ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                          3. Hirisuttavaṇṇanā
      hirintarantanti hirisuttaṃ. Kā uppatti? anuppanne bhagavati sāvatthiyaṃ
aññataro brāhmaṇamahāsālo aḍḍho ahosi asītikoṭidhanavibhavo. Tassa ca
ekaputtako ahosi piyo manāpo, so taṃ devakumāraṃ viya nānappakārehi
sukhūpakaraṇehi saṃvaḍḍhento taṃ sāpateyyaṃ tassa aniyyātetvāva kālamakāsi
saddhiṃ brāhmaṇiyā. Tato tassa māṇavakassa mātāpitūnaṃ accayena bhaṇḍāgāriko
sāragabbhaṃ vivaritvā sāpateyyaṃ niyyātento āha "idaṃ te sāmi mātāpitūnaṃ
santakaṃ, idaṃ ayyakapayyakānaṃ santakaṃ, idaṃ sattakulaparivaṭṭenāgatan"ti māṇavako
dhanaṃ disvā cintesi "idaṃ dhanaṃyeva dissati, yehi pana idaṃ sañcitaṃ, te na
@Footnote: 1 cha.Ma. katipāheneva

--------------------------------------------------------------------------------------------- page61.

Dissanti, sabbeva maccuvasaṃ gatā. Gacchantā ca na ito kiñci ādāya agamaṃsu, evaṃ nāma bhoge pahāya gantabbo paraloko, na sakkā kiñci ādāya gantuṃ aññatra sucaritena, yannūnāhaṃ imaṃ dhanaṃ pariccajitvā sucaritadhanaṃ gaṇheyyaṃ, yaṃ sakkā ādāya gantun"ti. So divase divase satasahassaṃ vissajjento puna cintesi "pahūtamidaṃ dhanaṃ, kiṃ iminā evamappakena pariccāgena, yannūnāhaṃ mahādānaṃ dadeyyan"ti. So rañño ārocesi "mahārāja mama ghare ettakaṃ dhanamatthi, icchāmi tena mahādānaṃ dātuṃ, sādhu mahārāja nagare ghosanaṃ kārāpethā"ti. Rājā tathā kārāpesi. So āgatāgatānaṃ bhājanāni pūretvā sattahi divasehi sabbaṃ dhanaṃ adāsi, datvā ca cintesi "evaṃ mahāpariccāgaṃ katvā ayuttaṃ ghare vasituṃ, yannūnāhaṃ pabbajeyyan"ti. Tato parijanassetamatthaṃ ārocesi, te "mā tvaṃ sāmi `dhanaṃ parikkhīṇan'ti cintayi, mayaṃ appakeneva kālena nānāvidhehi upāyehi dhanasañcayaṃ karissāmā"ti vatvā nānappakārehi taṃ yāciṃsu. So tesaṃ yācanaṃ anādiyitvā 1- tāpasapabbajjaṃ pabbaji. Tattha aṭṭhavidhā tāpasā:- saputtakabhariyā uñchācārikā sampattakālikā anaggipakkikā assamuṭṭhikā 2- dantaluyyakā pavattaphalikā vaṇṭamuttikā cāti. 3- Tattha saputtakabhariyāti 4- puttadārena saddhiṃ pabbajitvā kasivaṇijjādīhi jīvikaṃ kappayamānā keṇiyajaṭilādayo. Uñchācārikāti nagaradvāre assamaṃ kāretvā 5- tattha khattiyabrāhmaṇakumārādayo sippādīni sikkhāpetvā hiraññasuvaṇṇaṃ paṭikkhipitvā tilataṇḍulādikappiyabhaṇḍapaṭiggāhakā, te saputtakabhariyehi seṭṭhataRā. Sampattakālikāti āhāravelāya sampattaṃ āhāraṃ gahetvā yāpentā, te @Footnote: 1 cha.Ma.,i. anādiyitvāva 2 cha.Ma. asmamuṭṭhikā @ 3 su.vi. 1/280/243 4 cha.Ma. saputtabhariyāti @ 5 cha.Ma.,i. kārāpetvā

--------------------------------------------------------------------------------------------- page62.

Uñchācārikehi seṭṭhataRā. Anaggipakkikāti agginā apakkapattaphalāni khāditvā yāpentā, te sampattakālikehi seṭṭhataRā. Assamuṭṭhikāti muṭṭhipāsāṇaṃ gahetvā aññaṃ vā kiñci vāsisambukādiṃ 1- gahetvā carantā 2- yadā chātā honti, tadā sampattarukkhato tacaṃ gahetvā khāditvā uposathaṅgāni adhiṭṭhāya cattāro brahmavihāre bhāventi, te anaggipakkikehi seṭṭhataRā. Dantaluyyakāti muṭṭhipāsāṇādīnipi aggahetvā carantā khudākāle sampattarukkhato dantehi uppāṭetvā tacaṃ khāditvā uposathaṅgāni adhiṭṭhāya brahmavihāre bhāventi, te assamuṭṭhikehi seṭṭhataRā. Pavattaphalikāti jātassaraṃ vā vanasaṇḍaṃ vā nissāya vasantā yaṃ tattha sare bhiṃsamūlādi, 3- yaṃ vā vanasaṇḍe pupphakāle pupphaṃ, phalakāle phalaṃ, tameva khādanti, pupphaphale asati antamaso tattha rukkhapapaṭikampi khāditvā vasanti, na tveva āhāratthāya aññatra gacchanti, uposathaṅgādhiṭṭhānaṃ brahmavihārabhāvanañca karonti, te dantaluyyakehi seṭṭhataRā. Vaṇṭamuttikā nāma vaṇṭamutatāni bhūmiyaṃ patitāni paṇṇāniyeva khādanti, sesaṃ purimasadisameva, te sabbaseṭṭhā. Ayaṃ pana brāhmaṇakulaputto "tāpasapabbajjāsu aggapabbajjaṃ pabbajissāmī"ti vaṇṭamuttikapabbajjaṃyeva pabbajitvā himavati dve tayo pabbate atikkamma assamaṃ kārāpetvā paṭivasati. Atha bhagavā loke uppajjitvā pavattitapavaradhammacakko anupubbena sāvatthiṃ gantvā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sāvatthivāsī eko puriso pabbate candanasārādīni gavesanto tassa assamaṃ patvā taṃ 4- abhivādetvā ekamantaṃ aṭṭhāsi. So taṃ disvā "kuto āgatosī"ti pucchi. Sāvatthito @Footnote: 1 cha.Ma.,i. vāsisatthakādiṃ 2 cha.Ma.,i. vicarantā @3 cha.Ma.,i. bhisamuḷālādi 4 cha.Ma.,i. tanti na dissati

--------------------------------------------------------------------------------------------- page63.

Bhanteti. Kā tattha pavattīti. Tattha bhante manussā appamattā dānādīni puññāni karontīti. Kassa ovādaṃ sutvāti. Buddhassa bhagavatoti. Tāpaso buddhasaddassavanena vimhito "buddhoti tvaṃ bho purisa vadesī"ti. Āmagandhe vuttanayeneva tikkhattuṃ pucchitvā "ghosopi kho esa 1- dullabho"ti attamano bhagavato santikaṃ gantukāmo hutvā cintesi "na yuttaṃ buddhassa santikaṃ tucchameva 2- gantuṃ, kinnu kho gahetvā gaccheyyan"ti. Puna cintesi "buddhā nāma āmisagarukā na honti, handāhaṃ dhammapaṇṇākāraṃ gahetvā gacchāmī"ti cattāro pañhe abhisaṅkhari:- "kīdiso mitto na sevitabbo kīdiso mitto sevitabbo kīdiso payogo payuñjitabbo kiṃ rasānaṃ aggan"ti. So te pañhe gahetvā majjhimadesābhimukho pakkamitvā anupubbena sāvatthiṃ patvā jetavanaṃ paviṭṭho, bhagavāpi tasmiṃ samaye dhammadesanatthāya āsane nisinnoyeva hoti. So bhagavantaṃ disvā avanditvāva ekamantaṃ aṭṭhāsi. Bhagavā "kacci isi khamanīyan"tiādinā nayena sammodi, sopi "khamanīyaṃ bho gotamā"tiādinā nayena paṭisammoditvā "yadi buddho bhavissati, manasā pucchite pañhe vācāya 3- vissajjessatī"ti manasā eva bhagavantaṃ te pañhe pucchi. Bhagavā brāhmaṇena puṭṭho ādipañhaṃ tāva vissajjetuṃ hirintarantanti 4- ārabhitvā aḍḍhateyyagāthāyo āha. @Footnote: 1 cha.Ma.,i. eso 2 i. tucchakena @3 cha.Ma.,i. vācāya eva 4 cha.Ma. hiriṃ tarantanti, evamuparipi

--------------------------------------------------------------------------------------------- page64.

[256] Tāsaṃ attho:- hirintarantanti hiriṃ atikkamantaṃ ahirikaṃ nillajjaṃ. Vijigucchamānanti asucimiva passamānaṃ. Ahiriko hiriṃ jigucchati asucimiva passati, tena naṃ na bhajati na allīyati. Tena vuttaṃ "vijigucchamānan"ti. Sakhāhamasmi 1- iti bhāsamānanti "ahaṃ samma tava sahāyo hitakāmo sukhakāmo, jīvitampi me tuyhaṃ atthāya pariccattan"ti evamādinā nayena bhāsamānaṃ. Sayhāni kammāni anādiyantanti evaṃ bhāsitvāpi ca sayhāni kātuṃ sakkānipi tassa kammāni anādiyantaṃ karaṇatthāya asamādiyantaṃ. Atha vā cittena tattha ādaramattampi akarontaṃ, apica kho pana uppannesu kiccesu byasanameva dassentaṃ. Neso mamanti iti naṃ vijaññāti taṃ evarūpaṃ "mittapaṭirūpako eso, neso me mitto"ti evaṃ paṇḍito puriso vijāneyya. [257] Ananvayanti yaṃ atthaṃ dassāmi, karissāmīti bhāsati, tena ananugataṃ. Piyaṃ vācaṃ yo mittesu pakubbatīti yo atītānāgatehi padehi paṭisantharanto niratthakena saṅgaṇhanto kevalaṃ byañjanacchāyāmatteneva piyaṃ mittesu vācaṃ pavatteti. Akarontaṃ bhāsamānaṃ, parijānanti paṇḍitāti evarūpaṃ yaṃ bhāsati, taṃ akarontaṃ, kevalaṃ vācāya bhāsamānaṃ "vacīparamo nāmesa amitto mittapaṭirūpako"ti evaṃ paricchinditvā paṇḍitā jānanti. [258] Na so mitto yo sadā appamatto, bhedāsaṅkī randhamevānupassīti yo bhedameva āsaṅkamāno katamadhurena upacārena sadā appamatto viharati, yaṃ kiñci vā asatiyā amanasikārena kataṃ, aññāṇakena vā akataṃ, "yadā maṃ garahissati, tadā naṃ etena paṭicodessāmī"ti evaṃ randhameva anupassati, na so mitto sevitabboti. @Footnote: 1 cha.Ma. tavāhamasmi

--------------------------------------------------------------------------------------------- page65.

Evaṃ bhagavā "kīdiso mitto na sevitabbo"ti imaṃ ādipañhaṃ vissajjetvā dutiyaṃ vissajjetuṃ "yasmiṃ ca setī"ti imaṃ upaḍḍhagāthamāha. Tassattho:- yasmiṃ ca mittepi 1- mitto tassa hadayamanupavisitvā sayanena yathā nāma pitu urasīva 2- putto "imassa mayi urasi sayante dukkhaṃ vā anattamanatā vā bhaveyyā"tiādīni 3- aparisaṅkamāno nibbisaṅko hutvā seti, evameva 4- dāradhanajīvitādīsu vissāsaṃ karonto mittabhāvena nibbisaṅko seti. Yo ca parehi kāraṇasataṃ kāraṇasahassampi vatvā abhejjo, sa ve mitto sevitabboti. [259] Evaṃ bhagavā "kīdiso mitto sevitabbo"ti dutiyampi pañhaṃ vissajjetvā tatiyaṃ vissajjetuṃ "pāmujjakaraṇan"ti gāthamāha. Tassattho:- pāmujjaṃ karotīti pāmujjakaraṇaṃ. Ṭhānanti kāraṇaṃ. Kiṃ pana tanti? vīriyaṃ. Tañhi dhammūpasañhitaṃ pītipāmojjasukhamuppādanato pāmujjakaraṇanti vuccati. Yathāha "svākkhāte bhikkhave dhammavinaye yo āraddhavīriyo, so sukhaṃ viharatī"ti. 5- Pasaṃsaṃ āvahatīti pasaṃsāvahanaṃ. Ādito dibbamānusakasukhānaṃ, pariyosāne nibbānasukhassa āvahanato phalūpacārena sukhaṃ. Phalaṃ paṭikaṅkhamāno phalānisaṃso. Bhāvetīti vaḍḍheti. Vahanto porisaṃ dhuranti purisānucchavikaṃ bhāraṃ ādāya viharanto etaṃ 6- sammappadhānavīriyasaṅkhātaṃ ṭhānaṃ bhāveti, bhagavā 7- īdiso payogo sevitabboti. [260] Evaṃ tatiyapañhaṃ vissajjetvā catutthaṃ vissajjetuṃ "pavivekarasan"ti gāthamāha. Tattha pavivekoti kilesavivekato jātattā aggaphalaṃ vuccati, tassa rasoti assādaṭṭhena taṃsampayuttaṃ sukhaṃ. Upasamassāti 8- kilesūpasamante jātattā @Footnote: 1 cha.Ma.,i. mitte 2 cha.Ma.,i. urasi 3 cha.Ma....ādīhi @4 cha.Ma.,i. evamevaṃ 5 aṅ.ekaka. 20/319/36 6 Sī. ekaṃ @7 cha.Ma.,i. ayaṃ pāṭho na dissati 8 Sī.,i. upasamoti, cha.Ma. upasamopi

--------------------------------------------------------------------------------------------- page66.

Nibbānasaṅkhātaupasamārammaṇattā vā tadeva, dhammapītirasoti 1- ariyadhammato jātāya 2- nibbānasaṅkhāte vā 3- dhamme uppannāya pītiyā rasattā tadeva. Taṃ pavivekarasaṃ upasamassa ca rasaṃ pitvā tadeva dhammapītirasaṃ pivaṃ niddaro hoti nippāpo, pitvāpi kilesapariḷāhābhāvena niddaro, pivantopi pahīnapāpattā nippāpo hoti, tasmā etaṃ rasānamagganti. Keci pana "jhānanibbānapaccavekkhaṇānaṃ kāyacittaupadhivivekānañca vasena pavivekarasādayo tayo eva ete dhammā"ti yojenti, purimameva sundaraṃ. Evaṃ ca 4- bhagavā catutthapañhaṃ vissajjento arahattanikūṭena desanaṃ niṭṭhāpesi, desanāpariyosāne brāhmaṇo bhagavato santike pabbajitvā katipāheneva paṭisambhidappatto arahā ahosīti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya hirisuttavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 29 page 60-66. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=1349&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=1349&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=316              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=7810              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=7787              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=7787              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]