ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                        11. Jatukaṇṇisuttavaṇṇanā
      [1103-4] Sutvānahanti jatukaṇṇisuttaṃ. Tattha sutvānahaṃ vīramakāmakāminti
ahaṃ "itipi so bhagavā"tiādinā nayena vīraṃ kāmānaṃ akāmanato akāmakāmiṃ
buddhaṃ sutvā. Akāmamāgamanti nikkāmaṃ bhagavantaṃ pucchituṃ āgatomhi.
Sahajanettāti sahajātasabbaññutaññāṇacakkhu. Yathātacchanti yathātathaṃ. Brūhi meti
puna yācanto bhaṇati. Yācanto hi sahassakkhattumpi bhaṇeyya, ko pana vādo
@Footnote: 1 cha.Ma.,i. saṃsāreti  2 ka. paṭṭhagūti  3 Ma.,ka. paṭṭhacarā
Dvikkhattuṃ. Tejī tejasāti tejena samannāgato tejasā abhibhuyya. Yamahaṃ vijaññaṃ
jātijarāya idha vippahānanti yamahaṃ jātijarānaṃ pahānabhūtaṃ dhammaṃ idheva
jāneyyaṃ.
      [1105-7] Athassa bhagavā taṃ dhammamācikkhanto tisso gāthāyo abhāsi.
Tattha nekkhammaṃ daṭṭhu khematoti nibbānañca nibbānagāminiñca paṭipadaṃ
"kheman"ti disvā. Uggahitanti taṇhādiṭṭhivasena gahitaṃ. Nirattaṃ vāti
nirassitabbaṃ vā, pamuñcitabbanti vuttaṃ hoti. Mā te vijjitthāti mā te
ahosi. Kiñcananti rāgādikiñcanaṃ vāpi te mā vijjittha. Pubbeti atīte
saṅkhāre ārabbha uppannakilesā. Brāhmaṇāti bhagavā jatukaṇṇiṃ ālapati.
Sesaṃ sabbattha pākaṭameva.
      Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne
ca pubbasadiso eva dhammābhisamayo ahosīti.
                      Paramatthajotikāya khuddakaṭṭhathāya
                          suttanipātaṭṭhakathāya
                      jatukaṇṇisuttavaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 29 page 447-448. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=10068              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=10068              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=435              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=11295              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=11301              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=11301              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]