ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 28 : PALI ROMAN Sutta.A.1 (paramattha.1)

page24.

Diṭṭhisallo"ti vuttānaṃ pañcannaṃ sallānaṃ vigatattā visallo, so bhikkhu pubbe vuttanayeneva jahāti orapāranti. Atrāpi ca kilesapaṭipāṭiyā maggapaṭipāṭiyā cāti dvidhā eva nīvaraṇappahānaṃ veditabbaṃ. Kilesapaṭipāṭiyā hi kāmacchandanīvaraṇassa byāpādanīvaraṇassa ca tatiyamaggena pahānaṃ hoti, thinamiddhanīvaraṇassa uddhaccanīvaraṇassa ca catutthamaggena, "akataṃ vata me kusalan"tiādinā 1- nayena pavattassa vippaṭisārasaṅkhātassa kukkuccanīvaraṇassa vicikicchānīvaraṇassa ca paṭhamamaggena. Maggapaṭipāṭiyā pana kukkuccanīvaraṇassa vicikicchānīvaraṇassa ca paṭhamamaggena pahānaṃ hoti, kāmacchandanīvaraṇassa byāpādanīvaraṇassa ca dutiyamaggena tanubhāvo hoti, tatiyena anavasesappahānaṃ, thinamiddhanīvaraṇassa uddhaccanīvaraṇassa ca catutthamaggena pahānaṃ hotīti. Evaṃ:- "yo nīvaraṇe pahāya pañca anīgho tiṇṇakathaṅkatho visallo so bhikkhu jahāti orapāraṃ urago jiṇjhamivattacaṃ purāṇan"ti arahattanikūṭeneva bhagavā desanaṃ niṭṭhāpesi. Desanāpariyosāne so bhikkhu arahatte patiṭṭhito. "ekacce yena yena tesaṃ bhikkhūnaṃ yā gāthā desitā, tena tena tassā tassā gāthāya pariyosāne so so bhikkhu arahatte patiṭṭhito"ti vadanti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya uragasuttavaṇṇanā niṭṭhitā. --------------- @Footnote: 1 Ma. u. 14/248/215


             The Pali Atthakatha in Roman Book 28 page 24. http://84000.org/tipitaka/atthapali/read_rm.php?B=28&A=592&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=28&A=592&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=294              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6835              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6720              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6720              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]