīthiyaṃ aggihutasālā ahosi. Tato "nivesanadvāre"ti vattabbe tassapi padesassa nivesaneyeva pariyāpannattāva. 5- "nivesane"ti vuttaṃ. Samīpatthe vā bhummavacanaṃ, nivesanasamīpeti attho. Aggi pajjalito hotīti aggiyāpane 6- ṭhito aggi kaṭṭharuddhāraṇe samīpe vā pakkhepaṃ 7- vījanavātañca labhitvā pajjalito 8- uddhaṃ samuggataccisamākulo hoti. Āhuti paggahitāti sasīsaṃ nhāyitvā mahatā sakkārena pāyāsasappimadhuphāṇitādīni abhisaṅkhatāni 9- hontīti attho. Yaṃ hi kiñci aggimhi juhitabbaṃ, taṃ sabbaṃ "āhutī"ti vuccati. Sapadānanti anugharaṃ. Bhagavā hi sabbajanānuggahatthāya āhārasantuṭṭhiyā ca uccanīcakule 10- avokkamma piṇḍāya carati. Tena vuttaṃ "sapadānaṃ piṇḍāya caramāno"ti. @Footnote: 1 cha.Ma. vuttanayena pacchābhattakiccāvasāne 2 cha.Ma. ca-saddo na dissati @3 cha.Ma. maṅgalasuttavaṇṇanāyaṃ 4 cha.Ma. ādi @5 cha.Ma. pariyāpannattā 6 cha. aggiyādhāne, Ma. aggisālaṭṭhāne @7 cha.Ma. ṭhito aggi katabbhuddharaṇo samidhāpakkhepaṃ 8 cha.Ma. jalito @9 Sī. abhihatāni 10 cha.Ma....kulaṃ

--------------------------------------------------------------------------------------------- page180.

Atha kimatthaṃ sabbākārasampannaṃ samantapāsādikaṃ bhagavantaṃ disvā brāhmaṇassa cittaṃ na pasīdati, kasmā ca evaṃ pharusena vacanena bhagavantaṃ samudācaratīti? vuccate:- ayaṃ kira brāhmaṇo "maṅgalakiccesu samaṇadassanaṃ avamaṅgalan"ti evaṃ diṭṭhiko, tato "mahābrahmuno bhuñjanavelāya kāḷakaṇṇī muṇḍasamaṇako mama nivesanaṃ upasaṅkamatī"ti mantvā cittaṃ na pasādeti, aññadatthu dosavasaṃyeva 1- agamāsi. Atha kuddho anattamano anattamanavācañca 2- nicchāresi atreva 3- muṇḍakātiādi. Tatrāpi ca yasmā "muṇḍo asuddho hotī"ti brāhmaṇānaṃ diṭṭhi, tasmā "ayaṃ asuddho, tena devabrāhmaṇapūjito 4- na hotī"ti jigucchanto "muṇḍakā"ti āha. Muṇḍakattā vā ucchiṭṭho esa, na imaṃ padesaṃ arahati āgacchitunti. Samaṇo hutvāpi īdisaṃ kāyakilesaṃ na vaṇṇetīti ca samaṇabhāvaṃ jigucchanto "samaṇakā"ti āha. Na kevalaṃ dosavaseneva, 5- vasale vā pabbājetvā 6- tehi saddhiṃ ekato sambhogaparibhogakaraṇena patīto ayaṃ vasalatopi pāpataroti jigucchanto "vasalakā"ti āha. "vasalajātikānaṃ vā āhutidassanamantasavanena 7- pāpaṃ hotī"ti maññamānopi evamāha. Bhagavā tathā vuttopi vippasanneneva mukhavaṇṇena madhurena sarena brāhmaṇassa upari anukampāsītalena cittena attano sabbasattehi asādhāraṇatādibhāvaṃ pakāsento āha "jānāsi pana tvaṃ brāhmaṇā"ti. Atha brāhmaṇo bhagavato mukhappasādasaṃsūcitatādibhāvaṃ 8- ñatvā anukampāsītalena cittena nicchāritaṃ madhurassaraṃ sutvā amateneva abhisittahadayo attamano vippasannindriyo nīhatamāno 9- hutvā taṃjātisabhāvaṃ visaoragasadisaṃ 10- samudācāravacanaṃ pahāya @Footnote: 1 ka. rosāsaṃyeva 2 cha.Ma. ca-saddo na dissati 3 cha.Ma. tatreva @4 cha.Ma....pūjako 5 ka. rosavaseneva 6 ka. vasavo vā pabbajitvā @7 cha.Ma....mattasavanena 8 cha.Ma. mukhappasādasūcitaṃ tādibhāvaṃ @9 ka. nīhaṭamāno 10 Sī.,i. visuggārasadisaṃ, cha.Ma. visauggirasadisaṃ

--------------------------------------------------------------------------------------------- page181.

"yannūnāhaṃ hīnajaccaṃ vasalanti paccemi, na so paramatthato vasalo, na ca hīnajaccatā eva vasalakaraṇo dhammo"ti maññamāno "na kho ahaṃ bho gotamā"ti āha. Dhammatā hesā, yaṃ hetusampanno paccayālābhena pharusopi samāno laddhamatte paccaye muduko hotīti. Tattha sādhūti ayaṃ saddo āyācanasampaṭicchanasampahaṃsanasundaradaḷhīkammādīsu dissati. "sādhu me bhante bhagavā saṅkhittena dhammaṃ desetū"tiādīsu 1- hi āyācane. "sādhu bhanteti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā"tiādīsu 2- sampaṭicchane. "sādhu sādhu sāriputtā"tiādīsu 3- sampahaṃsane. "sādhu dhammarucī rājā sādhu paññāṇavā naro sādhu mittānamaddubbho pāpassākaraṇaṃ sukhan"ti- ādīsu 4- sundare. "taṃ suṇātha, sādhukaṃ manasikarothā"tiādīsu 5- daḷhīkamme. Idha pana āyācane. Tena hīti tassādhippāyanidassanaṃ, sace ñātukāmosīti vuttaṃ hoti. Kāraṇavacanaṃ vā, tassa yasmā ñātukāmosi, tasmā brāhmaṇa suṇāhi, sādhukaṃ manasikarohi, tathā te bhāsissāmi, yathā tvaṃ jānissasīti evaṃ parapadehi saddhiṃ sambandho veditabbo. Tatra ca suṇāhīti sotindriyavikkhepavāraṇaṃ, sādhukaṃ manasikarohīti manasikāre daḷhīkammaniyojanena manindriyavikkhepavāraṇaṃ. Purimaṃ cettha byañjanavipallāsaggāhavāraṇaṃ, pacchimaṃ atthavipallāsaggāhavāraṇaṃ. Purimena ca dhammassavane niyojeti, pacchimena sutānaṃ dhammānaṃ dhāraṇatthūpaparikkhādīsu. Purimena ca "sabyañjano ayaṃ dhammo, tasmā savanīyo"ti dīpeti, pacchimena "sāttho, @Footnote: 1 saṃ.saḷā. 18/131/89, aṅ.sattaka. 23/80/145 (syā) @2 Ma.u. 14/86/67 3 dī.pā. 11/349/240 @4 khu.jā. 28/50/20 (syā) 5 Ma.mū. 12/1/1

--------------------------------------------------------------------------------------------- page182.

Tasmā manasikātabbo"ti. Sādhukapadaṃ vā ubhayapadehi saddhiṃ 1- yojetvā "yasmā ayaṃ dhammo dhammagambhīro ca desanāgambhīro ca, tasmā suṇāhi sādhukaṃ, yasmā atthagambhīro ca paṭivedhagambhīro ca, tasmā sādhukaṃ manasikarohī"ti etamatthaṃ dīpento āha "suṇāhi sādhukaṃ manasikarohī"ti. Tato "evaṃ gambhīre kathamahaṃ patiṭṭhaṃ labhissāmī"ti visīdantamiva taṃ brāhmaṇaṃ samussāhento āha "bhāsissāmī"ti. Tattha "yathā tvaṃ ñassasi, tathā parimaṇḍalehi padabyañjanehi uttānena nayena bhāsissāmī"ti evamadhippāyo 2- veditabbo. Tato ussāhajāto hutvā "evaṃ bho"ti kho aggikabhāradvājo brāhmaṇo bhagavato paccassosi, sampaṭicchi paṭiggahesīti vuttaṃ hoti, yathānusiṭṭhaṃ vā paṭipajjanena abhimukho assosīti. Athassa "bhagavā etadavocā"ti etaṃ avoca, idāni 3- vattabbaṃ sandhāya vuttaṃ "kodhano upanāhī"ti evamādikaṃ. [116] Tattha kodhanoti kujjhanasīlo. Upanāhīti tasseva kodhassa daḷhīkammena upanāhena samannāgato. Paresaṃ guṇe makkheti puñchatīti makkhī, pāpo ca so makkhī cāti pāpamakkhī. Vipannadiṭṭhīti vinaṭṭhasammādiṭṭhi, vipannāya vā virūpagatāya dasavatthukāya micchādiṭṭhiyā samannāgato. Māyāvīti attani vijjamānadosapaṭicchādanalakkhaṇāya māyāya samannāgato. Taṃ jaññā vasalo itīti taṃ evarūpaṃ puggalaṃ etesaṃ hīnadhammānaṃ vassanato siñcanato anvāssavanato ca "vasalo"ti jāneyyāti, 4- sabbe hi brāhmaṇamatthake jātā. 4- Ayañhi paramatthato vasalo eva, attano hadayatuṭṭhimattaṃ, na paranti. Evamettha bhagavā ādipadeneva tassa brāhmaṇassa kodhaniggahaṃ katvā "kodhādidhammo 5- hīnapuggalo"ti 6- @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 ka. evamussāho @3 cha.Ma. athassa "bhagavā etadavocā"ti idāni @4-4 Sī.,i. sace hi brahmuno matthake jāto, cha.Ma. etehi sabbehi @ brāhmaṇamatthake jāto 5 ka. kodhanadhammo 6 Sī. kodhādidhamme hīnapuggale...

--------------------------------------------------------------------------------------------- page183.

Puggalādhiṭṭhānāya ca desanāya kodhādidhamme desento ekena tāva pariyāyena vasalaṃ ca vasalakaraṇe ca dhamme desesi, evaṃ desento ca "tvaṃ ahan"ti paravambhanaṃ attukkaṃsanañca akatvā dhammeneva samena ñāyena taṃ brāhmaṇaṃ vasalabhāve, attānañca brāhmaṇabhāve ṭhapesi. [117] Idāni yāyaṃ brāhmaṇānaṃ diṭṭhi "kadāci pāṇātipātaadinnādānādīni karontopi brāhmaṇo evā"ti, taṃ diṭṭhiṃ paṭisedhento, ye ca sattahiṃsādīsu akusaladhammesu tehi tehi samannāgatā ādīnavaṃ apassantā te dhamme upādenti, 1- tesaṃ "hīnā ete dhammā vasalakaraṇā"ti tattha ādīnavañca dassento aparehipi pariyāyehi vasalañca vasalakaraṇe ca dhamme desetuṃ "ekajaṃ vā dvijaṃ vā"ti evamādigāthāyo abhāsi. Tattha ekajoti ṭhapetvā aṇḍajaṃ avasesayonijo. So hi ekadā eva jāyati. Dvijoti aṇḍajo. So hi mātukucchito aṇḍakosato cāti dvikkhattuṃ jāyati. Taṃ ekajaṃ vā dvijaṃ vāpi. Yodha pāṇanti yo idha sattaṃ. Vihiṃsatīti kāyadvārikacetanāsamuṭṭhitena vā vacīdvārikacetanāsamuṭṭhitena vā payogena jīvitā voropeti. "pāṇāni hiṃsatī"tipi pāṭho, tattha ekajaṃ vā dvijaṃ vāti evaṃpabhedāni yodha pāṇāni hiṃsatīti evaṃ sambandho veditabbo. Yassa pāṇe dayā natthīti etena manasā anukampāya abhāvamāha. Sesamettha vuttanayameva ito parāsu ca gāthāsu, yato ettakampi avatvā ito paraṃ uttānatthāni padāni pariharantā avaṇṇitapadavaṇṇanāmattameva karissasāma. [118] Hantīti hanati vināseti. Uparundhetīti 2- senāya parivāretvā tiṭṭhati. Gāmāni nigamāni cāti ettha casaddena nagarānītipi vattabbaṃ. @Footnote: 1 Sī. nappajahanti, Ma. uppādessanti, 2 Ma. uparundhatīti, cha. parirundhatīti

--------------------------------------------------------------------------------------------- page184.

Niggāhako samaññātoti iminā hananapaṭirundhanena 1- gāmanigamanagaraghātakoti loke vidito. [119] Gāme vā yadi vāraññeti gāmopi nigamopi nagarampi sabbova idha gāmo saddhiṃ upacārena, taṃ ṭhapetvā sesaṃ araññaṃ. Tasmiṃ gāme vā yadi vāraññe yaṃ paresaṃ mamāyitaṃ, yaṃ parasattānaṃ pariggahitamapariccattaṃ satto vā saṅkhāro vā. Theyyā adinnaṃ ādiyatīti 2- tehi adinnaṃ ananuññātaṃ theyyacittena ādiyati, yena kenaci payogena yena kenaci avahārena attano gahaṇaṃ sādheti. [120] Iṇamādāyāti attano santakaṃ kiñci nikkhipitvā nikkhepaggahaṇena vā, kiñci anikkhipitvā "ettakena kālena ettakaṃ vaḍḍhiṃ dassāmī"ti vaḍḍhiggahaṇena vā, "yaṃ ito udayaṃ bhavissati, taṃ mayhaṃ mūlaṃ taveva bhavissatī"ti vā "udayaṃ ubhinnampi sādhāraṇan"ti vā evaṃ taṃtaṃāyogaggahaṇena 3- vā iṇaṃ gahetvā. Bhuñjamāno 4- palāyati na hi te iṇamatthīti tena iṇāyikena "dehi me iṇan"ti codiyamāno "na hi te iṇamatthi, mayā gahitanti ko sakkhī"ti evaṃ bhaṇanena ghare vasantopi palāyati. [121] Kiñcikkhakamyatāti appamattakepi kismiñcideva icchāya. Panthasmiṃ vajataṃ 4- jananti magge gacchantaṃ yaṃ kiñci itthiṃ vā purisaṃ vā, hantā 5- kiñcikkhamādetīti māretvā koṭṭetvā vā 6- taṃ bhaṇḍakaṃ gaṇhāti. [122] Attahetūti attano jīvitakāraṇā, tathā parahetu. Dhanahetūti sakadhanassa vā kāraṇā. Cakāro sabbattha vikappanattho. 7- Sakkhipuṭṭhoti yaṃ jānāsi, taṃ vadehīti pucchito. Musā brūtīti jānanto vā "na jānāmī"ti @Footnote: 1 cha.Ma. hananaparirundhanena 2 cha.Ma. adinnamādetīti 3 Sī.,ka. āyogaggahaṇena @4 cha.Ma. cujjamāno 4 cha.Ma. vajantaṃ 5 cha.Ma. hantvā @6 cha.Ma. vā-saddo na dissati 7 ka. vikappanaṭṭho

--------------------------------------------------------------------------------------------- page185.

Ajānanto vā "jānāmī"ti bhaṇati, sāmike assāmike, 1- assāmike ca sāmike karoti. [123] Ñātīnanti sambandhīnaṃ. Sakhīnanti. Sahāyakānaṃ. 2- Dāresūti parapariggahitesu. Paṭidissatīti paṭikūlena dissati, aticaranto dissatīti attho. Sāhasāti balakkārena anicchaṃ. Sampiyenāti tehi tesaṃ dārehi patthiyamāno sayaṃ ca patthayamāno, ubhayasinehavasenāpīti vuttaṃ hoti. [124] Mātaraṃ vā 3- pitaraṃ vāti evaṃ mettāya padaṭṭhānabhūtampi, jiṇṇakaṃ gatayobbananti evaṃ karuṇāya ca 4- padaṭṭhānabhūtampi. Pahu santo na bharatīti atthasampanno hutvāpi na bharati na posati. 5- [125] Sasunti sassuṃ. Hantīti pāṇinā vā leḍḍunā vā aññena vā kenaci paharati. Rosetīti kodhamassa sañjaneti vācāya pharusavacanena. [126] Atthanti sandiṭṭhikasamparāyikaparamatthesu yaṃ kiñci. Pucchito santoti puṭṭho samāno. Anatthamanusāsatīti tassa ahitameva ācikkhati. Paṭicchannena mantetīti atthaṃ vā 6- ācikkhantopi yathā so na jānāsi, tathā apākaṭehi padabyañjanehi paṭicchannena vacanena manteti, ācariyamuṭṭhiṃ vā katvā dīgharattaṃ vasāpetvā sāvasesameva manteti. [127] Yo katvāti ettha mayā pubbabhāge 7- pāpicchatā vuttā, yā sā "idhekacco kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā tassa paṭicchādanahetuṃ pāpikaṃ icchaṃ paṇidahati, mā maṃ jaññāti @Footnote: 1 cha.Ma. asāmike evamuparipi 2 cha.Ma. vayassānaṃ @3 cha.Ma. vā-saddo na dissati 4 cha.Ma. ca-saddo na dissati @5 cha.Ma. hutvāpi na poseti 6 cha.Ma. vā-saddo na dissati @7 Sī.,ka. aṭṭhakathāya mayā pubbabhāgā

--------------------------------------------------------------------------------------------- page186.

Icchatī"ti 1- evaṃ āgatā. Yathā aññe na jānanti, tathā karaṇena katānañca anāvikaraṇena 2- paṭicchannā assa kammantāti paṭicchannakammanto. [128] Parakulanti ñātikulaṃ vā mittakulaṃ vā, āgatanti yassa tena kulena 3- bhuttaṃ, taṃ attano gehamāgataṃ pānabhojanādīhi nappaṭipūjeti, na vā deti, avabhuttaṃ vā detīti adhippāyo. [129] Yo brāhmaṇaṃ vāti parābhavasutate vuttanayameva. [130] Bhattakāle upaṭṭhiteti bhojanakāle jāte upaṭṭhite. 4- Upaṭṭhitantipi pāṭho, pāto 5- bhattakāle āgatanti attho. Roseti vācā na ca detīti "atthakāmo me ayaṃ na balakkārena maṃ puññaṃ kārāpetuṃ āgato"ti acintetvā appatirūpena pharusavacanena roseti, antamaso sammukhabhāvamattampi cassa na deti, pageva bhojananti adhippāyo. [131] Asataṃ yodha pabrūtīti yo idha yathā nimittāni dissanti "asukadivase idañcidañca te bhavissatī"ti, evaṃ asajjamānavacanaṃ pabrūtīti. 6- "asantan"tipi pāṭho, abbhutanti attho. Pabrūtīti bhaṇati "asukasmiṃ nāma gāme mayhaṃ īdiso gharavibhavo, ehi tattha gacchāma, gharaṇī me bhavissasi, idañcidañca te dassāmī"ti parabhariyaṃ vā paradāsiṃ vā vañcento dhutto viya. Nijigīsānoti nijigīsamāno maggamāno, taṃ vañcetvā yaṃ kiñci gahetvā palāyitukāmoti adhippāyo. [132] Yo cattānanti yo ca attānaṃ. Samukkaṃseti jātiādīhi samukkaṃsati uccaṭṭhāne ṭhapeti. Pare ca mavajānatīti tehiyeva pare avajānāti, @Footnote: 1 abhi.vi. 35/894/438, 35/911/484 2 cha.Ma. avivaraṇena 3 cha.Ma. kule @4 cha.Ma. ayaṃ pāṭho na dissati 5 cha.Ma. pāto-iti pāṭho na dissati @6 cha.Ma. evaṃ asajjanānaṃ vacanaṃ pabrūti

--------------------------------------------------------------------------------------------- page187.

Nīcaṃ karoti. Makāro padasandhikaro. Nihīnoti guṇavuḍḍhito parihīno, adhamabhāvaṃ vā gato. Sena mānenāti tena ukkaṃsanāvambhasaṅkhātena 1- attano mānena. [133] Rosakoti kāyavācāhi paresaṃ rosajanako. Kadariyoti thaddhamaccharī, yo pare paresaṃ dente aññaṃ vā puññaṃ karonte vāreti, tassetaṃ adhivacanaṃ. Pāpicchoti asantaguṇasambhāvanicchāya samannāgato. Maccharīti āvāsādimacchariyayutto saṭhoti asantaguṇappakāsanalakkhaṇena sāṭheyyena samannāgato, asammābhāsī vā 2- akātukāmopi "karomī"tiādivacanena. Nāssa pāpajigucchanalakkhaṇā hirī, nāssa uttāsanato ubbegalakkhaṇaṃ ottappanti ahiriko anottappī. [134] Buddhanti sammāsambuddhaṃ. Paribhāsatīti. "asabbaññū"tiādīhi upavadati, 3- sāvakañca "duppaṭipanno"tiādīhi. Paribbājakaṃ 4- gahaṭṭhaṃ vāti sāvakavisesanameva cetaṃ 5- pabbajitaṃ vā tassa sāvakaṃ, gahaṭṭhaṃ vā paccayadāyakanti attho. Bāhirakaṃ vā paribbājakaṃ, yaṃ kiñci vā gahaṭṭhaṃ abhūtena dosena paribhāsatīti evamettha 6- atthaṃ icchanti porāṇā. [135] Anarahaṃ santoti akhīṇāsavo samāno. Arahaṃ paṭijānatīti "ahaṃ arahā"ti paṭijānāti, yathā naṃ "arahā ayan"ti jānanti, tathā vācaṃ nicchāreti, kāyena parakkamati, cittena icchati adhivāseti. Coroti theno. Sabrahmake loketi ukkaṭṭhavasena āha, sabbaloketi vuttaṃ hoti. Loke hi sandhicchedananillopaharaṇaekāgārikakaraṇaparipanthatiṭṭhanādīni 7- katvā 8- paresaṃ dhanaṃ vilumpantā corāti vuccanti, sāsane pana parisasampattiādīhi paccayādīni vilumpantā. Yathāha:- @Footnote: 1 cha.Ma. ukkaṃsanāvajānanasaṅkhātena 2 Ma. samma mā bhāyīti vā 3 cha.Ma. apavadati @4 cha.Ma. paribbājaṃ 5 cha.Ma. sāvakavisesanamevetaṃ 6 cha.Ma. evampettha @7 cha.Ma...tiṭaṭhanādīhi 8 cha.Ma. katvā-iti pāṭho na dissati

--------------------------------------------------------------------------------------------- page188.

"pañcime bhikkhave mahācorā santo saṃvijjamānā lokasmiṃ, katame pañca, idha bhikkhave ekaccassa mahācorassa evaṃ hoti `kudāssu nāmāhaṃ satena vā sahassena vā parivuto gāmanigama- rājadhānīsu āhiṇḍissāmi hananto ghātento chindanto chedāpento pacanto pācāpento'ti, 1- so aparena samayena satena vā sahassena vā parivuto gāmanigamarājadhānīsu āhiṇḍati hananto .pe. pācāpento 1- evameva kho bhikkhave idhekaccassa pāpabhikkhuno evaṃ hoti `kudāssu nāmāhaṃ satena vā .pe. rājadhānīsu cārikaṃ carissāmi sakkato garukato mānito pūjito apacito gahaṭṭhānañceva pabbajitānañca, lābhī cīvara .pe. parikkhārānan"ti, so aparena samayena satena vā .pe. rājadhānīsu cārikaṃ carati sakkato .pe. parikkhārānaṃ. Ayaṃ bhikkhave paṭhamo mahācoro santo saṃvijjamāno lokasmiṃ. Puna caparaṃ bhikkhave idhekacco pāpabhikkhu tathāgatappaveditaṃ dhammavinayaṃ pariyāpuṇitvā attano dahati, ayaṃ bhikkhave dutiyo .pe. Lokasmiṃ. Puna caparaṃ bhikkhave idhekacco pāpabhikkhu suddhaṃ brahmacāriṃ parisuddhaṃ brahmacariyaṃ carantaṃ amūlakena abrahmacariyena anuddhaṃseti, ayaṃ bhikkhave tatiyo .pe. Lokasmiṃ. Puna caparaṃ bhikkhave idhekacco pāpabhikkhu yāni tāni saṃghassa garubhaṇḍāni garuparikkhārāni, seyyathidaṃ? ārāmo ārāmavatthu vihāro vihāravatthu mañco pīṭhaṃ bhisi bimbohanaṃ lohakumbhī lohabhāṇakaṃ lohavārako @Footnote: 1 cha.Ma. pācentoti

--------------------------------------------------------------------------------------------- page189.

Lohakaṭāhaṃ vāsī pharasu kuṭhārī kuddālo nikhādanaṃ vallī veḷu muñjaṃ pabbajaṃ tiṇaṃ mattikā dārubhaṇḍaṃ mattikābhaṇḍaṃ, etehi gihiṃ saṅgaṇhāti upalāpeti, ayaṃ bhikkhave catuttho .pe. Lokasmiṃ. Sadevake bhikkhave loke .pe. Sadevamanussāya ayaṃ aggo mahācoro, yo asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapatī"ti. 1- Tattha lokiyacorā lokiyameva dhanadhaññādiṃ thenenti, sāsane vuttacoresu paṭhamo tathārūpaṃyeva cīvarādipaccayamattaṃ, dutiyo pariyattidhammaṃ, tatiyo parassa brahmacariyaṃ, catuttho saṃghikagarubhaṇḍaṃ, pañcamo jhānasamādhisamāpattimaggaphalappabhedaṃ lokiyalokuttaraguṇadhanaṃ lokiyañca cīvarādipaccayajātaṃ. Yathāha "theyyāya vo bhikkhave raṭṭhapiṇḍo bhutto"ti. 2- Tattha yvāyaṃ pañcamo mahācoro, taṃ sandhāyāha bhagavā "coro sabrahamake loke"ti. So hi "sadevake bhikkhave loke .pe. Sadevamanussāya ayamaggo mahācoro hoti, 3- yo asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapatī"ti 4- evaṃ lokiyalokuttaradhanathenanato aggo mahācoroti vutto, tasmā taṃ idhāpi "sabrahmake loke"ti iminā ukkaṭṭhaparicchedena pakāsesi. Eso kho vasalādhamoti ettha khoti avadhāraṇattho, tena eso eva vasalādhamo, vasalānaṃ hīno sabbapacchimakoti avadhāreti. Kasmā? visiṭṭhavatthumhi theyyadhammavassanato, yāva taṃ paṭiññaṃ na vissajjeti, tāva adhigatavasalakaraṇo vasalako vāti. 5- Ete kho vasalāti idāni ye te paṭhamagāthāya āsayavipattivasena kodhanādayo pañca, pāpamakkhiṃ vā dvidhā katvā cha, dutiyagāthāya payogavipattivasena @Footnote: 1 vi.mahāvi. 1/195/126 2 vi.mahāvi. 1/195/126 @3 cha.Ma. ayaṃ pāṭho na dissati 4 vi.mahāvi. 1/195/126 @5 cha.Ma.,i. tāva avigatavasalakaraṇadhammato cāti

--------------------------------------------------------------------------------------------- page190.

Pāṇahiṃsako eko, tatiyāya payogavipattivaseneva gāmanigamaniggāhako eko, catutthāya theyyāvahāravasena eko, pañcamāya iṇavañcanavasena eko, chaṭṭhāya pasayhāvahāravasena panthadūsako eko, sattamāya kūṭasakkhivasena eko, aṭṭhamāya mittadubbhivasena eko, navamāya akataññuvasena eko, dasamāya katanāsanavihesanavasena eko, ekādasamāya parassa vañcanavasena 1- eko, dvādasamāya paṭicchannakammanta- vasena 2- dve, terasamāya akataññuvaseneva 3- eko, cuddasamāya vañcanavasena eko, pannarasamāya vihesanavasena eko, soḷasamāya vañcanavasena eko, sattarasamāya attukkaṃsanaparavambhanavasena dve, aṭṭhārasamāya payogāsayavipattivasena rosakādayo satta, ekūnavīsatimāya paribhāsanavasena dve, vīsatimāya aggamahācoravasena ekoti evaṃ tettiṃsa vā vasalā vuttā, te niddisanto āha "ete kho vasalā vuttā, mayā ye te 4- pakāsitāti. Tassattho:- ye te mayā pubbe "jānāsi pana tvaṃ brāhmaṇa vasalan"ti evaṃ saṅkhepato vasalā vuttā, te vitthārato ete kho pakāsitāti. Atha vā ye te mayā puggalavasena vuttā, te dhammavasenāpi ete kho pakāsitā. Atha vā ete kho vasalā vuttā ariyadhammavasena, 5- na jātivasena, mayā vo ye vasalā pakāsitāti 6- "kodhano upanāhī"tiādinā nayena. [136] Evaṃ bhagavā vasalaṃ dassetvā idāni yasmā brāhmaṇo sakkāyadiṭṭhiyā 7- atīva abhiniviṭṭho hoti, tasmā taṃ diṭṭhiṃ paṭisedhento āha "na jaccā vasalo hotī"ti. Tassattho:- paramatthato hi na jaccā vasalo hoti, na jaccā hoti brāhmaṇo, apica kho kammunā vasalo hoti, kammunā @Footnote: 1 cha.Ma.,i. hadayavañcanavasena 2 paṭicchannakammavipattivasena @3 cha,Ma. akataññuvasena 4 Sī. ye vo 5 cha.Ma. ariyehi kammavasena @6 cha.Ma. mayā ye te pakāsitā 7 cha.Ma. sakāya diṭṭhiyā

--------------------------------------------------------------------------------------------- page191.

Hoti brāhmaṇo, aparisuddhakammavassanato vasalo hoti, parisuddhena kammunā aparisuddhavāhanato brāhmaṇo hoti. Yasmā vā tumhe hīnaṃ vasalaṃ ukkaṭṭhaṃ brāhmaṇaṃ maññatha, 1- tasmā hīnena kammunā vasalo hoti, ukkaṭṭhena kammena 2- brāhmaṇo hotīti evampi atthaṃ ñāpento evamāha. [137-139] Idāni tamevatthaṃ nidassanena sādhetuṃ "tadamināpi jānāthā"tiādikā tisso gāthāyo āha. Tāsu dve catuppadā, ekā chappadā, tāsaṃ attho:- yaṃ mayā vuttaṃ "na jaccā vasalo hotī"tiādi, tadamināpi jānātha, yathā medaṃ nidassanaṃ, taṃ imināpi pakārena jānātha, yena me pakārena yena sāmaññena idaṃ nidassananti vuttaṃ hoti. Katamaṃ nidassananti vuttaṃ. Ce? caṇḍālaputto sopāko .pe. Brahmalokūpapattiyāti. Caṇḍālassa putto caṇḍālaputto. Attano khādanatthāya mate sunakhe labhitvā pacatīti sopāko. Mātaṅgoti evaṃnāmo. Vissutoti evaṃ hīnāya jātiyā ca jīvikāya ca nāmena ca pākaṭo. Soti purimapadena sambandhitvā so mātaṅgo yasaparamappatto, 3- abbhutamuttamaṃ ativisiṭṭhaṃ yasaṃ kittiṃ pasaṃsaṃ sampatto. Yaṃ sudullabhanti yaṃ uḷāra- kuluppannenāpi 4- dullabhaṃ, hīnakuluppannena 5- sudullabhaṃ. Evaṃ yasappattassa ca āgañchuṃ 6- tassupaṭṭhānaṃ, khattiyā brāhmaṇā bahū, tassa mātaṅgassa pāricariyatthaṃ khattiyā ca brāhmaṇā ca aññe ca bahū vessasuddādayo jambudīpamanussā yebhuyyena upaṭṭhānaṃ āgamiṃsūti attho. @Footnote: 1 cha.Ma. maññittha 2 cha.Ma. kammunā @3 cha.Ma. yasaṃ paramaṃ patto 4 cha.Ma...,kulūpapannāpi @5 cha.Ma. hīnakulūpapannena 6 cha.Ma. āgacchuṃ

--------------------------------------------------------------------------------------------- page192.

Evaṃ uṭṭhānasampanno 1- so mātaṅgo vigatakilesarajattā virajaṃ, mahantehi buddhādīhi paṭipannattā mahāpathaṃ, brahmalokasaṅkhātaṃ devalokaṃ yāpetuṃ samatthattā brahmalokayānasaññitaṃ 2- aṭṭhasamāpattiyānaṃ abhiruyha tāya paṭipattiyā kāmarāgaṃ virājetvā kāyassa bhedā brahmalokūpago ahu, sā tathā hīnāpi na naṃ jāti nivāresi brahmalokūpapattiyā, brahmalokūpapattitoti vuttaṃ hoti. Ayaṃ panattho evaṃ veditabbo:- atīte kira mahāpuriso tena tenupāyena sattahitaṃ karonto sopākajīvike caṇḍālakule uppajji. So nāmena mātaṅgo, rūpena duddasiko hutvā bahinagare cammakuṭikāya vasati, antonagare bhikkhaṃ caritvā jīvikaṃ kappeti. Athekadivasaṃ tasmiṃ nagare surānakkhatte 3- ghosite dhuttā yathāsakena parivārena kīḷanti. Aññatarāpi brāhmaṇamahāsāladhītā pannarasa soḷasavassuddesikā devakaññā viya rūpena dassanīyā pāsādikā "attano kulavaṃsānurūpaṃ kīḷissāmī"ti pahūtaṃ khajjabhojjādikīḷanasambhāraṃ sakaṭesu āropetvā sabbasetavaḷavayuttaṃ 4- yānamāruyha mahāparivārena uyyānabhūmiṃ gacchati diṭṭhamaṅgalikāti nāmena. Sā kira "dussaṇṭhitaṃ rūpaṃ avamaṅgalan"ti 5- daṭṭhuṃ na icchati, tenassā diṭṭhamaṅgalikātveva saṅkhā udapādi. Tadā so mātaṅgo kālasseva vuṭṭhāya paṭapilotikaṃ nivāsetvā kaṭṭhatālaṃ 6- hatthe bandhitvā bhājanahattho nagaraṃ pavisati manusse disvā dūrato eva kaṭṭhatālaṃ ākoṭento. Atha diṭṭhamaṅgalikā "ussaratha ussarathā"ti purato purato hīnajanaṃ apanentehi purisehi niyyamānā nagaradvāramajjhe mātaṅgaṃ disvā @Footnote: 1 cha.Ma. upaṭṭhānasampanno 2 cha.Ma. devalokayāna... @3 Ma. subhanakkhatte 4 Sī. sabbasetabalibaddayuttaṃ @5 Sī. dussaṇṭhitarūpaṃ amaṅgalanti 6 cha.Ma. kaṃsatāḷaṃ, evamuparipi

--------------------------------------------------------------------------------------------- page193.

Eso"ti āha. Ahaṃ mātaṅgacaṇḍāloti. Sā "īdisaṃ disvā gatānaṃ kuto vuḍḍhī"ti yānaṃ nivattāpesi. Manussā "yaṃ mayaṃ uyyānaṃ gantvā khajjabhojjādiṃ labheyyāma, tassa no mātaṅgena antarāyo kato"ti kupitā "gaṇhatha caṇḍālan"ti leḍḍūhi paharitvā "mato"ti vatvā pāde gahetvā ekamante chaḍḍetvā kacavarena paṭicchādetvā agamaṃsu. So satiṃ paṭilabhitvā uṭṭhāya manusse pucchi "kiṃ ayyā dvāraṃ nāma sabbasādhāraṇaṃ, udāhu brāhmaṇānaṃyeva katan"ti. Manussā āhaṃsu "na kataṃ, 1- sabbesaṃ sādhāraṇan"ti. "evaṃ sabbasādhāraṇadvārena pavisitvā bhikkhācārena 2- yāpentaṃ maṃ diṭṭhamaṅgalikāya manussā imaṃ anayabyasanaṃ pāpesun"ti rathikāya rathikaṃ āhiṇḍanto manussānaṃ ārocetvā barāhmaṇassa gharadvāre nipajji "diṭṭhamaṅgalikaṃ aladdhā na vuṭṭhahissāmī"ti. Brāhmaṇo "gharadvāre mātaṅgo nipanno"ti sutvā "tassa kākaṇikaṃ detha, telena aṅge makkhitvā 3- gacchatū"ti āha. So taṃ na icchati, "diṭṭhamaṅgalikaṃ aladdhā na vuṭṭhahissāmi"cceva āha. Tato brāhmaṇo "dve kākaṇikāyo detha. Kākaṇikāya pūvaṃ 4- khādatu, kākaṇikāya telena aṅge makkhitvā 3- gacchatū"ti āha. So tampi 5- na icchati, tatheva vadati. Brāhmaṇo sutvā "māsakaṃ detha, pādaṃ, upaḍḍhakahāpaṇaṃ, kahāpaṇaṃ, dve, tīṇī"ti yāva sataṃ āṇāpesi, so na icchati, tatheva vadati. Evaṃ yācantānaṃyeva sūriyo atthaṅgato. Atha brāhmaṇī pāsādā oruyha sāṇipākāraṃ parikkhipāpetvā taṃ upasaṅkamitvā yāci "tāta mātaṅga diṭṭhamaṅgalikāya aparādhaṃ khama, sahassaṃ gaṇhāhi, dve 6- tīṇi yāva satasahassaṃ 6- gaṇhāhī"ti āha so tuṇhībhūto nipajjiyeva. @Footnote: 1 cha.Ma. na kataṃ-iti idaṃ na dissati 2 cha.Ma. bhikkhāhārena @3 cha.Ma. aṅgaṃ makkhetvā 4 Ma. kākaṇikamūlaṃ, @5 cha.Ma. taṃ 6-6 cha.Ma. tīṇī"ti yāva "satasahassaṃ

--------------------------------------------------------------------------------------------- page194.

Evaṃ catūhapañcāhe vītivatte bahumpi paṇṇākāraṃ datvā diṭṭhamaṅgalikaṃ alabhantā khattiyakumārādayo mātaṅgassa upakaṇṇake ārocesuṃ 1- "purisā nāma anekānipi saṃvaccharāni vīriyaṃ katvā icchitatthaṃ pāpuṇanti, mā kho tvaṃ nibbijji, addhā dvīhatīhaccayena diṭṭhamaṅgalikaṃ lacchasī"ti. So tuṇhībhūto nipajjiyeva. Atha sattame divase samantā paṭivissakā upaṭṭhahitvā "tumhe mātaṅgaṃ uṭṭhāpetha, dārikaṃ vā detha, mā amhe sabbe nāsayitthā"ti āhaṃsu. Tesaṃ kira ayaṃ diṭṭhi "yassa gharadvāre evaṃ nipanno caṇḍālo marati, tassa gharena saha samantā sattasattagharavāsino caṇḍālā hontī"ti. Tato diṭṭhamaṅgalikaṃ nīlapaṭapilotikaṃ nivāsāpetvā uluṅkakaḷopikādīni datvā paridevamānaṃ tassa santikaṃ netvā "gaṇha dārikaṃ, uṭṭhāya gacchāhī"ti adaṃsu. Sā passe ṭhatvā "uṭṭhāhī"ti āha, so "hatthena maṃ gahetvā uṭṭhāpehī"ti āha, sā naṃ uṭṭhāpesi. So nisīditvā āha "mayaṃ antonagare vasituṃ na labhāma, ehi maṃ bahinagare cammakuṭikaṃ nehī"ti. Sā naṃ hatthe gahetvā tattha nesi. "piṭṭhiyā āropetvā"ti jātakabhāṇakā. Netvā cassa sarīraṃ telena makkhetvā uṇhodakena nhāpetvā yāguṃ pacitvā adāsi. So "brāhmaṇakaññā ayaṃ mā vinassī"ti jātisambhedaṃ akatvāva aḍḍhamāsamattaṃ balaṃ gahetvā "ahaṃ vanaṃ gacchāmi, `aticirāyatī'ti mā tvaṃ ukkaṇṭhī"ti vatvā gharamānusakāni ca "imaṃ mā pamajjitthā"ti āṇāpetvā gharā nikkhamma tāpasapabbajjaṃ pabbajitvā kasiṇaparikammaṃ katvā katipāheneva aṭṭha samāpattiyo pañca ca abhiññāyo nibbattetvā "idānāhaṃ diṭṭhamaṅgalikāya ca nātho 2- bhavissāmī"ti ākāsenāgantvā nagaradvāre orohitvā diṭṭhamaṅgalikāya santikaṃ pesesi. @Footnote: 1 Ma. ārocāpesuṃ 2 cha.Ma. diṭṭhamaṅgalikāya manāpo

--------------------------------------------------------------------------------------------- page195.

Sā sutvā "koci maññe mama ñātako pabbajito maṃ dukkhitaṃ ñatvā daṭṭhuṃ āgato bhavissatī"ti cintayamānā gantvā taṃ ñatvā pādesu nipatitvā "kissa maṃ anāthaṃ katvā tumhe āgatatthā"ti 1- āha. Mahāpuriso "mā tvaṃ diṭṭhamaṅgalike dukkhinī ahosi, sakalajambudīpavāsīhi te sakkāraṃ kāressāmī"ti vatvā etadavoca "gaccha tvaṃ ghosanaṃ kārāpehi 2- `mahābrahmā mama sāmiko na mātaṅgo, so candavimānaṃ bhinditvā sattame divase mama santikaṃ āgacchissatī"ti. 3- Sā āha "ahaṃ bhante brāhmaṇamahāsāladhītā hutvā attano pāpakammena imaṃ caṇḍālabhāvaṃ 4- pattā, na sakkomi evaṃ vattun"ti. Mahāpuriso "na tvaṃ mātaṅgassa ānubhāvaṃ jānāsī"ti vatvā, yathā sā saddahati, tathā anekāni pāṭihāriyāni dassetvā tatheva taṃ āṇāpetvā attano vasatiṃ agamāsi. Sā tathā akāsi. Manussā ujjhāyanti hasanti "kathañhi nāmāyaṃ attano pāpakammena caṇḍālabhāvaṃ patvā puna taṃ mahābrahmānaṃ karissatī"ti. Sā adhimānā evaṃ 5- hutvā divase divase ghosentī nagaraṃ āhiṇḍati "ito chaṭṭhe divase, pañcame, catutthe, tatiye, sve, ajja āgamissatī"ti. Manussā tassā vissaṭṭhabhāvaṃ sutvā 6- "kadāci evampi siyā"ti attano attano gharadvāresu maṇḍapaṃ kārāpetvā sāṇiggahaṇaṭṭhānaṃ 7- sajjetvā vayappattā dārikāyo alaṅkaritvā "mahābrahmani āgate kaññādānaṃ dassāmā"ti ākāsaṃ olokentā 8- nisīdiṃsu. Atha mahāpuriso puṇṇamadivase gaganatelaṃ 9- upāruḷhe cande candavimānaṃ phāletvā passato mahājanassa mahābrahmarūpena niggacchi. Mahājano "dve candā jātā"ti atimaññi. Tato anukkamena āgataṃ disvā "saccaṃ diṭṭhamaṅgalikā āha, @Footnote: 1 Ma. akatthāti 2 cha.Ma. karohi 3 cha.Ma. āgamissati... 4 i. kapaṇabhāvaṃ @5 Sī. adhimanā 6 Sī. vissatthabhāvaṃ ñatvā, cha.Ma. vissatthavācaṃ sutvā @7 Sī. pāṇigahaṇaṭṭhānaṃ, cha.Ma. sāṇipākāraṃ, i. pāṇiggahaṇaṭṭhānaṃ @8 cha.Ma. ullokento 9 ka. gagaṇatalaṃ

--------------------------------------------------------------------------------------------- page196.

Mahābrahmāva ayaṃ diṭṭhamaṅgalikaṃ dametuṃ pubbe mātaṅgavesenāgañchī"ti 1- niṭṭhaṃ agamāsi. Evaṃ so mahājanena dissamāno diṭṭhamaṅgalikāya vasanaṭṭhāne eva otari. Sā ca tadā utunī ahosi, so tassā nābhiṃ aṅguṭṭhakena parāmasi, tena phassena gabbho patiṭṭhāsi. Tato naṃ "gabbho te saṇṭhito, puttamhi jāte taṃ nissāya jīvāhī"ti vatvā passato mahājanassa puna candavimānaṃ pāvisi. Brāhmaṇā "diṭṭhamaṅgalikā mahābrahmuno pajāpati amhākaṃ mātā jātā"ti vatvā tato tato āgacchanti. Taṃ sakkāraṃ kātukāmānaṃ manussānaṃ vasena 2- nagaradvārāni anokāsāni ahesuṃ. Te diṭṭhamaṅgalikaṃ hiraññarāsimhi ṭhapetvā nhāpetvā maṇḍetvā rathaṃ āropetvā mahāsakkārena nagaraṃ padakkhiṇaṃ kārāpetvā nagaramajjhe maṇḍapaṃ kārāpetvā tatra naṃ mahābrahmuno pajāpatī"ti diṭṭhaṭṭhāne ṭhapetvā vasāpenti "yāvassā patirūpaṃ vasanokāsaṃ karoma, tāva idheva vasatū"ti. Sā maṇḍape eva puttaṃ vijāyi. Taṃ visuddhidivase 3- saddhiṃ puttena sasīsaṃ nhāpetvā maṇḍape jāto"ti dārakassa "maṇḍabyakumāro"ti nāmaṃ akaṃsu. Tato pabhuti ca naṃ brāhmaṇā "mahābrahmuno putto"ti parivāretvā caranti. Tato anekasatasahassappakārā paṇṇākārā āgacchanti, te brāhmaṇā kumārassārakkhaṃ ṭhapesuṃ, āgatā lahuṃ kumāraṃ daṭṭhuṃ na labhanti. Kumāro anupubbena vuḍḍhimanvāya dānaṃ dātuṃ āraddho. So āsāya 4- sampattānaṃ kapaṇaddhikānaṃ adatvā brāhmaṇānaṃyeva deti. Mahāpuriso "kiṃ mama putto dānaṃ deti na detī"ti 5- āvajjetvā brāhmaṇānaṃyeva dānaṃ dentaṃ disvā "yathā sabbesaṃ dassati, tathā karissāmī"ti cīvaraṃ pārupitvā pattaṃ @Footnote: 1 cha.Ma....vesanāgacchi... 2 Sī. sakkātukāmā, manussasampiḷanena, cha.Ma. sampīḷanena @3 cha.Ma. visuddhadivase 4 cha.Ma. sālāya @5 cha.Ma. na deti-iti pāṭho na dissati

--------------------------------------------------------------------------------------------- page197.

Gahetvā ākāsena āgamma puttassa gharadvāre aṭṭhāsi. Kumāro taṃ disvā "kuto ayaṃ evaṃ virūpaveso vasalo āgato"ti kuddho imaṃ gāthamāha:- "kuto nu āgacchasi dummavāsī 1- otallako paṃsupisācakova saṅkāracoḷaṃ paṭimuñca kaṇṭhe ko re tuvaṃ hosi adakkhiṇeyyo"ti. 2- Brāhmaṇā "gaṇhatha gaṇhathā"ti taṃ gahetvā ākoṭetvā anayabyasanaṃ pāpesuṃ. So ākāsena gantvā bahinagare paccuṭṭhāsi. 3- Devatā kupitā kumāraṃ gale gahetvā uddhaṃpādaṃ adhosiraṃ ṭhapesuṃ, so akkhīhi niggatehi mukhena kheḷaṃ paggharantena ghurughurupassāsī 4- dukkhaṃ vedayati. Diṭṭhamaṅgalikā sutvā "koci āgato atthī"ti pucchi. Āma pabbajito āgañchīti. 5- Kuhiṃ gatoti. Evaṃ gatoti. Sā tattha gantvā "khamatha bhante attano dāsassā"ti yācantī tassa pādamūle bhūmiyā nipajji. Tena ca samayena mahāpuriso piṇḍāya caritvā yāguṃ labhitvā taṃ pivanto tattha nisinno hoti, so avasiṭṭhaṃ thokaṃ yāguṃ diṭṭhamaṅgalikāya adāsi "gacchimaṃ yāguṃ udakakumbhiyā āloletvā yesaṃ bhūtavikāro atthi, tesaṃ akkhimukhakaṇṇanāsābilesu āsiñca, sesasarīraṃ 6- ca paripphosehi, evaṃ nibbikārā bhavissantī"ti āha. Sā tathā akāsi. Tato kumāre pakatisarīre jāte "ehi tāta maṇḍabya taṃ khamāpessāmā"ti puttaṃ ca sabbe brāhmaṇe ca tassa pādamūle nikkujjetvā nipajjāpetvā khamāpesi. So "sabbajanassa dānaṃ dātabban"ti ovaditvā dhammakathaṃ katvā attano vasanaṭṭhānaṃyeva gantvā cintesi "itthīsu pākaṭā diṭṭhamaṅgalikā damitā, purisesu @Footnote: 1 Sī. rummavāsī, ka. cammavāsī 2 ju.jā. 27/2033/409 (syā) @3 cha. paccaṭṭhāsi 4 cha.Ma. gharugharupassāsī @5 cha.Ma. āma pabbajito āgacchīti 6 Ma. sarīrañca

--------------------------------------------------------------------------------------------- page198.

Pākaṭo maṇḍabyakumāro, idāni ko dametabbo"ti. Tato jātimantatāpasaṃ addasa bandhumatīnagaraṃ nissāya kumbhavatīnadītīre 1- viharantaṃ. So "ahaṃ jātiyā visiṭṭho, aññehi paribhuttodakaṃ na paribhuñjāmī"ti uparinadiyaṃ 2- vasati. Mahāpuriso tassa uparibhāge vāsaṃ kappetvā tassūdakaparibhogavelāyaṃ dantakaṭṭhaṃ khāditvā udake pakkhipi, tāpaso taṃ udakena vuyhamānaṃ disvā "kenidaṃ khittan"ti paṭisotaṃ gantvā mahāpurisaṃ disvā "ko etthā"ti āha. Mātaṅgacaṇḍālo ācariyāti apehi caṇḍāla, mā nadiyā upari vasāti. 3- Mahāpuriso "sādhu ācariyā"ti heṭṭhānadiyā vasati, paṭisotampi dantakaṭṭhaṃ tāpasassa santikaṃ āgacchati. Tāpaso puna gantvā "apehi caṇḍāla, mā heṭṭhānadiyaṃ vasa, uparinadiyaṃyeva 4- vasā"ti āha. Mahāpuriso "sādhu ācariyā"ti tathā akāsi, punapi tatheva akāsi. 5- Tāpaso punapi "tathā karotī"ti ruddho 6- mahāpurisaṃ sapi "sūriyassa te uggamanavelāya sattadhā muddhā phalatū"ti. Mahāpurisopi "sādhu ācariya ahaṃ pana sūriyassuṭṭhānaṃ na demī"ti vatvā sūriyuṭṭhānaṃ nivāresi. Tato ratti na vibhāyati, andhakāro jāto, bhītā bandhumatīvāsino tāpasassa santikaṃ gantvā "atthi nu kho ācariya amhākaṃ sotthibhāvo"ti pucchiṃsu. Tepi ca taṃ 7- "arahā"ti maññanti, so tesaṃ sabbaṃ ācikkhi. Te mahāpurisaṃ upasaṅkamitvā "sūriyaṃ bhante muñcathā"ti yāciṃsu, mahāpuriso "yadi tumhākaṃ arahā āgantvā maṃ khamāpeti, muñcāmī"ti āha. Manussā gantvā tāpasaṃ "ehi bhante mātaṅgapaṇḍitaṃ khamāpehi, tumhākaṃ kalahakāraṇā mayaṃ mā nassimhā"ti. So "nāhaṃ caṇḍālaṃ khamāpemī"ti āha. @Footnote: 1 Sī. mandhumatīnadītīre 2 cha.Ma. uparinadiyā @3 cha.Ma. mā uparinadiyā vasīti 4 cha.Ma....nadiyāyeva @5 cha.Ma. ahosi 6 cha.Ma. duṭṭho 7 cha.Ma. te hi taṃ

--------------------------------------------------------------------------------------------- page199.

Manussā "amhe tvaṃ nāsesī"ti taṃ hatthapadesu gahetvā mahāpurisassa santikaṃ nesuṃ. Mahāpuriso "mama pādamūle kucchiyā nipajjitvā khamāpente khamāmī"ti āha, manussā "evaṃ karohī"ti āhaṃsu. Tāpaso "nāhaṃ caṇḍālaṃ vandāmī"ti. Manussā "tava chandena na vandissasī"ti hatthapādamassugīvādīsu gahetvā mahāpurisassa pādamūle sayāpesuṃ. So "khamāmahaṃ imassa, apica ahaṃ tassevānukampāya sūriyaṃ na muñciṃ. 1- Sūriye hi uggatamatte muddhā assa sattadhā phalissatī"ti āha. Manussā "idāni bhante kiṃ kātabban"ti āhaṃsu. Mahāpuriso 2- "tena hi tumhe tāpasassa sīse mattikāpiṇḍaṃ ṭhapetvā tañca galappamāṇe udake pavesetha ahaṃ sūriyaṃ muñcissāmīti āha. Sūriye muñcitamatte mattikāpiṇḍe sattadhā phalitvā patite 2- tāpaso bhīto palāyi. Manussā disvā "passatha bho samaṇassa ānubhāvan"ti dantakaṭṭhapakkhipanamādiṃ katvā sabbaṃ vitthāretvā "natthi īdiso samaṇo"ti tasmiṃ pasīdiṃsu. Tato pabhuti sakalajambudīpe khattiyabrāhmaṇādayo gahaṭṭhapabbajitā mātaṅgapaṇḍitassa upaṭṭhānaṃ agamaṃsu. So yāvatāyukaṃ ṭhatvā kāyassa bhedā brahmaloke uppajji. Tenāha bhagavā "tadamināpi jānātha .pe. Brahmalokūpapattiyā"ti. [140-141] Evaṃ "na jaccā vasalo hoti, kammunā vasalo hotī"ti. Sādhetvā idāni "na jaccā hoti, brāhmaṇo kammunā hoti brāhmaṇo"ti evaṃ 3- sādhetumāha "ajjhāyakakule jātā .pe. Duggaccā 4- garahāya vā"ti. Tattha ajjhāyakakule jātāti mantajjhāyake brāhmaṇakule jātā. "ajjhāyikakule 5- jātā"tipi pāṭho. Mantānaṃ ajjhāyake anupakkuṭṭhe ca @Footnote: 1 cha.Ma. na muñcāmi 2 cha.Ma. "tena hi imaṃ galappamāṇe udake ṭhapetvā @mattikāpiṇḍenassa sīsaṃ paṭicchādetha, sūriyarasmīhi phuṭṭho mattikāpiṇḍo sattadhā @phalissati, tasmiṃ phalite esa aññatra gacchatū"ti āha. te tāpasaṃ hatthapādādīsu @gahetvā tathā akaṃsu, sūriye muñcitamatte mattikāpiṇḍo sattadhā phalitvā pati, @3 cha.Ma. etaṃ 4 cha.Ma. duggatyā, evamuparipi 5 cha.Ma. ajjhāyakākuṭṭhe

--------------------------------------------------------------------------------------------- page200.

Brāhmaṇakule jātāti attho. Mantā bandhu 1- etesanti mantabandhavā. Vedabandhavā 2- vedapaṭissaraṇāti vuttaṃ hoti. Te ca pāpesu kammesu abhiṇhamupadissareti te evaṃ kule jātā mantabandhavāva 3- samānāpi yadi pāṇātipātādīsu pāpakammesu punappunaṃ upadissanti, atha diṭṭheva dhamme gārayhā samparāye 4- ca duggati, te evamupadissamānā imasmiṃyeva attabhāve mātāpitūhipi "nayime amhākaṃ puttā, dujjātā ete kulassa aṅgārabhūtā, nikkaḍḍhatha ne"ti, brāhmaṇehipi "gahapatikā ete, na ete, brāhmaṇā, mā nesaṃ saddhayaññathālipākādīsu pavesaṃ detha, mā nehi saddhiṃ sallapethā"ti, aññehipi manussehi "pāpakammantā ete, na ete brāhmaṇā"ti evaṃ gārayhā honti. Samparāye ca nesaṃ duggati nirayādibhedā, duggati etesaṃ paraloko 5- hotīti attho. Samparāyetipi pāṭho. Paraloke etesaṃ duggati dukkhas sagati, 6- dukkhappattiyeva hotīti attho. Na ne jāti nivāreti duggaccā, garahāya vāti sā tathā ukkaṭṭhāpi yaṃ tvaṃ sārato paccesi, jāti ete pāpakammesu paṭidissante 7- brāhmaṇe "samparāye ca duggatī"ti ettha vuttappakārāya duggaccā vā, 8- "diṭṭheva dhamme gārayhā"ti ettha vuttappakārāya garahāya vā na nivāreti. [142] Evaṃ bhagavā ajjhāyakakule jātānampi brāhmaṇānaṃ gārayhādikammavasena diṭṭheva dhamme patitabhāvaṃ dīpento duggatigamanena ca samparāye brāhmaṇajātiyā abhāvaṃ dīpento "na jaccā hoti brāhmaṇo, kammunā hoti brāhmaṇo"ti etampi atthaṃ sādhetvā idāni duvidhampi atthaṃ nigamento āha "evaṃ brāhmaṇa:- @Footnote: 1 cha.Ma. bandhavā 2 cha. vedabandhu 3 cha.Ma. mantabandhavā ca @4 cha.Ma. samparāye 5 cha.Ma. paraloke @6 cha.Ma. dukkhassa gati duggati 7 cha.Ma. padissante 8 cha.Ma. duggatiyā vā

--------------------------------------------------------------------------------------------- page201.

"na jaccā vasalo hoti na jaccā hoti brāhmaṇo. Kammunā vasalo hoti kammunā hoti brāhmaṇo"ti sesaṃ kasibhāradvājasutte vuttanayameva. Visesato vā ettha nikkujjitaṃ vātiādīnaṃ evaṃ yojanā veditabbā:- yathā koci nikkujjitaṃ vā ukkujjeyya, evaṃ maṃ kammavimukhaṃ jātivāde patitaṃ "jātiyā brāhmaṇavasalabhāvo hotī"ti diṭṭhito uṭṭhapentena, 1- yathā paṭicchannaṃ vivareyya, evaṃ jātivādapaṭicchannakammavādaṃ vivarantena, yathā mūḷhassa maggaṃ ācikkheyya, evaṃ brāhmaṇavasalabhāvassa asambhinnaṃ ujumaggaṃ ācikkhantena, yathā andhakāreva 2- telapajjotaṃ dhāreyya, evaṃ mātaṅgādinidassanapajjotadhāraṇena mayhaṃ bhotā gotamena etehi pariyāyehi pakāsitattā anekapariyāyena dhammo pakāsitoti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātavaṇṇanāya aggikabhāradvājasuttavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 28 page 178-201. http://84000.org/tipitaka/atthapali/read_rm.php?B=28&A=4276&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=28&A=4276&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=305              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=7292              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=7232              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=7232              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]