ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 28 : PALI ROMAN Sutta.A.1 (paramattha.1)

page223.

9. Hemavatasuttavaṇṇanā ajja pannarasoti hemavatasuttaṃ. Kā uppatti? pucchāvasikā uppatti. Hemavatena hi puṭṭho bhagavā "../../bdpicture/chasu loko samuppanno"tiādīni abhāsi, tattha "ajja pannaraso"tiādi sātāgirena vuttaṃ, "iti sātāgiro"tiādi saṅgatikārehi, "kacci mano"tiādi hemavatena "../../bdpicture/chasu loko"tiādi bhagavatā, taṃ sabbampi samodhānetvā "hemavatasuttan"ti vuccati. "sātāgirisuttan"ti ekacce. 1- Tattha yāyaṃ "ajja pannaraso"tiādi gāthā, tassā uppatti:- imasmiṃyeva bhaddakappe vīsativassasahassāyukesu purisesu uppajjitvā soḷasavassasahassāyukāni ṭhatvā parinibbutassa bhagavato kassapasammāsambuddhassa mahatiyā pūjāya sarīrakiccaṃ akaṃsu. Tassa dhātuyo avikiritvā suvaṇṇakkhandho viya ekagghanā hutvā aṭṭhaṃsu. 2- Dīghāyukabuddhānaṃ hi esā dhammatā. Appāyukabuddhā pana yasmā bahutarena janena adiṭṭhāeva parinibbāyanti, tasmā dhātupūjampi katvā "tattha janā puññaṃ pasavissantī"ti anukampakāya "dhātuyo vikirantū"ti adhiṭṭhahanti, tena tesaṃ suvaṇṇavaṇṇanā 3- viya dhātuyo vikiranti seyyathāpi amhākaṃ bhagavato. Manussā tassa bhagavato ekaṃyeva dhātugharaṃ katvā cetiyaṃ patiṭṭhāpesuṃ. Yojanaṃ ubbedhena parikkhepena ca. Tassa ekekagāvutantarāni cattāri dvārāni ahesuṃ, ekaṃ dvāraṃ kiṃkirājā 4- aggahesi, ekaṃ tasseva putto paṭhavindharo nāma, ekaṃ senāpatippamukhā amaccā, ekaṃ seṭṭhippamukhā jānapadā. Rattasuvaṇṇamayā ekagghanā rattasuvaṇṇarasapaṭibhāgā ca nānāratanamayā iṭṭhakā ahesuṃ ekekā satasahassagghanikā. Te haritālamanosilāhi mattikākiccaṃ surabhitelena udakakiccañca katvā taṃ cetiyaṃ patiṭṭhāpesuṃ. @Footnote: 1 cha.Ma. ekaccehi 2 Sī. saṇṭhahiṃsu @3 cha.Ma.,i. suvaṇṇacuṇṇāni 4 cha.Ma. kikīrājā

--------------------------------------------------------------------------------------------- page224.

Evaṃ patiṭṭhite cetiye dve kulaputtā sahāyakā nikkhamitvā sammukhasāvakānaṃ therānaṃ santike pabbajiṃsu. Dīghāyukabuddhānañhi sammukhasāvakāyeva pabbājenti upasampādenti nissayaṃ denti, itare na labhanti. Tato te kulaputtā "sāsane bhante kati dhurānī"ti pucchiṃsu. Therā "dve dhurānī"ti kathesuṃ "vāsadhuraṃ pariyattidhuran"ti. Tattha pabbajitena kulaputtena ācariyupajjhāyasantike pañca vassāni vasitvā vattappaṭivattaṃ pūretvā pātimokkhaṃ dve tīṇi bhāṇavārasuttantāni ca paguṇaṃ katvā kammaṭṭhānaṃ uggahetvā kule vā gaṇe vā nirālayena araññaṃ pavisitvā arahattasacchikiriyāya ghaṭitabbaṃ vāyamitabbaṃ, etaṃ vāsadhuraṃ. Attano thāmena pana ekaṃ vā nikāyaṃ pariyāpuṇitvā dve vā pañca vā nikāye pariyattito ca atthato ca suvisuddhaṃ 1- sāsanaṃ anuyuñjitabbaṃ, etaṃ pariyattidhuranti. Atha te kulaputtā "dvinnaṃ dhurānaṃ vāsadhurameva seṭṭhan"ti vatvā "mayaṃ panamhā daharā, vuḍḍhakāle vāsadhuraṃ paripūressāma, pariyattidhuraṃ tāva pūressāmā"ti pariyattiṃ ārabhiṃsu. Te pakatiyāva paññavanto nacirasseva sakale buddhavacane pakataññuno vinaye ca ativiya vinicchayakusalā ahesuṃ. Tesaṃ pariyattiṃ nissāya parivāro uppajji, parivāraṃ nissāya lābho, ekamekassa pañcasatā pañcasatā bhikkhū parivārā ahesuṃ. Te satthu sāsanaṃ dīpentā vihariṃsu, puna buddhakālo viya ahosi. Tadā dve bhikkhū gāmakāvāse viharanti dhammavādī ca adhammavādī ca. Adhammavādī caṇḍo hoti pharuso mukharo, tassa ajjhācāro itarassa pākaṭo hoti. Tato naṃ "idaṃ te āvuso kammaṃ sāsanassa appatirūpan"ti codesi, so "kinte diṭṭhaṃ kinte sutan"ti vikkhipati. Itaro "vinayadharā jānissantī"ti āha. @Footnote: 1 cha.Ma. suvisadaṃ

--------------------------------------------------------------------------------------------- page225.

Tato adhammavādī "sace imaṃ vatthuṃ vinayadharā vinicchinissanti, addhā me sāsane patiṭṭhā na bhavissatī"ti ñatvā attano pakkhaṃ kātukāmo tāvadeva parikkhāre ādāya te dve there upasaṅkamitvā samaṇaparikkhāre datvā tesaṃ nissayena viharitumāraddho, sabbañca nesaṃ upaṭṭhānaṃ karonto sakkaccaṃ vattappaṭivattiṃ pūretukāmo viya akāsi. Tato ekadivasaṃ upaṭṭhānaṃ gantvā vanditvā tehi vissajjiyamānopi aṭṭhāsiyeva, therā "kiṃ kiñci vattabbaṃ atthī"ti taṃ pucchiṃsu. So "āma bhante ekena me bhikkhunā saha ajjhācāraṃ paṭicca vivādo atthi, so yadi taṃ vatthuṃ idhāgantvā ārocessati, 1- yathāvinicchayaṃ na vinicchinitabban"ti. Therā "osaṭaṃ vatthuṃ yathāvinicchayaṃ avinicchinituṃ na vaṭṭatī"ti āhaṃsu. So "evaṃ kariyamāne bhante mama sāsane patiṭṭhā natthi, mayhametaṃ pāpaṃ hoti, mā taṃ tumhepi vinicchinitthā"ti. 2- Te tena nippīḷiyamānā sampaṭicchiṃsu. So tesaṃ paṭiññaṃ gahetvā puna taṃ āvāsaṃ gantvā "sabbaṃ vinayadharānaṃ santike niṭṭhitan"ti dhammavādiṃ suṭṭhutaraṃ avamaññanto pharusena samudācarati. Dhammavādī "nisittako 3- ayaṃ jāto"ti tāvadeva nikkhamitvā therānaṃ parivāraṃ bhikkhusahassaṃ upasaṅkamitvā āha "nanu āvuso osaṭaṃ vatthuṃ 4- yathādhammaṃ vinicchinitabbaṃ, anosārāpetvā eva vā aññamaññaṃ accayaṃ desāpetvā sāmaggī kātabbā, ime pana therā neva vatthuṃ vinicchiniṃsu, na sāmaggiṃ akaṃsu, kinnāmetan"ti. Tepi sutvā tuṇhī ahesuṃ "nūna kiñci ācariyehi ñātan"ti. Tato adhammavādī okāsaṃ labhitvā "tvaṃ pubbe `vinayadharā jānissantī'ti bhaṇasi, idāni tesaṃ vinayadharānaṃ 5- ārocehi taṃ vatthun"ti taṃ dhammavādiṃ pīḷetvā "ajjatagge parājito tvaṃ mā @Footnote: 1 cha.Ma. āroceti @2 cha.Ma. mā tumhe vinicchinathāti 3 Ma. nirāsaṅko, cha. nissaṅko @4 cha.Ma. vatthu 5 Sī. imedāni te vinayadharā, Ma. imesaṃ dāni vinayadharānaṃ

--------------------------------------------------------------------------------------------- page226.

Taṃ āvāsaṃ āgacchī"ti vatvā pakkāmi. Tato dhammavādī there upasaṅkamitvā "tumhe sāsanaṃ anapekkhitvā `amhe upaṭṭhesi paritosesī'ti puggalamevāpekkhitvā, 1- sāsanaṃ arakkhitvā puggalaṃ arakkhittha, 2- ajjatagge dāni tumhākaṃ vinicchayaṃ vinicchinituṃ na vaṭṭati, ajja parinibbuto kassapo bhagavā"ti mahāsaddena kanditvā "naṭṭhaṃ satthu sāsanan"ti paridevamāno pakkāmi. Atha kho te bhikkhū saṃviggamānasā "mayaṃ puggalamanurakkhantā sāsanaratanaṃ sobbhe pakkhipimhā"ti kukkuccaṃ uppādesuṃ. Te teneva kukkuccena upetā saṃyuttā kālaṃ 3- katvā sagge nibbattituṃ asakkontā ekācariyo himavati hemavate pabbate nibbatti hemavato yakkhoti nāmena, dutiyācariyo majjhimappadese sātapabbate sātāgiroti nāmena. Tepi nesaṃ parivārā bhikkhū tesaṃyeva anuvattitvā sagge nibbattituṃ asakkontā tesaṃ parivārā yakkhāva hutvā nibbattiṃsu. Tesaṃ pana paccayadāyakā gahaṭṭhā devaloke nibbattiṃsu. Hemavatasātāgirā aṭṭhavīsatiyakkhasenāpatīnamabbhantarā mahānubhāvā yakkharājāno ahesuṃ. Yakkhasenāpatīnañca ayaṃ dhammatā:- māse māse aṭṭha divasāni dhammavinicchayanatthaṃ himavati manosilātale nāgavatimaṇḍape 4- devatānaṃ sannipāto hoti, tattha sannipatitabbanti. Atha sātāgirahemavatā tasmiṃ samāgame aññamaññaṃ disvā sañjāniṃsu, "tvaṃ samma kuhiṃ uppanno, tvaṃ kuhiṃ uppanno"ti attano attano uppattiṭṭhānañca pucchitvā vippaṭisārino ahesuṃ "naṭṭhā mayaṃ samma, pubbe vīsati vassasahassāni samaṇadhammaṃ katvā ekaṃ pāpasahāyaṃ nissāya yakkhayoniyaṃ uppannā, amhākaṃ pana paccayadāyakā kāmāvacaradevesu nibbattā"ti. @Footnote: 1 cha.Ma. puggalameva apekkhittha 2 cha.Ma. rakkhittha @3 cha.Ma. upahatāsayattā kālaṃ 4 Sī. bhagalavatipabbate

--------------------------------------------------------------------------------------------- page227.

Atha naṃ sātāgiro āha "mārisa himavā nāma acchariyabbhutasammato, kiñci acchariyaṃ disvā vā sutvā vā mamāpi āroceyyāsī"ti. Hemavatopi āha "mārisa majjhimadeso nāma acchariyabbhutasammato, kiñci acchariyaṃ disvā vā sutvā vā mamāpi āroceyyāsī"ti. Evaṃ tesu dvīsu sahāyesu aññamaññaṃ katikaṃ katvā tameva uppattiṃ ariñcitvā 1- vasamānesu ekaṃ buddhantaraṃ vītivattaṃ, mahāpaṭhavī ekayojanatigāvutamattaṃ ussadā. Atha amhākaṃ bodhisatto dīpaṅkarapādamūle katapaṇidhāno yāva vessantarajātakaṃ, tāva pāramiyo pūretvā tusitabhavane uppajjitvā tattha yāvatāyukaṃ ṭhatvā dhammapadanidāne vuttanayeneva 2- devatāhi abhiyācito 3- pañca mahāvilokanāni viloketvā devatānaṃ ārocetvā dvattiṃsāya pubbanimittesu vattamānesu idha paṭisandhiṃ aggahesi dasasahassīlokadhātuṃ kampetvā, tāni disvāpi ime rājayakkhā "iminā kāraṇena nibbattānī"ti na jāniṃsu. "khiḍḍāpasutattā nevaddasaṃsū"ti eke. Esa nayo jātiyaṃ abhinikkhamane bodhiyañca. Dhammacakkappavattane pana pañcavaggiye āmantetvā bhagavati tiparivaṭṭaṃ dvādasākāraṃ varadhammacakkaṃ pavattente mahābhūmicālaṃ pubbanimittaṃ pāṭihāriyāni ca etesaṃ eko sātāgiroyeva paṭhamaṃ addasa. Nibbattikāraṇañca tesaṃ ñatvā sapariso bhagavantaṃ upasaṅkamma desanaṃ 4- assosi, na ca kiñci visesaṃ adhigacchi. Kasmā? so hi dhammaṃ suṇanto hemavataṃ anussaritvā "āgato nu kho me sahāyako, no"ti parisaṃ oloketvā taṃ apassanto "vañcito 5- me sahāyo, yo evaṃ vicitrapaṭibhānaṃ bhagavato dhammadesanaṃ na suṇātī"ti vikkhittacitto ahosi. Bhagavā ca atthaṅgatepi sūriye desanaṃ na niṭṭhāpesi. @Footnote: 1 cha.Ma. avivajjetvā @2 cha.Ma. vuttanayena 3 cha.Ma. āyācito @4 cha.Ma. dhammadesanaṃ 5 Ma. papañcito

--------------------------------------------------------------------------------------------- page228.

Atha sātāgiro "sahāyaṃ gahetvā tena sahāgamma dhammadesanaṃ sossāmī"ti assayānahatthiyānagaruḷayānādīni māpetvā pañcahi yakkhasatehi parivuto himavantābhimukho pāyāsi. Tadā hemavatopi yasmā paṭisandhijātiabhinikkhamanabodhi- parinibbānesveva dvattiṃsa pubbanimittāni hutvāva pativigacchanti, na ciraṭṭhitikāni honti, dhammacakkappavattane pana tāni savisesāni hutvā cirataraṃ ṭhatvā nirujjhanti, tasmā himavati taṃ acchariyapātubhāvaṃ "yato ahaṃ jāto, na kadāci ayaṃ pabbato evaṃ abhirāmo bhūtapubbo, handa dāni mama sahāyaṃ gahetvā āgamma tena saha imaṃ pupphasiriṃ anubhavissāmī"ti tatheva majjhimadesābhimukho āgacchati. Te ubhopi rājagahassa upari samāgantvā aññamaññassa āgamanakāraṇaṃ pucchiṃsu. Hemavato āha "yato ahaṃ mārisa jāto, nāyaṃ pabbato evaṃ akālakusumitehi rukkhehi abhirāmo bhūtapubbo, tasmā etaṃ pupphasiriṃ tayā saddhiṃ anubhavissāmīti āgatomhī"ti. Sātāgiro āha "jānāsi pana tvaṃ mārisa yena kāraṇena imaṃ akālapupphapāṭihāriyaṃ jātan"ti. Na jānāmi mārisāti. Imaṃ mārisa pāṭihāriyaṃ na kevalaṃ himavanteyeva, apica kho pana dasasahassilokadhātūsu nibbattaṃ, sammāsambuddho loke uppanno, ajja dhammacakkaṃ pavattesi, tena kāraṇenāti. Evaṃ sātāgiro hemavatassa buddhuppādaṃ kathetvā taṃ bhagavato santikaṃ ānetukāmo imaṃ gāthamāha. Keci pana gotamake cetiye viharante bhagavati ayamevamāhāti bhaṇanti "ajja pannaraso"ti. [153] Tattha ajjāti ayaṃ rattindivo pakkhagaṇanato pannaraso, upavasitabbato uposatho. Tīsu vā uposathesu ajja pannaraso uposatho, na cātuddasī uposatho, na sāmaggīuposatho. Yasmā vā pātimokkhuddesaaṭṭhaṅgaupavāsapaññattidivasādīsu sambahulesu atthesu uposathasaddo pavattati. 1- "āyāmāvuso kappina uposathaṃ @Footnote: 1 cha.Ma. vattati

--------------------------------------------------------------------------------------------- page229.

Gamissāmā"tiādīsu hi pātimokkhuddese uposathasaddo. "evaṃ aṭṭhaṅgasamannāgato kho visākhe uposatho upavuttho"tiādīsu 1- pāṇātipātā veramaṇiādikesu aṭṭhaṅgesu. "suddhassa ve sadā phaggu, suddhassuposatho sadā"tiādīsu 2- upavāse. "uposatho nāma nāgarājā"tiādīsu 3- paññattiyaṃ. "tadahuposathe pannarase sīsanhātassā"ti- ādīsu 4- divase. Tasmā anavasesatthaṃ 5- paṭikkhipitvā āsāḷhīpuṇṇamadivasaṃyeva niyāmento āha "ajja pannaraso uposatho"ti. Pāṭipado dutiyoti evaṃ gaṇiyamāne ajja pannaraso divasoti attho. Divibhavāti dibyā, dibyāni 6- ettha atthīti dibyā. 7- Kāni tāni? Rūpāni. Tañhi rattiṃ devānaṃ dasasahassilokadhātuto sannipatitānaṃ sarīravatthābharaṇavimānappabhāhi abbhādiupakkilesavirahitāya candappabhāya ca sakalajambudīpo alaṅkato ahosi, visesālaṅkato ca paramavisuddhidevassa bhagavato sarīrappabhāya. Tenāha "dibyā ratti upaṭṭhitā"ti. Evaṃ rattiguṇavaṇṇanāpadesenapi sahāyassa cittappasādaṃ janento buddhuppādaṃ kathetvā āha "anomanāmaṃ satthāraṃ handa passāma gotaman"ti. Tattha anomehi alāmakehi sabbākāraparipūrehi gaṇehi nāmaṃ assāti anomanāmo. Tathā hissa "bujjhitā saccānīti buddho, bodhetā pajāyāti buddho"tiādinā 8- nayena buddhoti anomehi guṇehi nāmaṃ, "bhaggarāgoti bhagavā, bhaggadosoti bhagavā"tiādinā 9- nayena ca anomehi guṇehi nāmaṃ. Esa nayo "arahaṃ sammāsambuddho vijjācaraṇasampanno"tiādīsu. Diṭṭhadhammikādīsu vā atthesu @Footnote: 1 aṅ.aṭṭhaka. 23/133/260 (syā) 2 Ma.mū. 12/79/52 3 dī.mahā. 10/246/151, @Ma.u. 14/258/225 4 dī.pā. 11/83/51, Ma.u. 14/256/223 5 cha.Ma. avasesatthaṃ @6 cha.Ma. divi bhavāni dibbāni 7 cha.Ma. dibbā, evamuparipi 8 khu.mahā. 29/893/560 @ (syā), khu.cūḷa. 30/546/271 (syā), khu.paṭi. 31/386/261 (syā) @9 khu.mahā. 29/379/252 (syā)

--------------------------------------------------------------------------------------------- page230.

Devamanusse anusāsati "imaṃ pajahatha imaṃ samādāya vattathā"ti satthā. Apica "satthā bhagavā satthavāho, yathā satthavāho satte kantāraṃ tāretī"tiādinā 1- niddese vuttanayenāpi satthā. Taṃ anomanāmaṃ satthāraṃ. Handāti byavasānatthe nipāto. Passāmāti tena attānaṃ saha saṅgahetvā paccuppannavacanaṃ gotamanti gotamagottaṃ. Kiṃ vuttaṃ hoti? "satthā, na satthā"ti mā vimatiṃ akāsi, ekantabyavasito 2- hutvāva ehi passāma gotamanti. [154] Evaṃ vutte hemavato "ayaṃ satāgiro `anomanāmaṃ satthāran'ti bhaṇanto tassa sabbaññutaṃ pakāseti, sabbaññuno ca dullabhā loke, sabbaññupaṭiññehi pūraṇādisadiseheva loko upadduto, so pana yadi sabbaññū, addhā tādilakkhaṇappatto bhavissati, tena taṃ evaṃ pariggaṇhissāmī"ti cintetvā tādilakkhaṇaṃva 3- pucchanto āha "kacci mano"ti. Tattha kaccīti pucchā. Manoti cittaṃ. Supaṇihitoti suṭṭhu ṭhapito, acalo asampavedhī. Sabbesu bhūtesu sabbabhūtesu. Tādinoti tādilakkhaṇappattasseva sato. Pucchā eva vā ayaṃ "so te satthā sabbabhūtesu tādī, 4- udāhu iṭṭhe aniṭṭhe cāti evarūpe ārammaṇe. Saṅkappāti vitakkā. Vasīkatāti vasaṃ gamitā. Kiṃ vuttaṃ hoti? yaṃ tvaṃ satthāraṃ vadasi, tassa te satthuno kacci tādilakkhaṇappattassa sato sabbabhūtesu mano supaṇihito, udāhu yāva calanappaccayaṃ na labhati, tāva supaṇihito viya khāyati. So vā te satthā kacci sabbabhūtesu samacittena tādī, udāhu no, ye ca kho iṭṭhāniṭṭhesu ārammaṇesu rāgadosavasena saṅkappā uppajjeyyuṃ, tyāssa kacci vasīkatā, udāhu kadāci tesampi vasena vattatīti. [155] Tato sātāgiro bhagavato sabbaññubhāve byavasitattā sabbe sabbaññuguṇe anujānanto āha "mano cassa supaṇihito"tiādi. Tattha supaṇihitoti @Footnote: 1 khu.mahā. 29/885/545 (syā) 2 Ma. ekantabyavasiko @3 cha.Ma. tādilakkhaṇaṃ 4 cha.Ma. tādī, evamuparipi

--------------------------------------------------------------------------------------------- page231.

Suṭṭhu ṭhapito, paṭhavīsamo avirujjhanaṭṭhena, sinerusamo suppatiṭṭhitācalanaṭṭhena, indakhīlasamo catubbidhamāraparavādigaṇehi akampiyaṭṭhena. Anacchariyametaṃ, 1- bhagavato idāni sabbākārasampannattā sabbaññubhāve ṭhitassa mano supaṇihito acalo bhaveyya, yassa tiracchānabhūtassāpi sarāgādikāle chaddantanāgakule uppannassa savisena sallena viddhassa acalo ahosi, vadhakepi tasmiṃ na padussi, aññadatthu tasseva attano dante chetvā adāsi, tathā mahākapibhūtassa mahatiyā silāya sīle pahaṭassāpi tasseva ca maggaṃ dassesi, tathā vidhurapaṇḍitabhūtassa pādesu gahetvā saṭṭhiyojane kāḷapabbatapapāte pakkhittassāpi aññadatthu tasseva yakkhassatthāya dhammaṃ desesi. Tasmā sammadeva āha sātāgiro "mano cassa supaṇihito"ti. Sabbabhūtesu tādinoti sabbasattesu tādilakkhaṇappattasseva sato mano supaṇihito, na yāva paccayaṃ na labhatīti attho. Tattha bhagavato tādilakkhaṇaṃ pañcadhā veditabbaṃ. Yathāha:- "bhagavā pañcahākārehi tādī, iṭṭhāniṭṭhe tādī, cattāvīti tādī, muttāvīti tādī, tiṇṇāvīti tādī, tanniddesāti tādī. Kathaṃ bhagavā iṭṭhāniṭṭhe tādī? bhagavā lābhepi tādī"ti. Evamādi sabbaṃ niddese 2- vuttanayena gahetabbaṃ. Lābhādayo ca tassa mahāaṭṭhakathāyaṃ vitthāritanayena gahetabbā. 3- "pucchā eva vā ayaṃ, so te satthā sabbabhūtesu tādī, no"ti. Imasmimpi vikappe sabbabhūtesu samacittatāya tādī amhākaṃ satthāti attho. Ayaṃ hi bhagavā sukhūpasaṃhārakāmatāya dukkhāpanayanakāmatāya ca sabbasattesu samacitto, yādiso attani, tādiso paresu. Yādiso mātari mahāmāyāya, tādiso ciñcamāṇavikāya. Yādiso pitari suddhodane, tādiso suppabuddhe. @Footnote: 1 cha.Ma. anacchariyañcetaṃ 2 khu.mahā. 29/180/138 (syā) 3 cha.Ma. veditabbā

--------------------------------------------------------------------------------------------- page232.

Yādiso putte rāhule, tādiso vadhakesu devadattadhanapālakaaṅgulimālādīsu. Sadevake lokepi tādī. Tasmā sammadevāha sātāgiro "sabbabhūtesu tādino"ti. Atho iṭṭhe aniṭṭhe cāti ettha pana evaṃ attho daṭṭhabbo:- yaṃ kiñci iṭṭhaṃ vā aniṭṭhaṃ vā ārammaṇaṃ, sabbappakārehi tattha ye rāgadosavasena saṅkappā uppajjeyyuṃ, tyāssa anuttarena maggena rāgādīnaṃ pahīnattā vasīkatā, na kadāci tesaṃ vase vattati. So hi bhagavā anāvilasaṅkappo suvimuttacitto suvimuttapaññoti. Ettha ca supaṇihitamanatāya ayonisomanasikārābhāvo vutto. Sabbabhūtaiṭṭhāniṭṭhesu tādī so 1- yattha bhaveyya, taṃ sattasaṅkhārabhedato duvidhamārammaṇaṃ vuttaṃ. Saṅkappavasībhāvena tasmiṃ ārammaṇe tassa manasikārassābhāvato 2- kilesappahānaṃ vuttaṃ. Supaṇihitamanatāya ca manosamācārasuddhi, sabbabhūtesu tāditāya ca kāyasamācārasuddhi, saṅkappavasībhāvena 3- vitakkamūlakattā vācāya ca vacīsamācārasuddhi. Tathā supaṇihitamanatāya ca lobhādisabbadosābhāvo, sabbabhūtesu tāditāya mettādiguṇasambhavo, 4- saṅkappavasībhāvena paṭikūle appaṭikūlasaññitādibhedā ariyiddhi, tāya cassa sabbaññubhāvo vutto hotīti veditabbo. [156] Evaṃ hemavato pubbe manodvāravaseneva tādibhāvaṃ pucchitvā tañca paṭijānantaṃ vīmaṃsitvā 5- daḷhīkammatthaṃ idāni dvārattayavasenāpi pubbe vā saṅkhepena kāyavacīmanodvārasuddhiṃ pucchitvā tañca paṭijānantaṃ vīmaṃsitvā 5- daḷhīkammatthameva vitthārenāpi pucchanto āha "kacci adinnan"ti. Tattha gāthābandhasukhatthāya paṭhamaṃ adinnādānaviratiṃ pucchi. Ārā pamādamhāti pañcasu kāmaguṇesu cittavossaggato dūrībhāvena abrahmacariyaviratiṃ pucchati. "ārā pamadamhā"tipi vā paṭhanti, ārā mātugāmāti vuttaṃ hoti. Jhānaṃ na riñcatīti @Footnote: 1 Sī. iṭṭhāniṭṭhesu hi so, cha.Ma. sabbabhūtesu iṭṭhāniṭṭhehi so @2 cha.Ma. manasikārābhāvato 3 Sī. saṅkappesu vasībhāvena @4 cha.Ma. mettādiguṇasambhāvo 5 cha.Ma. paṭijānantamimaṃ sutvā

--------------------------------------------------------------------------------------------- page233.

Iminā pana tassāyeva tividhāya kāyaduccaritaviratiyā balavabhāvaṃ pucchati. Jhānayuttassa hi virati balavatī hotīti. [157] Atha sātāgiro yasmā bhagavā na kevalaṃ etarahi, atītepi addhāne dīgharattaṃ adinnādānādīhi paṭivirato, tassāyeva 1- viratiyā ānubhāvena taṃ taṃ mahāpurisalakkhaṇaṃ paṭilabhati, sadevako cassa loko "adinnādānā paṭivirato samaṇo gotamo"tiādinā nayena vaṇṇaṃ bhāsati, tasmā vissaṭṭhāya vācāya sīhanādaṃ nadanto āha "na so adinnaṃ ādiyatī"ti. Taṃ atthato pākaṭameva. Imissāpi gāthāya tatiyapāde "pamādamhā pamadamhā"ti duvidhā pāṭho. Catutthapādeva 2- jhānaṃ na riñcatīti jhānaṃ rittakaṃ suññakaṃ na karoti, na pariccajatīti attho veditabbo. [158] Evaṃ kāyadvāre suddhiṃ sutvā idāni vacīdvāre suddhiṃ pucchanto āha "kacci musā na bhaṇatī"ti. Ettha khīṇātīti khīṇo, vihiṃsati bādhatīti attho. Vācāya patho byapatho, khīṇo byapatho assāti khīṇabyapatho. Taṃ nakārena paṭisedhetvā pucchati "na khīṇabyapatho"ti, na pharusavācoti vuttaṃ hoti. "nākhīṇabyapatho"tipi pāṭho, nākhīṇavacanoti attho. Pharusavacanaṃ hi paresaṃ hadayesu akhīyamānaṃ 3- tiṭṭhati, tādivacano kacci na soti vuttaṃ hoti. Vibhūtīti vināso, vibhūtiṃ kāsati karoti vāti 4- vibhūtikaṃ, vibhūtikameva vebhūtikaṃ, vebhūtiyantipi vuccati, pesuññassetaṃ adhivacanaṃ. Tañhi sattānaṃ aññamaññato bhedena vināsaṃ karoti. Sesaṃ uttānatthameva. [159] Atha sātāgiro yasmā bhagavā na kevalaṃ etarahi, atītepi addhāne dīgharattaṃ musāvādādīhi paṭivirato, tassāyeva 5- ca viratiyā ānubhāvena taṃ taṃ mahāpurisalakkhaṇaṃ paṭilabhati, sadevako cassa loko "musāvādā paṭivirato samaṇo @Footnote: 1 cha.Ma. tassā tassāyeva ca 2 cha.Ma. ca 3 Sī. akhiyyamānaṃ, ka. khīṇamānaṃ @4 Sī.,Ma. kāyati karoti cāti 5 cha.Ma. tassā tassāyeva

--------------------------------------------------------------------------------------------- page234.

Gotamo"ti vaṇṇaṃ bhāsati, tasmā vissaṭṭhāya vācāya sīhanādaṃ nadanto āha "musā ca so na bhaṇatī"ti. Tattha musāti vinidhāya diṭṭhādīnaṃ 1- paravisaṃvādanavacanaṃ, taṃ so na bhaṇati. Dutiyapāde pana paṭhamatthavasena na khīṇabyapathoti, dutiyatthavasena nākhīṇabyapathoti pāṭho. Catutthapāde mantāti paññā vuccati. Bhagavā yasmā tāya mantāya paricchinditvā atthameva bhāsati atthato anapetavacanaṃ, na samphaṃ. Aññāṇapurekkhārañhi niratthakaṃ vacanaṃ buddhānaṃ natthi, tasmā āha "mantā atthaṃ so bhāsatī"ti. Sesamettha pākaṭameva. [160] Evaṃ vacīdvārasuddhimpi sutvā idāni manodvārasuddhiṃ pucchanto āha "kacci na rajjati kāmesū"ti tattha kāmāti vatthukāmā. Tesu kilesakāmena na rajjatīti pucchanto anabhijjhālutaṃ pucchati. Anāvilanti pucchanto byāpādenāvilabhāvaṃ sandhāya abyāpādataṃ pucchati. Mohaṃ atikkantoti pucchanto yena mohena mūḷho micchādiṭṭhiṃ gaṇhāti, tassātikkamena sammādiṭṭhitaṃ pucchati. Dhammesu cakkhumāti pucchanto sabbadhammesu appaṭihatassa ñāṇacakkhuno, pañcacakkhuvisayesu vā dhammesu pañcannampi cakkhūnaṃ vasena sabbaññutaṃ pucchati "dvārattayapārisuddhiyāpi sabbaññū na hotī"ti cintetvā. [161] Atha sātāgiro yasmā bhagavā appatvāva arahattaṃ anāgāmimaggena kāmarāgabyāpādānaṃ pahīnattā neva kāmesu rajjati, na byāpādena āvilacitto, sotāpattimaggeneva ca micchādiṭṭhipaccayassa saccapaṭicchādakamohassa pahīnattā mohaṃ atikkanto, sāmaṃ ca saccāni abhisambujjhitvā buddhoti vimokkhantikaṃ nāmaṃ yathāvuttāni ca cakkhūni paṭilabhati, tasmā tassa manodvārasuddhiṃ sabbaññutañca ugghosento āha "na so rajjati kāmesūti. @Footnote: 1 cha.Ma. diṭṭhādīni

--------------------------------------------------------------------------------------------- page235.

[162] Evaṃ hemavato bhagavato dvārattayapārisuddhiṃ sabbaññutañca sutvā tuṭṭho uddhaggo atītajātiyaṃ bāhusaccavisadāya paññāya asajjamānavacanapatho hutvā acchariyabbhutarūpe sabbaññuguṇe sotukāmo āha "kacci vijjāya sampanno"ti. Tattha vijjāya sampannoti iminā dassanasampattiṃ pucchati, saṃsuddhacāraṇoti iminā gamanasampattiṃ. Chandavasena cettha dīghaṃ katvā cākāramāha, saṃsuddhacaraṇoti attho. Āsavā khīṇāti iminā etāya dassanagamanasampattiyā pattabbāya āsavakkhayasaññitāya paṭhamanibbānadhātuyā pattiṃ pucchi, natthi punabbhavoti iminā dutiyanibbānadhātupattisamatthataṃ, paccavekkhaṇajhānena vā paramassāsampattiṃ ñatvā ṭhitabhāvaṃ. [163] Tato yā esā "so anekavihitaṃ pubbenivāsan"tiādinā 1- nayena bhayabheravādīsu tividhā, "so evaṃ samāhite citte .pe. Āneñjappatte ñāṇadassanāya cittaṃ abhinīharatī"tiādi 2- nayena ambaṭṭhādīsu aṭṭhavidhā vijjā vuttā, tāya yasmā sabbāyapi sabbākārasampannāya bhagavā upeto. Yaṃ cetaṃ "idha mahānāma ariyasāvako sīlasampanno hoti, indriyesu guttadvāro hoti, bhojane mattaññū hoti, jāgariyaṃ anuyutto hoti, sattahi saddhammehi samannāgato hoti, catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hotī"ti evaṃ uddisitvā "kathañca mahānāma ariyasāvako sīlasampanno hotī"tiādinā 3- nayena sekhasutte niddiṭṭhaṃ pannarasappabhedaṃ caraṇaṃ, taṃ ca yasmā sabbūpakkilesappahānena bhagavato ativiya saṃsuddhaṃ. Yepime kāmāsavādayo cattāro āsavā, tepi yasmā sabbe saparivārā savāsanā bhagavato khīṇā. Yasmā ca imāya vijjācaraṇa- sampadāya khīṇāsavo hutvā tadā bhagavā "natthi dāni punabbhavo"ti paccavekkhitvā @Footnote: 1 Ma.mū. 12/49/28 2 dī.Sī. 9/279/99 @3 Ma.Ma. 13/24/18

--------------------------------------------------------------------------------------------- page236.

Ṭhito, tasmā sātāgiro ca bhagavato sabbaññubhāve byapathena 1- samussāhitahadayo sabbepi te guṇe anujānanto āha "vijjāya ceva sampanno"ti. [164] Tato hemavato "sammāsambuddho bhagavā"ti nikkaṅkho hutvā ākāse ṭhitoyeva bhagavantaṃ pasaṃsanto sātāgirañca anumodento 2- āha "sampannaṃ munino cittan"ti. Tassattho:- sampannaṃ munino cittaṃ, "mano cassa supaṇihito"ti ettha vuttatādibhāvena puṇṇaṃ sampannaṃ, "na so adinnaṃ ādiyatī"ti ettha vuttakāyakammunā, "na so rajjati kāmesū"ti ettha vuttamanokammunā ca puṇṇaṃ sampannaṃ, "musā ca so na bhaṇatī"ti ettha vuttabyapathena ca vacīkammunāti vuttaṃ hoti. Evaṃ sampannacittaṃ ca anuttarāya vijjāsampadāya caraṇasampadāya ca sampannattā vijjācaraṇasampannaṃ imehi guṇehi "mano cassa supaṇihito"tiādinā nayena dhammato naṃ pasaṃsasi, sabhāvato tacchato bhūtato eva naṃ pasaṃsasi, na kevalaṃ saddhāmattakenāti dasseti. [165-166] Tato sātāgiropi "evametaṃ mārisa, suṭṭhu tayā ñātaṃ ca anumoditaṃ cā"ti adhippāyena tameva sambhāvento 3- āha "sampannaṃ munino .pe. Dhammato anumodasī"ti. Evañca pana vatvā puna bhagavato dassane taṃ abhitthavayamāno āha "sampannaṃ .pe. Handa passāma gotaman"ti. [167] Atha hemavato attano abhirucitaguṇehi purimajātibāhusaccabalena bhagavantaṃ abhitthunanto sātāgiraṃ āha "eṇijaṅghaṃ .pe. Ehi passāma gotaman"ti. Tassattho:- eṇimigasseva jaṅghā assāti eṇijaṅgho. Buddhānañhi eṇimigasseva anupubbavaṭṭā jaṅghā honti, na purato nimmaṃsā pacchato suṃsumārakucchi 4- viya uddhumātā. Kisā ca buddhā honti dīgharassasamavaṭṭitayuttaṭṭhānesu @Footnote: 1 cha.Ma. byavasāyena 2 Sī. saṃrādhento, cha.Ma. ārādhento @3 cha.Ma. saṃrādhento 4 cha.Ma. susumārakucchi

--------------------------------------------------------------------------------------------- page237.

Tathārūpāya aṅgapaccaṅgasampattiyā, na parapurisā 1- viya thūlā. Paññāya vilekhitakilesattā 2- vā kisā. Ajjhattikabāhirasapattaviddhaṃsanato vīRā. Ekāsanabhojitāya ca parimitabhojitāya ca appāhārā, na dvittimattālopabhojitāya. Yathāha:- "ahaṃ kho pana udāyi appekadā iminā pattena samatittikampi bhuñjāmi, bhiyyopi bhuñjāmi. `appāhāro Samaṇo gotamo appāhāratāya ca vaṇṇavādī'ti iti ce maṃ udāyi sāvakā sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ, sakkatvā garukatvā upanissāya vihareyyuṃ. Ye te udāyi mama sāvakā kosakāhārāpi aḍḍhakosakāhārāpi veḷuvāhārāpi aḍḍhaveḷuvāhārāpi, na maṃ te iminā dhammena sakkareyyuṃ .pe. Upanissāya vihareyyun"ti. 3- Āhāre chandarāgābhāvena alolupā aṭṭhaṅgasamannāgataṃ āhāraṃ āhārenti. Moneyyasampattiyā munino. Anāgārikatāya vivekaninnamānasatāya ca vane jhāyanti. Tenāha hemavato yakkho "eṇijaṅghaṃ .pe. Ehi passāma gotaman"ti. [168] Evañca vatvā puna tassa bhagavato santike dhammaṃ sotukāmatāya "sīhaṃvekacaran"ti imaṃ gāthamāha. Tassattho:- sīhaṃvāti durāsadaṭṭhena ca khamanaṭṭhena ca nibbhayaṭṭhena ca kesarasīhasadisaṃ. Yāya taṇhāya "taṇhā dutiyo puriso"ti vuccati, tassa abhāvena ekacaraṃ, ekissā lokadhātuyā dvinnaṃ buddhānaṃ anuppattitopi ekacaraṃ. Khaggavisāṇasutte vuttanayenāpi cettha taṃtaṃattho daṭṭhabbo. Nāganti punabbhavaṃ neva gantāraṃ nāgantāraṃ. Atha vā āguṃ na karontītipi nāgo. Balavātipi nāgo. Taṃ nāgaṃ. Kāmesu anapekkhinanti dvīsupi @Footnote: 1 cha.Ma. vacarapurisā 2 cha.Ma. vilikhita... @3 Ma.Ma. 13/242/218

--------------------------------------------------------------------------------------------- page238.

Kāmesu chandarāgābhāvena anapekkhinaṃ. Upasaṅkamma pucchāma, maccupāsappamocananti taṃ evarūpaṃ mahesiṃ upasaṅkamma tebhūmakavaṭṭassa maccupāsassa pamocanaṃ vivaṭṭaṃ nibbānaṃ pucchāma, yena vā upāyena dukkhasamudayasaṅkhātā maccupāsā pamuccati, taṃ maccupāsappamocanaṃ pucchāmāti. Imaṃ gāthaṃ hemavato sātāgiraṃ sātāgiraparisaṃ ca attano parisaṃ ca sandhāya āha. Tena kho pana samayena rājagahe 1- āsāḷhanakkhattaṃ ghositaṃ ahosi. Atha samantato alaṅkatappaṭiyatte devanagare siriṃ paccanubhontī viya rājagahe kāḷī nāma kuraragharikā upāsikā pāsādamāruyha sīhapañjaraṃ vivaritvā gabbhaparissamaṃ 2- vinodentī pavātappadese utuggahaṇatthaṃ ṭhitā tesaṃ yakkhasenāpatīnaṃ taṃ buddhaguṇappaṭisaṃyuttaṃ kathaṃ ādimajjhapariyosānato assosi, sutvā ca "evaṃ vividhaguṇasamannāgatā buddhā"ti buddhārammaṇaṃ pītiṃ uppādetvā tāya nīvaraṇāni vikkhambhitvā tattheva ṭhitā sotāpattiphale patiṭṭhāsi. Tato eva ca bhagavatā "etadaggaṃ bhikkhave mama sāvikānaṃ upāsikānaṃ anussavappasannānaṃ, yadidaṃ kāḷī upāsikā kuraragharikā"ti 3- etadagge ṭhapitā. [169] Tepi yakkhasenāpatayo sahassayakkhaparivārā majjhimayāmasamaye isipatanaṃ patvā dhammacakkappavattitapallaṅkeneva nisinnaṃ bhagavantaṃ upasaṅkamma vanditvā imāya gāthāya bhagavanti abhitthavitvā okāsamakārayiṃsu "akkhātāraṃ pavattāran"ti. Tassattho:- ṭhapetvā taṇhaṃ tebhūmake dhamme "idaṃ kho bhikkhave dukkhaṃ ariyasaccan"tiādinā 4- nayena saccānaṃ vavatthānakathāya akkhātāraṃ. "taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññeyyanti me bhikkhave"tiādinā 4- nayena tesu kiccañāṇa- katañāṇapavattanena pavattāraṃ. Ye vā dhammā yathā voharitabbā, tesu tathā @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 i. ghammaparissamaṃ @3 aṅ.ekaka. 20/267/27/15/14 4 vi.mahā. 4/14/19, saṃ.mahā. 19/1081/367-8

--------------------------------------------------------------------------------------------- page239.

Vohārakathanena akkhātāraṃ, tesaṃyeva dhammānaṃ sattānurūpato pavattāraṃ. Ugghaṭitaññuvipañcitaññūnaṃ vā desanāya akkhātāraṃ, veneyyānaṃ paṭipādanena pavattāraṃ. Uddesena vā akkhātāraṃ, vibhaṅgena tehi tehi pakārehi vacanato pavattāraṃ. Bodhipakkhiyānaṃ vā salakkhaṇakathanena akkhātāraṃ, sattānaṃ cittasantāne pavattanena pavattāraṃ. Saṅkhepato vā tīhi parivaṭṭehi saccānaṃ kathanena akkhātāraṃ, vitthārato pavattāraṃ. "saddhindriyādi dhammo, taṃ taṃ dhammaṃ pavattetīti dhammacakkan"ti 1- evamādinā paṭisambhidānayena vitthāritassa pavattanena 2- pavattāraṃ. Sabbadhammānanti catubhūmakadhammānaṃ. Pāragunti chahākārehi pāragataṃ abhiññāya pariññāya pahānena bhāvanāya sacchikiriyāya samāpattiyā. So hi bhagavā sabbadhamme abhijānanto gatoti abhiññāpāragū, pañcupādānakkhandhe parijānanto gatoti pariññāpāragū, sabbakilese pajahanto gatoti pahānapāragū, cattāro magge bhāvento gatoti bhāvanāpāragū, nirodhaṃ sacchikaronto gatoti sacchikiriyāpāragū, sabbasamāpattiyo samāpajjanto gatoti samāpattipāragū. Evaṃ sabbadhammānaṃ pāraguṃ. Buddhaṃ verabhayātītanti aññāṇasayanato paṭibuddhattā buddhaṃ, sabbena ca 3- saraṇavaṇṇanāyaṃ vuttenatthena buddhaṃ, pañcaverabhayānaṃ atītattā verabhayātītaṃ. Evaṃ bhagavantaṃ abhitthavantā "mayaṃ pucchāma gotaman"ti okāsamakārayiṃsu. [170] Atha nesaṃ yakkhānaṃ tejena ca paññāya ca atthāya 4- ca aggo hemavato yathādhippetaṃ pucchitabbaṃ pucchanto "kismiṃ loko"ti imaṃ gāthamāha. Tassādipāde kisminti bhāvena bhāvalakkhaṇe bhummavacanaṃ, kismiṃ uppanne loko samuppanno hoti, 5- ayaṃ hi ettha adhippāyo. Sattalokasaṅkhāraloke sandhāya @Footnote: 1 khu.paṭi. 31/40/373 2 cha.Ma. pavattanato 3 cha.Ma. vā @4 cha.Ma. ayaṃ pāṭho na dissati 5 cha.Ma. hotīti

--------------------------------------------------------------------------------------------- page240.

Pucchati. Kismiṃ kubbati santhavanti ahanti vā mamanti vā taṇhādiṭṭhisanthavaṃ kisamiṃ kubbati, adhikaraṇatthe bhummavacanaṃ. Kissa lokoti upayogatthe sāmivacanaṃ, kiṃ upādāya lokoti saṅkhyaṃ gacchatīti ayaṃ hi ettha adhippāyo. Kismiṃ lokoti bhāvena bhāvalakkhaṇādhikaraṇatthesu 1- bhummavacanaṃ. Kismiṃ sati kena kāraṇena loko vihaññati pīḷīyati bādhīyatīti ayaṃ hi ettha adhippāyo. [171] Atha bhagavā yasmā chasu ajjhattikabāhiresu āyatanesu uppannesu sattaloko ca dhanadhaññādivasena saṅkhāraloko ca uppanno hoti, yasmā cettha sattaloko tesveva chasu duvidhampi santhavaṃ karoti. Cakkhvāyatanaṃ vā hi "ahaṃ maman"ti gaṇhanto 2- gaṇhāti avasesesu vā aññataraṃ. Yathāha "cakkhu attāti yo vadeyya, taṃ na upapajjatī"tiādi. 3- Yasmā ca etāniyeva cha upādāya duvidhopi lokoti saṅkhyaṃ gacchati, yasmā ca tesveva chasu sati sattaloko dukkhapātubhāvena vihaññati, yathāha:- "hatthesu bhikkhave sati ādānanikkhepanaṃ hoti, pādesu sati abhikkamapaṭikkamo hoti, pabbesu sati samiñjanapasāraṇaṃ hoti, kucchismiṃ sati jighacchāpipāsā hoti, evameva kho bhikkhave cakkhusmiṃ sati cakkhusamphassapaccayā uppajjati. Ajjhattaṃ sukhadukkhan"tiādi. 4- Tathā tesu ādhārabhūtesu paṭihato saṅkhāraloko vihaññati. Yathāha:- "cakkhusmiṃ anidassane sappaṭighe paṭihaññati "iti ca "cakkhuṃ bhikkhave paṭihaññati manāpāmanāpesu rūpesū"ti 5- evamādi. @Footnote: 1 cha.Ma. bhāvenabhāvalakkhaṇakāraṇatthesu 2 cha.Ma. ayaṃ pāṭho na dissati @3 Ma.u. 14/422/362 4 saṃ.saḷā. 18/305-308/214-5 (syā) @5 abhi.dha. 34/597/182

--------------------------------------------------------------------------------------------- page241.

Tathā tehiyeva kāraṇabhūtehi duvidhopi loko vihaññati. Yathāha:- "cakkhuṃ āviñjati 1- manāpāmanāpiyesu 2- rūpesū"ti ca, "cakkhuṃ bhikkhave ādittaṃ, rūpā ādittā, kena ādittaṃ, rāgagginā"ti 3- evamādi. Tasmā chaajjhattikabāhirāyatanavasena taṃ pucchaṃ vissajjento āha "../../bdpicture/chasu loko samuppanno"ti. [172] Atha so yakkho attanā vaṭṭavasena puṭṭhapañhaṃ bhagavatā dvādasāyatanavasena 4- saṅkhipitvā vissajjitaṃ na suṭṭhu upalakkhetvā tañca atthaṃ tappaṭipakkhañca ñātukāmo saṅkhepeneva vaṭṭavivaṭṭaṃ pucchanto āha "katamaṃ tan"ti. Tattha upādātabbatthena upādānaṃ, dukkhasaccassetaṃ adhivacanaṃ. Yattha loko vihaññatīti "../../bdpicture/chasu loko vihaññatī"ti evaṃ bhagavatā yattha chabbidhe upādāne loko vihaññatīti vutto, taṃ katamaṃ upādānanti evaṃ upaḍḍhagāthāya sarūpeneva dukkhasaccaṃ pucchi. Samudayasaccaṃ pana tassa kāraṇabhāvena gahitameva hoti. Niyyānaṃ pucchitoti imāya pana upaḍḍhagāthāya maggasaccaṃ pucchi. Maggasaccena hi ariyasāvako dukkhaṃ parijānanto, samudayaṃ pajahanto, nirodhaṃ sacchikaronto, maggaṃ bhāvento ca 5- lokamhā niyyāti, tasmā niyyānanti vuccati. Kathanti kena pakārena. Dukkhā pamuccatīti "upādānan"ti vuttā vaṭṭadukkhā pamokkhaṃ pāpuṇāti. Evamettha sarūpeneva maggasaccaṃ pucchi, nirodhasaccaṃ pana tassa visayabhāvena gahitameva hoti. [173] Evaṃ yakkhena sarūpena dassetvā ca adassetvā ca catusaccavasena pañhaṃ puṭṭho bhagavā teneva nayena vissajjento āha "pañca kāmaguṇā"ti. @Footnote: 1 cha.Ma. vihaññati 2 cha.Ma....manāpesu @3 vi.mahā. 4/53/44-5, saṃ.saḷā. 18/31/23-4 (syā) @4 cha.Ma. chāyatanavasena 5 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page242.

Tattha pañcakāmaguṇasaṅkhātagocaraggahaṇena taggocarāni pañcāyatanāni gahitāneva honti. Mano chaṭṭho etesanti manochaṭṭhā. Paveditāti pakāsitā. Ettha ajjhattikesu chaṭṭhassa manāyatanassa gahaṇena tassa visayabhūtaṃ dhammāyatanaṃ gahitameva hoti. Evaṃ "katamaṃ taṃ upādānan"ti imaṃ pañhaṃ vissajjento punapi puṭṭho 1- dvādasāyatanavaseneva dukkhasaccaṃ pakāsesi. Manogahaṇena sattannaṃ viññāṇadhātūnaṃ gahitattā tāsu purimapañcaviññāṇadhātuggahaṇena tāsaṃ vatthūni pañca cakkhvāyatanādīni āyatanāni, manodhātumanoviññāṇadhātuggahaṇena tāsaṃ vatthugocarabhedaṃ dhammāyatanaṃ gahitamevāti evampi dvādasāyatanavasena dukkhasaccaṃ pakāsesi. Lokuttaramanāyatanadhammāyatanekadeso panettha yattha loko vihaññati, taṃ sandhāya niddiṭṭhattā na saṅgayhati. Ettha chandaṃ virājetvāti ettha dvādasāyatanabhede dukkhasacce tānevāyatanāni khandhato dhātuto nāmarūpatoti tathā tathā vavatthapetvā tilakkhaṇaṃ āropetvā vipassanto arahattamaggapariyosānāya vipassanāya taṇhāsaṅkhātaṃ chandaṃ sabbaso virājetvā vinetvā viddhaṃsetvāti attho. Evaṃ dukkhā pamuccatīti iminā pakārena etasmā vaṭṭadukkhā pamuccatīti. Evamimāya upaḍḍhagāthāya "niyyānaṃ pucchito brūhi, kathaṃ dukkhā pamuccatī"ti ayaṃ pañho vissajjito hoti, maggasaccañca pakāsitaṃ. Samudayanirodhasaccāni panettha purimanayeneva saṅgahitattā pakāsitāneva hontīti veditabbāni. Upaḍḍhagāthāya vā dukkhasaccaṃ, chandena samudayasaccaṃ. "virājetvā"ti ettha virāgena nirodhasaccaṃ, "virāgā vimuccatī"ti vacanato 2- maggasaccaṃ. "evan"ti upādāya nidassanena maggasaccaṃ, @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 cha.Ma. vacanato vā

--------------------------------------------------------------------------------------------- page243.

Dukkhanirodhanti vacanato vā. "dukkhā pamuccatī"ti dukkhapamokkhena nirodhasaccanti evaṃ cettha cattāri saccāni pakāsitāni hontīti veditabbāni. [174] Evaṃ catusaccagabbhāya gāthāya lakkhaṇato niyyānaṃ pakāsetvā puna tadeva sakena niruttābhilāpena nigamento āha "etaṃ lokassa niyyānan"ti. Ettha etanti pubbe vuttassa niddeso, lokassāti tedhātulokassa. Yathātathanti aviparītaṃ. Etaṃ vo ahamakkhāmīti sacepi maṃ sahassakkhattuṃ puccheyyātha, etaṃ vo ahamakkhāmi, na aññaṃ kasmā? yasmā evaṃ dukkhā pamuccati, na aññathāti adhippāyo. Atha vā etena niyyānena ekadvattikkhattuṃ niggatānampi etaṃ vo ahamakkhāmi, uparivisesādhigamāyapi etadeva ahamakkhāmīti attho. Kasmā? yasmā evaṃ dukkhā pamuccati asesanissesāti arahattanikūṭena Desanaṃ niṭṭhāpesi. Desanāpariyosāne dvepi yakkhasenāpatayo sotāpattiphale patiṭṭhahiṃsu saddhiṃ yakkhasahassena. [175] Atha hemavato pakatiyāpi dhammagaru, idāni ariyabhūmiyaṃ patiṭṭhāya suṭṭhutaraṃ atitto vicitrapaṭibhānāya desanāya bhagavantaṃ sekkhāsekkhabhūmiṃ pucchanto "ko sūdha tarati 1- oghanti gāthaṃ abhāsi. Tattha ko sūdha tarati oghanti iminā caturoghaṃ ko taratīti sekkhabhūmiṃ pucchati avisesena. Yasmā aṇṇavanti na vitthatamattaṃ nāpi gambhīramattaṃ, apica pana yaṃ vitthatatarañca gambhīratarañca taṃ vuccati, tādisova saṃsāraṇṇavo. 2- Ayaṃ hi samantato pariyantābhāvena vitthato, heṭṭhā patiṭṭhābhāvena upari ālambanābhāvena ca gambhīro, tasmā "ko idha tarati aṇṇavaṃ, tasmiṃ ca appatiṭṭhe anālambe gamthīre aṇṇave ko na sīdatī"ti asekkhabhūmiṃ pucchati. @Footnote: 1 cha.Ma. taratīti 2 cha.Ma. tādiso ca saṃsāraṇṇavo

--------------------------------------------------------------------------------------------- page244.

[176] Atha bhagavā yo bhikkhu jīvitahetupi vītikkamaṃ akaronto sabbadā sīlasampanno lokiyalokuttarāya ca paññāya paññavā, upacārappanāsamādhinā iriyāpathaheṭṭhimamaggaphalehi ca susamāhito, tilakkhaṇaṃ āropetvā vipassanāya niyakajjhattacintanasīlo, sātaccakiriyāvahāya 1- appamādasatiyā ca samannāgato, yasmā so catutthamaggena imaṃ suduttaraṃ oghaṃ anavasesaṃ tarati, tasmā sekkhabhūmiṃ vissajjento "sabbadā sīlasampanno"ti imaṃ tisikkhāgabbhagāthamāha. Ettha hi sīlasampadāya adhisīlasikkhā, satisamādhīhi adhicittasikkhā, ajjhattacintitāpaññāhi adhipaññāsikkhāti tisso sikkhā saupakārā sānisaṃsā ca vuttā. Upakāro hi sikkhānaṃ lokiyapaññā sati ca, ānisaṃso sāmaññaphalānīti. [177] Evaṃ paṭhamagāthāya sekkhabhūmiṃ dassetvā idāni asekkhabhūmiṃ dassento dutiyagāthamāha. Tassattho:- virato kāmasaññāyāti yā kāci kāmasaññā, tato sabbato catutthamaggasampayuttāya samucchedaviratiyā virato. "viratto"tipi pāṭho, tadā "kāmasaññāyā"ti bhummavacanaṃ hoti, sagāthavagge pana "kāmasaññāsū"tipi 2- pāṭho. Catūhipi maggehi dasannaṃ saṃyojanānaṃ atītattā sabbasaṃyojanātigo, catuttheneva vā uddhambhāgiyasabbasaṃyojanātigo, 3- tatratatrābhi- nandinītaṇhāsaṅkhātāya nandiyā tiṇṇaṃ ca bhavānaṃ parikkhīṇattā nandibhavaparikkhīṇo so tādiso khīṇāsavo bhikkhu gambhīre saṃsāraṇṇave na sīdati nandiparikkhayena ca 4- saupādisesaṃ, bhavaparikkhayena ca anupādisesaṃ nibbānadhātuphalaṃ 5- samāpajja 6- paramassāsappattiyāti. [178] Atha hemavato sahāyañca yakkhaparisañca oloketvā pītisomanassajāto "gambhīrapaññan"ti evamādīhi gāthāhi bhagavantaṃ abhitthavitvā @Footnote: 1 Ma. sātaccakiriyamappahāya 2 saṃ.sa. 15/96/62 @3 ka. udadhambhāgiyasaṃyojanātigo 4 cha.Ma. ayaṃ saddo na dissati @5 cha.Ma. nibbānathalaṃ 6 Sī. āsajja

--------------------------------------------------------------------------------------------- page245.

Sabbāvatiyā parisāya sahāyena ca saddhiṃ abhivādetvā padakkhiṇaṃ katvā attano vasanaṭṭhānaṃ agamāsi. Tāsaṃ pana gāthānaṃ ayaṃ atthavaṇṇanā:- gambhīrapaññanti gambhīrāya paññāya samannāgataṃ. Tattha paṭisambhidāyaṃ vuttanayeneva gambhīrapaññā veditabbā. Vuttaṃ hi tattha "gambhīresu khandhesu ñāṇaṃ pavattatīti gambhīrapaññā"tiādi. 1- Iti gambhīrapaññaṃ. 2- Nipuṇatthadassinti nipuṇehi khattiyapaṇḍitādīhi abhisaṅkhatānaṃ pañhānaṃ atthadassiṃ, attānaṃ vā yāni nipuṇāni kāraṇāni duppaṭivijjhāni aññehi tesaṃ dassanena nipuṇatthadassiṃ. Rāgādikiñcanābhāvena akiñcanaṃ. Duvidhe kāme tividhe ca bhave alagganena kāmabhave asattaṃ. Khandhādippabhedesu sabbārammaṇesu chandarāgabandhanābhāvena sabbadhi vippamuttaṃ. Dibbe pathe kamamānanti aṭṭhasamāpattibhede dibbe pathe samāpajjanavasena caṅkamantaṃ. Tattha kiñcāpi na tāya velāya bhagavā dibbe pathe kamati, apica kho pubbe kamanaṃ upādāya kamanasattisambhāvena tattha laddhavasībhāvatāya evaṃ vuccati. Atha vā ye te visuddhidevā arahanto, tesaṃ pathe santavihāre 3- kamanenāpetaṃ vuttaṃ. Mahantānaṃ guṇānaṃ esanena mahesiṃ. [179] Dutiyagāthāya aparena pariyāyena thuti āraddhāti katvā puna nipuṇatthadassiggahaṇaṃ nidasseti. 4- Atha vā nipuṇatthe dassetāranti attho. Paññādadanti paññāpaṭilābhasaṃvattanikāya paṭipattiyā kathanena paññādāyakaṃ. Kāmālaye asattanti yvāyaṃ kāmesu taṇhādiṭṭhivasena duvidho ālayo, tattha asattaṃ. Sabbavidunti sabbadhammaviduṃ, sabbaññunti vuttaṃ hoti. Sumedhanti tassa sabbaññubhāvassa maggabhūtāya pāramipaññāsaṅkhātāya medhāya samannāgataṃ. Ariye @Footnote: 1 khu.paṭi. 31/4/406 2 cha.Ma. ayaṃ pāṭho na dissati @3 i. chasattavihāre 4 Sī. na dissati

--------------------------------------------------------------------------------------------- page246.

Patheti aṭṭhaṅgike magge, phalasamāpattiyaṃ vā. Kamamānanti paññāya ajjhogāhamānaṃ maggalakkhaṇaṃ ñatvā desanato, pavisamānaṃ vā khaṇe khaṇe phalasamāpattisamāpajjanato, catubbidhamaggabhāvanāsaṅkhātāya 1- kamanasattiyā kamitapubbaṃ vā. [180] Sudiṭṭhaṃ vata no ajjāti ajja amhehi sundaraṃ diṭṭhaṃ, ajja vā amhākaṃ sundaraṃ diṭṭhi, dassananti attho. Suppabhātaṃ suhuṭṭhitanti ajja amhākaṃ suṭṭhu pabhātaṃ, sobhanaṃ vā pabhātaṃ ahosi, ajja vata no sundaraṃ uṭṭhitaṃ ahosi, anuparodhasayanato uṭṭhitaṃ. 2- Kiṃ kāraṇaṃ? yaṃ addasāma sambuddhaṃ, yasmā sambuddhaṃ addasāmāti attano lābhasampattiṃ ārabbha pāmojjaṃ pavedeti. [181] Iddhimantoti kammavipākajiddhiyā samannāgatā. Yasassinoti lābhaggaparivāraggasampannā. Saraṇaṃ yantīti kiñcāpi maggeneva gatā, tathāpi sotāpannabhāvaparidīpanatthaṃ pasādadassanatthaṃ 3- ca vācaṃ bhindati. [182] Gāmā gāmanti devagāmā devagāmaṃ. Nagā naganti devapabbatā devapabbataṃ. Namassamānā sambuddhaṃ, dhammassa ca sudhammatanti "sammāsambuddho vata bhagavā, svākkhāto vata bhagavatā dhammo"tiādinā nayena buddhasubodhitañca dhammasudhammatañca, "suppaṭipanno vata bhagavato sāvakasaṃgho"tiādinā saṃghasuppaṭipattiñca abhitthavitvā 4- namassamānā dhammaghosakā hutvā vicarissāmāti vuttaṃ hoti. Sesamettha uttānamevāti. Paratthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya hemavatasuttavaṇṇanā niṭṭhitā. ------------- @Footnote: 1 Sī. catubbidhe hi magge bhāvanāsaṅkhātāya 2 Sī. anuppageva sayanato uṭṭhitaṃ, @ i. anuppageva sayanato uṭṭhānaṃ 3 Sī. pasādupadassanatthañca @ Ma. pasādānurūpadassanatthañaca 4 cha.Ma. abhitthavitvā abhitthavitvā


             The Pali Atthakatha in Roman Book 28 page 223-246. http://84000.org/tipitaka/atthapali/read_rm.php?B=28&A=5287&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=28&A=5287&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=309              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=7410              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=7371              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=7371              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]