ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 28 : PALI ROMAN Sutta.A.1 (paramattha.1)

                         11. Vijayasuttavaṇṇanā
     caraṃ vā yadi vā tiṭṭhanti nandasuttaṃ. "vijayasuttaṃ kāyavicchandanikasuttan"tipi
vuccati. Kā uppatti? idaṃ kira suttaṃ dvīsu ṭhānesu vuttaṃ, tasmā assa duvidhā
uppatti. Tattha bhagavatā anupubbena kapilavatthuṃ anuppatvā sākiye vinetvā
nandādayo pabbājetvā anuññātāya mātugāmassa pabbajjāya ānandattherassa 2-
bhaginī nandā, khemakasakkassa rañño dhītā abhirūpanandā, janapadakalyāṇī
nandāti tisso nandāyo pabbajiṃsu. Tena ca samayena bhagavā sāvatthiyaṃ viharati.
Abhirūpanandā abhirūpā eva ahosi dassanīyā pāsādikā, tenevassā abhirūpanandāti
nāmaṃ akaṃsu. Janapadakalyāṇī nandāpa rūpena attanā sadisaṃ na passati. Tā
ubhopi rūpamadamattā "bhagavā rūpaṃ vivaṇṇeti garahati, anekapariyāyena rūpe
ādīnavaṃ dassetī"ti bhagavato upaṭṭhānaṃ na gacchanti, daṭṭhumpi na icchanti.
@Footnote: 1 aṅ.ekaka. 20/251/28   2 i. nandattherassa
Evaṃ appasannā kasmā pabbajitāti ce? agatiyā. 1- Abhirūpanandāya hi
vāreyyadivaseyeva sāmiko saccakumāro 2- kālamakāsi, atha naṃ mātāpitaro akāmakaṃ
pabbājesuṃ. Janapadakalyāṇī nandāpi āyasmante nande arahattappatte
nirāsā hutvā "mayhaṃ sāmiko ca mātā ca mahāpajāpati aññe ca ñātakā
pabbajitā, ñātīhi vinā dukkho gharāvāso"ti gharāvāse assādamalabhantī
pabbajitā, na saddhāya.
      Atha bhagavā tāsaṃ ñāṇaparipākaṃ viditvā mahāpajāpatiṃ āṇāpesi "sabbāpi
bhikkhuniyo paṭipāṭiyā ovādaṃ āgacchantū"ti. Tā attano vāre sampatte
aññaṃ pesenti, tato bhagavā "sampatte vāre attanāva āgantabbaṃ, na aññā
pesetabbā"ti āha. Athekadivasaṃ abhirūpanandā agamāsi, taṃ bhagavā nimmitarūpena
saṃvejetvā "aṭṭhīnaṃ nagaraṃ katan"ti imāya dhammapadagāthāya:-
        "āturaṃ asuciṃ pūtiṃ         passa nande samussayaṃ
         uggharantaṃ paggharantaṃ       bālānaṃ abhipatthitaṃ. 3-
         Animittañca bhāvehi       mānānusayamajjaha 4-
         tato mānābhisamayā       upasantā carissasī"ti 5-
imāhi therīgāthāhi ca anupubbena arahatte patiṭṭhāpesi. Athekadivasaṃ sāvatthivāsino
purebhattaṃ dānaṃ datvā samādinnuposathā sunivatthā supārutā gandhapupphādīni
ādāya dhammassavanatthāya jetavanaṃ gantvā dhammassavanapariyosāne bhagavantaṃ
vanditvā nagaraṃ pavisanti. Bhikkhunisaṃghopi dhammakathaṃ sutvā bhikkhuniupassayaṃ
gacchati. Tattha manussā ca bhikkhuniyo ca bhagavato vaṇṇaṃ bhāsanti. Catuppamāṇike hi
@Footnote: 1 ka. pakatiyā                 2 cha.Ma. sakyakumāro
@3 khu.therī. 26/19-20/435      4 ka. mānānusayaṃ pabbajaha
@5 khu.su. 25/345/398, khu.therī. 26/20/435
Lokasannivāse sammāsambuddhaṃ disvā appasīdako 1- nāma natthi. Rūpappamāṇikā
hi puggalā bhagavato lakkhaṇakhacitamanubyañjanavicitrasamujjalitaketumālābyāmappabhāvinaddhaṃ
samalaṅkāratthamiva lokassa samuppannaṃ rūpaṃ disvā pasīdanti, ghosappamāṇikā
anekasatesu jātakesu kittighosaṃ aṭṭhaṅgasamannāgataṃ karavīkamadhuranigghosaṃ
brahmassaraṃ sutvā, lūkhappamāṇikāpi cīvarādilūkhataṃ dukkarakārikalūkhataṃ vā disvā,
dhammappamāṇikā sīlakkhandhādīsu yaṃ kiñci dhammakkhandhaṃ upaparikkhitvā. Tasmā
sabbaṭṭhānesu bhagavato vaṇṇaṃ bhāsanti. Janapadakalyāṇī nandā bhikkhuniupassayaṃ
patvāpi anekapariyāyena bhagavato vaṇṇaṃ bhāsantānaṃ tesaṃ sutvā bhagavantaṃ
upagantukāmā hutvā bhikkhunīnaṃ ārocesi, bhikkhuniyo taṃ gahetvā bhagavantaṃ
upasaṅkamiṃsu.
      Bhagavā paṭikacceva tassāgamanaṃ viditvā kaṇṭakena kaṇṭakaṃ, āṇiyā ca
āṇiṃ nīharitukāmo puriso viya rūpeneva rūpamadaṃ vinetuṃ attano iddhibalena
pannarasasoḷasavassuddesikaṃ atidassanīyaṃ itthiṃ passe ṭhatvā vījamānaṃ abhinimmini.
Nandā bhikkhunīhi saddhiṃ upasaṅkamitvā bhagavantaṃ vanditvā bhikkhunisaṃghassa 2-
antare nisīditvā pādatalā pabhuti yāva kesaggā bhagavato rūpasampattiṃ disvā puna taṃ
bhagavato passe ṭhitaṃ nimmitarūpañca disvā "aho ayaṃ itthī rūpavatī"ti attano
rūpamadaṃ jahitvā tassā rūpe abhirattabhāvā ahosi, tato bhagavā taṃ itthiṃ
vīsativassappamāṇaṃ katvā dassesi. Mātugāmo hi soḷasavassuddesikoyeva sobhati,
na tato uddhaṃ, atha tassā rūpaparihāniṃ disvā nandāya tasmiṃ rūpe chandarāgo
tanuko ahosi. Tato bhagavā avijāyanavaṇṇaṃ, 3- sakiṃ vijāyanavaṇṇaṃ, 4- majjhimitthivaṇṇaṃ,
mahallakitthivaṇṇanti 5- evaṃ yāva vassasatikaṃ obhaggaṃ daṇḍaparāyanaṃ tilakāhatagattaṃ
@Footnote: 1 cha.Ma. appasīdanto                        2 ka. bhikkhusaṃghassa
@3 cha.Ma. avijātavaṇṇā      4 cha.Ma. vijātavaṇṇaṃ   5 cha.Ma. mahitthivaṇṇā
Katvā dassetvā passamānāyeva nandāya tassā maraṇaṃ uddhumātakādibhedaṃ
kākādīhi samparivāretvā vijjhamānaṃ 1- duggandhajegucchapaṭikūlabhāvañca dassesi.
Nandāya taṃ mātugāmaṃ 2- disvā "evameva 3- mamapi aññesampi sabbasādhāraṇo
ayaṃ kāyo"ti 4- aniccasaññā saṇṭhāti, 5- tadanusārena ca dukkhānattasaññāpi,
tayo bhavā ādittamiva agāraṃ appaṭisaraṇaṃ 6- hutvā upaṭṭhahiṃsu. Atha bhagavā
"kammaṭṭhāne pakkhantaṃ nandāya cittan"ti ñatvā tassā sappāyavasena imā
gāthāyo abhāsi:-
        "āturaṃ asuciṃ pūtiṃ           passa nande samussayaṃ
         uggharantaṃ paggharantaṃ         bālānaṃ abhipatthitaṃ. 7-
         Yathā idaṃ tathā etaṃ        yathā etaṃ tathā idaṃ
         dhātuyo 8- suññato passa    mā lokaṃ punarāgamā 9-
         bhave chandaṃ virājetvā      upasantā carissasī"ti.
      Gāthāpariyosāne nandā sotāpattiphale patiṭṭhāsi. Athassā bhagavā
uparimaggādhigamanatthaṃ suññataparivāraṃ vipassanākammaṭṭhānaṃ kathento imaṃ suttaṃ
abhāsi. Ayaṃ tāvassa ekā uppatti.
      Bhagavati pana rājagahe viharante vā sā cīvarakkhandhake 10- vitthārato
vuttasamuṭṭhānāya sālavatiyā gaṇikāya dhītā jīvakassa kaniṭṭhā sirimā nāma mātu
accayena taṃ ṭhānaṃ labhitvā "akkodhena jine kodhan"ti imissā gāthāya
vatthumhi puṇṇaseṭṭhidhītaraṃ avamaññitvā bhagavantaṃ khamāpentī dhammadesanaṃ sutvā
@Footnote: 1 cha.Ma. khajjamānaṃ         2 cha.Ma. kamaṃ     3 cha.Ma. evamevaṃ
@4 cha.Ma.,i. kamoti        5 cha.Ma. saṇṭhāsi  6 cha.Ma. appaṭisaraṇā
@7 khu.therī. 26/19/435                  8 dhātuso
@9 cha.Ma. punarāgami                      10 vi.mahā. 5/326/123
Sotāpannā hutvā aṭṭha niccabhattāni pavattesi. Taṃ ārabbha aññataro
niccabhattiko bhikkhu rāgaṃ uppādesi. Āhārakiccampi ca kātuṃ asakkonto
nirāhāro nipajjīti dhammapadagāthāvatthumhi vuttaṃ. Tasmiṃ tathānipanneyeva sirimā
kālaṃ katvā yāmabhavane suyāmassa devī ahosi. Atha tassā sarīrassa aggikiccaṃ
nivāretvā āmakasusāne raññā nikkhipāpitaṃ sarīraṃ dassanāya bhagavā
bhikkhusaṃghaparivuto agamāsi tampi bhikkhuṃ ādāya, tathā nāgarā 1- ca rājā ca.
Tattha manussā bhaṇanti "pubbe sirimāya aṭṭhuttarasahassenapi dassanaṃ dullabhaṃ,
taṃ dānajja kākaṇikāyāpi daṭṭhukāmo natthī"ti. Sirimāpi devakaññā pañcahi
rathasatehi parivutā tatra agamāsi. Tatrāpi bhagavā sannipatitānaṃ dhammadesanatthaṃ
imaṃ suttaṃ tassa bhikkhuno ovādatthaṃ "passa cittakataṃ bimban"ti 2- imañca
dhammapadagāthaṃ abhāsi. Ayamassa dutiyā uppatti.
      [195] Tattha caraṃ vāti sakalarūpakāyassa gantabbadisābhimukhenābhinīhārena
gacchanto vā. Yadi yā tiṭṭhanti tasseva ussāpanābhāvena tiṭṭhanto vā.
Nisinno vā uda vā sayanti tasseva heṭṭhimabhāgasamiñjanauparimabhāgasamussāpanabhāvena
nisinno vā, tiriyaṃ pasāraṇabhāvena sayanto vā. Samiñjeti pasāretīti
tāni tāni pabbāni samiñjeti ca pasāreti ca.
      Esā kāyassa iñjanāti sabbāpesā imasseva saviññāṇakakāyassa
iñjanā calanā phandanā, natthettha añño koci caranto vā pasārento vā,
apica kho pana "carāmī"ti citte uppajjante taṃsamuṭṭhānā vāyodhātu kāyaṃ
pharati, tenassa gantabbadisābhimukho abhinīhāro hoti, desantaruppannabhāvoti 3-
attho. Tena "caran"ti vuccati. Tathā "tiṭṭhāmī"ti citte uppajjante
@Footnote: 1 ka. mahājano               2 khu.dha. 25/147/43
@3 cha.Ma.,i. desantare rūpantarapātubhāvo
Taṃsamuṭṭhānā vāyodhātu kāyaṃ pharati, tenassa samussāpanaṃ hoti, uparūpariṭṭhānena
rūpapātubhāvoti attho. Tena "tiṭṭhan"ti vuccati. Tathā "nisīdāmī"ti citte
uppajjante taṃsamuṭṭhānā vāyodhātu kāyaṃ pharati, tenassa heṭṭhimabhāgasamiñjanaṃ
purimabhāgasamussāpanaṃ ca hoti, tathābhāvena rūpapātubhāvoti attho. Tena
"nisinno"ti vuccati. Tathā "sayāmī"ti citte uppajjante taṃsamuṭṭhānā vāyodhātu
kāyaṃ pharati, tenassa tiriyaṃ pasāraṇaṃ hoti, tathābhāvena rūpapātubhāvoti attho.
Tena "sayan"ti vuccati.
      Evañcāyamāyasmā 1- yo koci itthannāmo caraṃ vā tiṭṭhaṃ vā nisinno
vā uda vā 2- sayaṃ yametaṃ tattha tattha iriyāpathe tesaṃ tesaṃ pabbānaṃ
samiñjanappasāraṇavasena samiñjeti pasāretīti vuccati, tampi yasmā
samiñjanappasāraṇacitte uppajjamāne yathāvutteneva nayena hoti, tasmā esā kāyassa
iñjanā, natthettha añño koci, suññamidaṃ kenaci carantena vā pasārentena
vā sattena vā puggalena vā, kevalaṃ pana:-
         cittanānattamāgamma        nānattaṃ hoti vāyuno
         vāyunānattato nānā      hoti kāyassa iñjanāti
ayamettha paramattho.
      Evametāya gāthāya bhagavā yasmā ekasmiṃ iriyāpathe ciraviniyogena 3-
kāyapīḷanaṃ hoti, tassa ca vinodanatthaṃ iriyāpathaparivattanaṃ karīyati, tasmā "caraṃ
vā"tiādīhi iriyāpathapaṭicchannaṃ dukkhalakkhaṇaṃ dīpeti, tathā caraṇakāle
ṭhānādīnamabhāvato sabbametaṃ caraṇādibhedaṃ "esā kāyassa iñjanā"ti bhaṇanto
@Footnote: 1 Sī. evañca yasmā   2 cha.Ma. ciraṃ vā yadi vā tiṭṭhaṃ, nisinno uda vā
@3 ka. viharati yogena
Santatipaṭicchannaṃ aniccalakkhaṇaṃ tāya 1- sāmaggiyā pavattāya "esā kāyassa
iñjanā"ti ca attapaṭikkhepena bhaṇanto attasaññāghanapaṭicchannaṃ anattalakkhaṇaṃ
dīpeti.
      [196] Evaṃ lakkhaṇattayadīpanena suññatakammaṭṭhānaṃ kathetvā puna
saviññāṇakāviññāṇakaasubhadassanatthaṃ "aṭṭhinhārūhi saṃyuttoti 2- ārabhi. Tassattho:-
yassa cesā kāyassa iñjanā, svāyaṃ kāyo visuddhimagge dvattiṃsākāravaṇṇanāya
vaṇṇasaṇṭhānadisokāsaparicchedabhedena abyāpāranayena ca pakāsitehi saṭṭhādhikehi 3-
tīhi aṭṭhisatehi navahi nhārusatehi ca saṃyuttattā aṭṭhinhārūhi saṃyuttoti, 4-
tattheva pakāsitena aggapādaṅgulitacādinā tacena ca navapesisatappabhedena ca
maṃsena avalittattā tacamaṃsāvalepano paramaduggandhajegucchapaṭikūloti veditabbo.
Kimettha veditabbaṃ siyā, yadi esā yā sā majjhimassa purisassa sakalasarīrato
saṅkaḍḍhitā badaraaṭṭhippamāṇā bhaveyya, tāya makkhikāpattasukhumacchaviyā
nīlādiraṅgajātena gehabhitti viya paṭicchanno na bhaveyya, ayaṃ pana evaṃ
sukhumāyapi chaviyā kāyo paṭicchanno paññācakkhuvirahitehi bālaputhujjanehi
yathābhūtaṃ na dissati. Chavirāgarañjito hissa paramajegucchapaṭikūlasaṅkhāto tacopi
tacapaliveṭhitaṃ yantaṃ pabhedato:-
        "navapesisatā maṃsā         avalittā kaḷevare
         nānākimikulākiṇṇaṃ         mīḷhaṭṭhānaṃva pūtikā"ti
evaṃ vuttamaṃsasatampi, 5- maṃsāvalittā ye te:-
        "nava nhārusatā honti      byāmamatte kaḷevare
         bandhanti aṭṭhisaṅghātaṃ       agāramiva valliyā"ti.
@Footnote: 1 cha.Ma. tāya tāya             2 cha.Ma. aṭṭhinahārusaṃyutto
@3 ka. saddhiṃ adhikehi             4 cha.Ma. itisaddo na dissati
@5 cha.Ma. vuttaṃ navamaṃsasatampi
Tepi nhārusamoṭhitāni 1- paṭipāṭiyā avatthitāni 2- pūtiduggandhāni tīṇi
saṭṭhādhikāni aṭṭhisatānipi yathābhūtaṃ na dissanti yato anādiyitvā taṃ
makkhikāpattasukhumacchaviṃ. Yāni panassa 3- chavirāgarattena tacena paliveṭhitattā sabbalokassa
apākaṭāni nānappakārāni abbhantarakuṇapāni paramāsuciduggandhajegucchanīyapaṭikūlāni,
tānipi paññācakkhunā paṭivijjhitvā evaṃ passitabbo "antapūro udarapūro .pe.
Pittassa ca vasāya cā"ti
      [197] Tattha antassa pūro antapūro. Udarassa pūro udarapūro.
Udaranti ca udariyassetaṃ adhivacanaṃ, tañhi ṭhānanāmena "udaran"ti. Vuttaṃ.
Yakanapeḷassāti yakanapiṇḍassa. Vatthinoti muttassa. Ṭhānūpacārena panetaṃ
"vatthī"ti vuttaṃ. Pūroti adhikāro, tasmā yakanapeḷassa pūro vatthino pūroti
evaṃ yojetabbaṃ. Esa nayo hadayādīsu. 4- Sabbāneva cetānipi antādīni
vaṇṇasaṇṭhānadisokāsaparicchedabhedena abyāpāranayena ca visuddhimagge
vuttanayavaseneva veditabbāni.
      [199-200] Evaṃ bhagavā "na kiñcettha ekampi gayhūpagaṃ muttāmaṇisadisaṃ
atthi, aññadatthu asuciparipūro cāyaṃ 5- kāyo"ti abbhantarakuṇapaṃ dassetvā
idāni tameva abbhantarakuṇapaṃ bahi nikkhamanakuṇapena pākaṭaṃ katvā dassento
pubbe vuttañca saṅgaṇhitvā "athassa navahi sotehī"ti gāthādvayamāha.
      Tattha athāti pariyāyantaranidassanaṃ, aparenāpi pariyāyena asucibhāvaṃ
passāti vuttaṃ hoti. Assāti imassa kāyassa. Navahi sotehīti
@Footnote: 1 Sī.,i. nhārusamotthatāni, cha.Ma. nhārusamuṭṭhitāni
@2 cha.Ma. avaṭṭhitāni            3 ka. makkhikāpattasukhumacchaviyā paṭicchannassa
@4 hadayassātiādīsu             5 cha.Ma. asuciparipūrovāyaṃ
Ubhoakkhicchiddakaṇṇacchiddanāsaṅchiddamukhavaccamaggapassāvamaggehi. Asuci savatīti
sabbalokapākaṭanānappakāraparamaduggandhajegucchaasuciyeva savati sandati paggharati, na aññaṃ
kiñci agarucandanādigandhajātaṃ vā maṇimuttādiratanajātaṃ vā. Sabbadāti tañca kho
sabbadā rattimpi divāpi pubbaṇhepi sāyanhepi tiṭṭhatopi gacchatopīti. Kintaṃ
asucīti ce? "akkhimhā akkhigūthako"tiādi. Etassa hi dvīhi akkhicchiddehi
apanītatacamaṃsasadiso akkhigūthako, kaṇṇacchiddehi rajojallasadiso kaṇṇagūthako,
nāsacchiddehi pubbasadisā siṅghānikā savati, mukhena ca vamati, kiṃ vamatīti ce?
ekadā pittaṃ, yadā abaddhapittaṃ kuppitaṃ hoti, tadā taṃ vamatīti adhippāyo.
Semhaṃ cāti na kevalaṃ pittaṃ, yampi taṃ udarapaṭale ekapatthapūrappamāṇaṃ
semhaṃ tiṭṭhati, tampi ekadā vamati. Taṃ panetaṃ vaṇṇādito visuddhimagge 1-
vuttanayena veditabbaṃ. "semhaṃ cā"ti casaddena semhañca aññañca evarūpaṃ
udariyalohitādiasuciṃ vamatīti dasseti. Evaṃ sattahi dvārehi asucivamanaṃ dassetvā
kālaññū ca puggalaññū ca parisaññū ca bhagavā taduttari dve dvārāni
visesavacanena anāmasitvā aparena pariyāyena sabbasmāpi kāyā asucisavanaṃ
dassento āha "kāyamhā sedajallikā"ti. Tattha sedajallikāti sedo ca
loṇapaṭalamalabhedā jallikā ca, tassa "savati sabbadā"ti iminā saddhiṃ sambandho.
      [201] Evaṃ bhagavā yathā nāma bhatte paccamāne taṇḍulamalañca
udakamalañca 2- pheṇena saddhiṃ uṭṭhahitvā ukkhalimukhaṃ makkhetvā bahi gaḷati,
tathāpi 3- asitapītādibhede āhāre kammajena agginā paccamāne yaṃ asitapītādimalaṃ
uṭṭhahitvā "akkhimhā akkhigūthako"tiādinā bhedena nikkhamantaṃ akkhiādīni
makkhetvā bahi gaḷati, tassāpi vasena imassa kāyassa asucibhāvaṃ dassetvā
@Footnote: 1 visuddhi. 1/234 (syā)           2 Sī. taṇḍulañca ukkhalimalañca
@3 cha.Ma. pisaddo na dissati
Idāni yaṃ loke uttamaṅgasammataṃ sīsaṃ ativisiṭṭhabhāvato paccentā
vandaneyyānampi vandanaṃ na karonti, tassāpi nissāratāya asucitāya cassa
asucibhāvaṃ dassento "athassa susiraṃ sīsan"ti imaṃ gāthamāha.
      Tattha susiranti chiddaṃ. Matthaluṅgassa pūritanti dadhibharitaalābukaṃ viya
matthaluṅgabharitaṃ. Tañca panetaṃ matthaluṅgaṃ visuddhimagge vuttanayeneva veditabbaṃ.
Subhato naṃ maññati bāloti tametaṃ evaṃ nānāvidhakuṇapabharitaṃ kāyampi
duccintitacintī bālo subhato maññati, subhaṃ suciṃ iṭṭhaṃ kantaṃ manāpanti tīhipi
taṇhādiṭṭhimānamaññanāhi maññati. Kasmā? yasmā avijjāya purakkhato
catusaccapaṭicchādakena mohena purakkhato codito pavattito, "evaṃ ādiya, evaṃ
abhinivisa, evaṃ maññāhī"ti gāhitoti adhippāyo. Passa yāva aniṭṭhakāraṇā 1-
avijjāti.
      [202] Evaṃ bhagavā saviññāṇakavasena asubhaṃ dassetvā idāni
aviññāṇakavasena dassetuṃ, yasmā vā cakkavattiraññopi kāyo yathāvuttakuṇapabharitoyeva
hoti, tasmā sabbappakārehi 2- sampattibhavesu 3- asubhaṃ dassetvā idāni
vipattibhave dassetuṃ "yadā ca so mato setī"ti gāthamāha.
      Tassattho:- svāyamevaṃvidho kāyo yadā āyuusmāviññāṇāpagamena
mato vātabharitabhastā viya uddhumātako vaṇṇaparibhedena vinīlako susānamhi
niratthaṃva kaliṅgaraṃ chaḍḍitattā apaviddho seti, atha "na dānissa puna uṭṭhānaṃ
bhavissatī"ti ekaṃsatoyeva anapekkhā honti ñātayo. Tattha matoti aniccataṃ
dasseti, setīti nirīhakattaṃ. Tadubhayena ca jīvitabalamadappahāne niyojeti.
@Footnote: 1 cha.Ma. anatthakarā cāyaṃ, i. anatthakaraṇā
@2 Sī. sabbappakārepi, cha.Ma. sabbappakārenapi     3 cha.Ma. sampattibhave
Uddhumātakoti saṇṭhānavipattiṃ dasseti. Vinīlakoti chavirāgavipattiṃ. Tadubhayena ca
rūpamadappahāne vaṇṇapokkharataṃ paṭicca mānappahāne ca niyojeti. Apaviddhoti
gahetabbābhāvaṃ dasseti. Susānasminti anto adhivāsetumanarahaṃ jigucchanīyabhāvaṃ.
Tadubhayenapi "maman"ti gāhassa subhasaññāya ca pahāne niyojeti. Anapekkhā
honti ñātayoti paṭikiriyābhāvaṃ dasseti. Tena ca parivāramadappahāne niyojeti.
      [203] Evamimāya gāthāya aparibhinnāviññāṇakavasena asubhaṃ dassetvā
idāni paribhinnavasenāpi dassetuṃ "khādanti nan"ti gāthamāha. Tattha ye caññeti
ye caññepi kākakulalādayo kuṇapabhakkhā pāṇino santi, tepi naṃ khādantīti
attho. Sesamuttānameva.
      [204] Evaṃ "caraṃ vā"tiādinā nayena suññatakammaṭṭhānavasena,
"aṭṭhinhārūhi saṃyutto"tiādinā saviññāṇakāsubhavasena, "yadā ca so mato
setī"tiādinā aviññāṇakāsubhavasena kāyaṃ dassetvā evaṃ niccasukhattabhāvasuññe
ekantaasubhe cāpi kāyasmiṃ "subhato naṃ maññati bālo, avijjāya purakkhato"ti
iminā bālassa vuttiṃ pakāsetvā avijjāmukhena ca vaṭṭaṃ dassetvā idāni
tattha paṇḍitassa vuttiṃ pariññāmukhena ca vivaṭṭaṃ dassetuṃ "sutvāna buddhavacanan"ti
ārabhi.
      Tattha sutvānāti yoniso nisāmetvā. Buddhavacananti kāyavicchandanakaraṃ
buddhavacanaṃ. Bhikkhūti sekkho vā puthujjano vā. Paññāṇavāti paññāṇaṃ vuccati
vipassanā aniccādippakāresu pavattattā, tāya samannāgatoti attho. Idhāti
sāsane. So kho naṃ parijānātīti so imaṃ kāyaṃ tīhi pariññāhi parijānāti.
Kathaṃ? yathā nāma kusalo vāṇijo idañcidañcāti bhaṇḍaṃ oloketvā
"ettakeneva 1- gahite ettako nāma udayo bhavissatī"ti tulayitvā tathā
katvā puna saudayaṃ mūlaṃ gaṇhanto taṃ bhaṇḍaṃ chaḍḍeti, evameva 2-
"aṭṭhinhāruādayo ime kesalomādayo cā"ti ñāṇacakkhunā olokento
ñātapariññāya parijānāti, "aniccā ete dhammā dukkhā anattā"ti tulayanto
tīraṇapariññāya parijānāti, evaṃ tīretvā 3- ariyamaggaṃ pāpuṇanto tattha
chandarāgappahānena pahānapariññāya parijānāti. Saviññāṇakāviññāṇakaasubhavasena
vā passanto ñātapariññāya parijānāti, aniccādivasena passanto tīraṇapariññāya,
arahattamaggena tato chandarāgaṃ avakaḍḍhitvā 4- taṃ pajahanto pahānapariññāya
parijānāti.
      Kasmā so evaṃ parijānātīti ce? yathābhūtañhi passati, yasmā yathābhūtaṃ
Passatīti attho. "paññāṇavā"tiādinā eva ca etasmiṃ atthe siddhe yasmā
buddhavacanaṃ sutvā tassa paññāṇavattaṃ hoti, yasmā ca sabbajanassa pākaṭopāyaṃ
kāyo assutvā buddhavacanaṃ na sakkā parijānituṃ, tasmā tassa ñāṇahetuṃ
ito bāhirānaṃ evaṃ daṭṭhumasamatthataṃ ca dassetuṃ "sutvāna buddhavacanan"ti
āha. Nandābhikkhuniṃ tañca vipallatthacittaṃ bhikkhu ārabbha desanāpavattito
aggaparisato tappaṭipattippattānaṃ bhikkhubhāvadassanato ca "bhikkhū"ti āha.
      [205] Idāni "yathābhūtañhi passatī"ti ettha yathā passanto yathābhūtaṃ
passati, taṃ dassetuṃ āha "yathā idaṃ tathā etaṃ, yathā etaṃ tathā idan"ti.
Tassattho:- yathā idaṃ saviññāṇakāsubhamāyuusmāviññāṇānaṃ anapagamā carati
tiṭṭhati nisīdati sayati, tathā etaṃ etarahi susāne sayitaṃ aviññāṇakampi pubbe
@Footnote: 1 cha.Ma. ettakena
@2 cha.Ma. evamevaṃ  3 cha.Ma. tīrayitvā  4 cha.Ma. apakaḍḍhitvā
Tesaṃ dhammānaṃ anapagamā ahosi. Yathā ca etaṃ etarahi matasarīraṃ tesaṃ dhammānaṃ
apagamā na carati na tiṭṭhati na nisīdati na seyyaṃ kappeti, tathā idaṃ
saviññāṇakampi tesaṃ dhammānaṃ apagamā bhavissati. Yathā ca idaṃ saviññāṇakaṃ
etarahi na susāne mataṃ seti, na uddhumātakādibhāvamupagataṃ, tathā etaṃ etarahi
matasarīrampi pubbe ahosi. Yathā panetaṃ etarahi aviññāṇakāsubhaṃ mataṃ susāne
seti, uddhumātakādibhāvañca upagataṃ, tathā idaṃ saviññāṇakampi gamissatīti.
      Tattha yathā idaṃ tathā etanti attanā matassa sarīrassa samānabhāvaṃ
karonto bāhire dosaṃ pajahati. Yathā etaṃ tathā idanti matasarīrena attano
samānabhāvaṃ karonto ajjhattike rāgaṃ pajahati. Yenākārena ubhayaṃ samaṃ karoti,
taṃ pajānanto ubhayattha mohaṃ pajahati. Evaṃ yathābhūtadassanena pubbabhāgeyeva
akusalamūlappahānaṃ sodhetvā 1- yasmā ettha 2- paṭipanno bhikkhu anupubbena
arahattamaggaṃ patvā sabbacchandarāgaṃ virājetuṃ samattho hoti, tasmā āha
"ajjhattañca bahiddhā ca, kāye chandaṃ virājaye"ti. Evaṃ paṭipanno bhikkhu
anupubbenāti pāṭhaseso.
      [206] Evaṃ sekkhabhūmiṃ dassetvā idāni asekkhabhūmiṃ dassento āha
"../../bdpicture/chandarāgaviratto so"ti. Tassattho:- bhikkhu arahattamaggañāṇena paññāṇavā
maggānantaraphalaṃ pāpuṇāti, atha sabbaso chandarāgassa pahīnattā "../../bdpicture/chandarāgaviratto"ti
ca, maraṇābhāvena paṇītaṭṭhena vā amataṃ sabbasaṅkhāravūpasamanato santiṃ
taṇhāsaṅkhātavānābhāvato nibbānaṃ cavanābhāvato accutanti saṃvaṇṇitaṃ padamajjhagāti
ca vuccati. Atha vā so bhikkhu arahattamaggañāṇena paññāṇavā maggānantaraphale
ṭhito chandarāgaviratto nāma hoti, vuttappakārañca padamajjhagāti veditabbo.
Tena "idamassa pahīnaṃ, idañcānena laddhan"ti dīpeti.
@Footnote: 1 cha.Ma.,i. sādhetvā           2 cha.Ma. evaṃ
      [207-208] Evaṃ saviññāṇakāviññāṇakavasena asubhakammaṭṭhānaṃ saha
nipphattiyā kathetvā puna saṅkhepadesanāya evaṃ mahato ānisaṃsassa antarāyakaraṃ
pamādavihāraṃ garahanto "dipādakoyan"ti 1- gāthādvayamāha. Tattha kiñcāpi
apādakādayopi kāyā asucīyeva, idhādhikāravasena pana ukkaṭṭhaparicchedavasena vā,
yasmā vā aññe asucibhūtāpi kāyā loṇambilādīhi abhisaṅkharitvā manussānaṃ
bhojanepi upanīyanti, na tveva manussakāyo, tasmā asucitarabhāvamassa 2-
dassentopi "dipādako"ti 3- āha.
      Ayanti manussakāyaṃ dasseti. Duggandho parihīratīti 4- duggandho samāno
pupphagandhādīhi 5- abhisaṅkharitvā parihīrati. Nānākuṇapparipūroti kesādianekappakāra-
kuṇapabharito. Vissavanto tato tatoti pupphagandhādīhi paṭicchādetuṃ
ghaṭentānampi taṃ vāyāmaṃ nipphalaṃ katvā navahi dvārehi kheḷasiṅghānikādīni,
lomakūpehi ca sedajallikaṃ vissavantoyeva. Tattha dāni passatha:- etādisena
kāyena yo puriso vā itthī vā koci bālo maññe uṇṇametave
taṇhādiṭṭhimānamaññanāhi "ahan"ti vā "maman"ti vā "nicco"ti vātiādinā
nayena yo uṇṇamituṃ maññeyya, paraṃ vā jātiādīhi avajāneyya attānaṃ
uccaṭṭhāne ṭhapento, kimaññatra adassanā ṭhapetvā ariyamaggena
ariyasaccadassanābhāvaṃ kimaññaṃ tassa evaṃ uṇṇamāvajānanakāraṇaṃ siyāti.
      Desanāpariyosāne nandā bhikkhunī saṃvegamāpādi "aho vata re ahaṃ
bālā, yā maṃyeva ārabbha evaṃ vividhadhammadesanāpavattakassa bhagavato upaṭṭhānaṃ
nāgamāsin"ti. Evaṃ saṃviggā ca tameva dhammadesanaṃ samannāharitvā teneva
@Footnote: 1 cha.Ma. dvipādakoyanti
@2 cha.Ma. asucitarabhāvamassa              3 cha.Ma. dvipādakoti
@4 Ma. parihāratīti                    5 cha.Ma. pupphagandhādīhi
Kammaṭṭhānena katipayadivasabbhantare arahattaṃ sacchākāsi. Dutiyaṭṭhānepi kira
desanāpariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi, sirimā
devakaññā anāgāmiphalaṃ pattā, so ca bhikkhu sotāpattiphale patiṭṭhahīti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                       vijayasuttavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 28 page 272-286. http://84000.org/tipitaka/atthapali/read_rm.php?B=28&A=6424              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=28&A=6424              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=312              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=7571              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=7510              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=7510              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]