ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                         4. Maṅgalasuttavaṇṇanā
      evamme sutanti maṅgalasuttaṃ. Kā uppatti? jamabudīpe kira tattha tattha
nagaradvārasaṇṭhāgārasabhādīsu mahājanā sannipatitvā hiraññasuvaṇṇaṃ datvāpi 5-
nānappakāraṃ sītāharaṇādibāhirakānaṃ kathaṃ 6- kathāpenti, ekekā kathā
catumāsaccayena niṭṭhāti, tattha ekadivasaṃ maṅgalakathā samuṭṭhāsi "kinnu kho
maṅgalaṃ, kiṃ diṭṭhaṃ maṅgalaṃ, kiṃ sutaṃ maṅgalaṃ, kiṃ mutaṃ maṅgalaṃ, ko maṅgalaṃ
jānātīti.
@Footnote: 1 cha.Ma. dhammapītirasopi  2 cha.Ma.,i. anapetāya
@3 cha.Ma. vāsaddo na dissati, i. ca  4 cha.Ma.,i. casaddo na dissati
@5 cha.Ma.,i. datvā  6 Sī.... bāhirakkhānakathā, cha.Ma.....bāhirakakathaṃ
      Atha diṭṭhamaṅgaliko nāmeko puriso āha "ahaṃ maṅgalaṃ jānāmi, diṭṭhaṃ
loke maṅgalaṃ, diṭṭhaṃ nāma abhimaṅgalasammataṃ rūpaṃ. Seyyathidaṃ? idhekacco
kālasseva vuṭṭhāya vātasakuṇaṃ 1- vā passati, veḷuvalaṭṭhiṃ vā gabbhiniṃ vā kumārake
vā alaṅkatapaṭiyatte puṇṇaghaṭaṃ vā allarohitamacchaṃ vā ājaññaṃ vā usabhaṃ
vā gāviṃ vā kapilaṃ vā, yaṃ vā panaññampi kiñci evarūpaṃ abhimaṅgalasammataṃ
rūpaṃ passati, idaṃ vuccati diṭṭhamaṅgalan"ti. Tassa vacanamekacce aggahesuṃ, ekacce
nāggahesuṃ. Ye nāggahesuṃ, te tena saha vivadiṃsu.
      Atha sutamaṅgaliko nāmeko puriso āha "cakkhu nāmetaṃ bho sucimpi
asucimpi  passati, tathā sundarampi asundarampi,  manāpampi amanāpampi, yadi tena
diṭṭhaṃ maṅgalaṃ siyā, sabbampi maṅgalaṃ siyā, tasmā na diṭṭhaṃ maṅgalaṃ, apica kho
sutaṃ maṅgalaṃ, sutaṃ nāma abhimaṅgalasammato saddo, seyyathidaṃ? idhekacco
kālasseva vuṭṭhāya vaḍḍhāti vā vaḍḍhamānāti vā puṇṇāti vā pussāti 2- vā
sumanāti vā sirīti vā sirivaḍḍhāti vā ajja sunakkhattaṃ sumuhuttaṃ sudivasaṃ
sumaṅgalanti evarūpaṃ vā yaṃ kiñci abhimaṅgalasammataṃ saddaṃ suṇāti, idaṃ vuccati
sutamaṅgalan"ti. Tassapi vacanaṃ ekacce aggahesuṃ, ekacce nāggahesuṃ. Ye
nāggahesuṃ, te tena saha vivadiṃsu.
      Atha mutamaṅgaliko nāmeko puriso āha "sotaṃ 3- nāmetaṃ bho sādhumpi
asādhumpi manāpampi amanāpampi suṇāti. Yadi tena sutaṃ maṅgalaṃ siyā, sabbampi
maṅgalaṃ siyā, tasmā na sutaṃ maṅgalaṃ, apica kho pana mutaṃ maṅgalaṃ, mutaṃ nāma
abhimaṅgalasammataṃ gandharasaphoṭṭhabbaṃ. Seyyathidaṃ? idhekacco kālasseva vuṭṭhāya
@Footnote: 1 Sī.,i. bhāsamānasakuṇaṃ, cha.Ma. cātakasakuṇaṃ
@2 cha.Ma. phussāti  3 cha.Ma. sotamapi hi
Padumagandhādipupphagandhaṃ vā ghāyati, pussadantakaṭṭhaṃ vā khādati, paṭhaviṃ vā
āmasati, haritasassaṃ vā allagomayaṃ vā kacchapaṃ vā tilavāhaṃ vā pupphaṃ vā phalaṃ
vā āmasati, pussamattikāya vā sammā limpati, pussasāṭakaṃ vā nivāseti,
pussaveṭhanaṃ vā dhāreti, yaṃ vā panaññampi kiñci evarūpaṃ abhimaṅgalasammataṃ
gandhaṃ vā ghāyati, rasaṃ vā sāyati, phoṭṭhabbaṃ vā phusati, idaṃ vuccati
mutamaṅgalan"ti. Tassapi vacanaṃ ekacce aggahesuṃ, ekacce nāggahesuṃ.
      Tattha diṭṭhamaṅgaliko sutamutamaṅgalike na asakkhi saññāpetuṃ. Na tesaṃ
aññataro itare dve. Tesu ca manussesu ye diṭṭhamaṅgalikassa vacanaṃ gaṇhiṃsu,
te "diṭṭhaṃyeva maṅgalan"ti gatā. Ye sutamutamaṅgalikānaṃ vacanaṃ gaṇhiṃsu, te
"sutaṃyeva mutaṃyeva maṅgalan"ti gatā. Evamayaṃ maṅgalakathā sakalajambudīpe pākaṭā
jātā.
      Atha sakalajambudīpe manussā gumbagumbā hutvā "kinnu kho maṅgalan"ti
maṅgalāni cintayiṃsu, tesaṃ manussānaṃ ārakkhadevatāpi 1- taṃ kathaṃ sutvā tatheva
maṅgalāni cintayiṃsu, tāsaṃ devatānaṃ bhummadevatā mittā honti, atha tato sutvā
bhummadevatāpi tatheva maṅgalāni cintayiṃsu. Tāsampi  devatānaṃ ākāsaṭṭhadevatā
mittā honti, ākāsaṭṭhadevatānampi 2- cātumahārājikādevatā. Eteneva upāyena
yāva sudassīdevatānaṃ akaniṭṭhadevatā mittā honti, atha tato sutvā
akaniṭṭhadevatāpi tatheva gumbagumbā hutvā maṅgalāni cintayiṃsu. Evaṃ  yāva 3-
dasasahassacakkavāḷesu sabbattha maṅgalacintā udapādi. Uppannā ca sā "idaṃ
maṅgalaṃ idaṃ maṅgalan"ti vinicchiyamānāpi appattā eva vinicchayaṃ dvādasa
@Footnote: 1 cha.Ma. pisaddo na dissati
@2 cha.Ma. ākāsaṭaṭhadevatānaṃ  3 cha.Ma. yāvasaddo na dissati
Vassāni aṭṭhāsi. Sabbe manussā ca devā ca brahmāno ca ṭhapetvā
ariyasāvake diṭṭhasutamutavasena tidhā bhinnā, ekopi "idameva maṅgalan"ti
yathābhuccato niṭṭhaṅgato nāma 1- nāhosi, maṅgalakolāhalaṃ loke uppajji.
      Kolāhalaṃ nāma pañcavidhaṃ kappakolāhalaṃ cakkavattikolāhalaṃ buddhakolāhalaṃ
maṅgalakolāhalaṃ moneyyakolāhalanti. Tattha kāmāvacaradevā muttasirā vikiṇṇakesā
rudammukhā assūni hatthehi puñchamānā rattavatthanivatthā ativiya virūpavesadhārino
hutvā "vassasatasahassassa accayena kappavuṭṭhānaṃ hessati, 2- ayaṃ loko
vinassissati, mahāsamuddo ca sussissati, 3- ayañca mahāpaṭhaviṃ sineru ca
pabbatarājā dayhissati 4- vinassissati, yāva brahmalokā lokavināso bhavissati,
mettaṃ mārisā bhāvetha, karuṇaṃ, muditaṃ, upekkhaṃ mārisā bhāvetha, mātaraṃ upaṭṭhahatha,
pitaraṃ upaṭṭhahatha, kule jeṭṭhāpacāyino hotha, jāgaratha mā pamādathā"ti 5-
manussapathe vicaritvā ārocenti. Idaṃ kappakolāhalaṃ nāma.
      Kāmāvacaradevā eva "vassasatassa accayena cakkavattirājā loke
uppajjissatī"ti manussapathe vicaritvā ārocenti. Idaṃ cakkavattikolāhalaṃ nāma.
      Suddhāvāsā pana devā brahmābharaṇena alaṅkaritvā brahmaveṭhanaṃ sīse
katvā pītisomanassajātā buddhaguṇasārino 6-  "vassasahassassa accayena buddho
loke uppajjissatī"ti manussapathe vicaritvā ārocenti. Idaṃ buddhakolāhalaṃ
nāma.
      Suddhāvāsā eva devā manussānaṃ cittaṃ ñatvā "dvādasannaṃ vassānaṃ
accayena sammāsambuddho maṅgalaṃ kathessatī"ti manussapathe vicaritvā ārocenti.
@Footnote: 1 cha.Ma. nāmasaddo na dissati  2 cha.Ma. kappuṭṭhānaṃ bhavissati
@3 Sī. ussussissati  4 cha.Ma. uḍḍayhissati
@5 cha.Ma. pamādatthāti  6 cha.Ma. buddhaguṇavādino
Idaṃ maṅgalakolāhalaṃ nāma. Suddhāvāsā eva devā  "sattannaṃ vassānaṃ accayena
aññataro bhikkhu bhagavatā saddhiṃ samāgamma moneyyapaṭipadaṃ pucchissatī"ti
manussapathe vicaritvā ārocenti. Idaṃ moneyyakolāhalaṃ nāma. Imesu pañcasu
kolāhalesu diṭṭhamaṅgaladivasena tidhā bhinnesu devamanussesu idaṃ maṅgalakolāhalaṃ
loke uppajji.
      Atha devesu ca manussesu ca vicinitvā vicinitvā maṅgalāni alabhamānesu
dvādasannaṃ vassānaṃ accayena tāvatiṃsakāyikā devatā saṅgamma samāgamma evaṃ
samacintesuṃ "seyyathāpi nāma mārisā gharasāmiko antogharajanānaṃ, gāmasāmiko
gāmavāsīnaṃ, rājā sabbamanussānaṃ, evameva 1- ayaṃ sakko devānamindo amhākaṃ
aggo ca seṭṭho ca yadidaṃ puññena tejena issariyena paññāya dvinnaṃ
devalokānaṃ adhipati. Yannūna mayaṃ sakkassa devānamindassa 2- etamatthaṃ
ārocessāmā"ti 3- tā sakkassa santikaṃ gantvā sakkaṃ devānamindaṃ taṃkhaṇānurūpaṃ
nivāsanābharaṇasassirikasarīraṃ aḍḍhateyyakoṭiaccharāgaṇaparivutaṃ pāricchattakamūle
paṇḍukambalasilāsane 4- nisinnaṃ abhivādetvā ekamantaṃ ṭhatvā etadavocuṃ "yagghe
mārisa jāneyyāsi, etarahi maṅgalapañhā samuṭṭhitā, eke diṭṭhaṃ `maṅgalan'ti
vadanti, 5- eke sutaṃ maṅgalaṃ eke mutaṃ maṅgalanti, 5- tattha mayaṃ ca aññe ca
aniṭṭhaṅgatā, sādhu vata no tvaṃ yāthāvato byākarohī"ti. Devarājā pakatiyāpi
paññavā "ayaṃ maṅgalakathā kattha paṭhamaṃ samuṭṭhitā"ti āha. "mayaṃ deva cātumahārājikānaṃ
assumhā"ti āhaṃsu. Tato cātumahārājikā ākāsaṭṭhadevatānaṃ,
ākāsaṭṭhadevatā bhummadevatānaṃ, bhummadevatā manussārakkhadevatānaṃ,
manussārakkhadevatā "manussaloke samuṭṭhitā"ti āhaṃsu.
@Footnote: 1 cha.Ma. evamevaṃ  2 cha.Ma. sakkaṃ devānamindaṃ
@3 cha.Ma. puccheyyāmāti  4 cha.Ma. paṇḍukambalavarāsane
@ 5-5 cha.Ma. eke sutaṃ "maṅgalan"ti vadanti, eke mutaṃ "maṅgalan"ti vadanti
      Atha sakko devānamindo "sammāsambuddho kattha vasatī"ti pucchi,
"manussaloke devā"ti āhaṃsu. "taṃ bhagavantaṃ koci pucchī"ti āha. Na koci
devāti. Kinnu kho nāma tumhe mārisā aggiṃ chaḍḍetvā khajjopanakaṃ
ujjāletha, ye anavasesamaṅgaladesakaṃ taṃ bhagavantaṃ atikkamitvā 1- maṃ pucchitabbaṃ
maññatha, āgacchatha mārisā, taṃ bhagavantaṃ pucchāma, addhā sassirikaṃ pañhābyākaraṇaṃ
labhissāmāti ekaṃ devaputtaṃ āṇāpesi "tvaṃ bhagavantaṃ pucchā"ti. So devaputto
taṃkhaṇānurūpena alaṅkārena attānaṃ alaṅkaritvā vijjuriva vijjotamāno
devagaṇaparivuto jetavanamahāvihāraṃ āgantvā bhagavantaṃ abhivādetvā ekamantaṃ
ṭhatvā maṅgalapañhaṃ pucchanto gāthāya ajjhabhāsi. Bhagavā tassa taṃ pañhaṃ
vissajjento imaṃ suttamabhāsi.
      Tattha evamme sutantiādīnamattho saṅkhepato kasibhāradvājasuttavaṇṇanāyaṃ
vutto. Vitthāraṃ pana icchantehi papañcasūdaniyā majjhimaṭṭhakathāyaṃ vuttanayena
gahetabbo. Kasibhāradvājasutte ca "magadhesu viharati dakkhiṇāgirismiṃ ekanāḷāyaṃ
brāhmaṇagāme"ti vuttaṃ, idha "sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme"ti. Tasmā "sāvatthiyan"ti imaṃ padaṃ ādiṃ katvā idha apubbapadavaṇṇanaṃ
karissāma.
      Seyyathidaṃ? sāvatthiyanti evaṃnāmake nagare. Taṃ kira savatthassa nāma
Isino nivāsanaṭṭhānaṃ  ahosi. Tasmā yathā kusambassa nivāso kosambī,
kākaṇḍassa nivāso kākaṇḍīti, evaṃ itthiliṅgavasena "sāvatthī"ti vuccati.
Porāṇā pana vaṇṇayanti:- yasmā tasmiṃ ṭhāne satthasamāyoge "kiṃ bhaṇḍamatthī"ti
pucchite "sabbamatthī"ti āhaṃsu, tasmā taṃ vacanamupādāya "sāvatthī"ti vuccati.
@Footnote: 1 Sī. atīyitvā
Tassaṃ sāvatthiyaṃ. Etena tassa 1- gocaragāmo dīpito hoti. Jeto nāma
rājakumāro, tena ropitasaṃvaḍḍhitattā tassa jetassa vananti jetavanaṃ, tasmiṃ
jetavane. Anāthānaṃ piṇḍo etasmiṃ atthīti anāthapiṇḍiko, tassa anāthapiṇḍikassa.
Anāthapiṇḍikena gahapatinā catupaññāsakoṭipariccāgena niṭṭhāpitaārāmeti attho.
Etenassa pabbajitānurūpavāso 2- dīpito hoti.
      Athāti avicchedatthe, khoti adhikārantaranidassanatthe nipāto. Tena
avicchinneyeva tattha bhagavato vihāre "idamadhikārantaraṃ udāpādī"ti dasseti.
Kintanti? aññatarā devatātiādi. Tattha aññatarāti aniyamitaniddeso. Sā hi
Nāmagottato apākaṭā, tasmā "aññatarā"ti  vuttā. Devo eva devatā,
itthipurisasādhāraṇametaṃ. Idha pana puriso eva so devaputto, kintu
sādhāraṇanāmavasena "devatā"ti vutto.
      Abhikkantāya rattiyāti ettha abhikkantasaddo khayasundarābhirūpaabbhanumodanādīsu
dissati. Tattha "abhikkantā bhante ratti, nikkhanto paṭhamo yāmo,
ciraṃ nisinno bhikkhusaṃgho, uddisatu bhante bhagavā   bhikkhūnaṃ pātimokkhan"ti 3-
evamādīsu khaye dissati. "ayaṃ imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca
paṇītataro cā"ti 4- evamādīsu sundare.
             "ko me vandati pādāni iddhiyā yasasā jalaṃ
             abhikkantena vaṇṇena sabbā obhāsayaṃ disā"ti 5-
evamādīsu abhirūpe. "abhikkantaṃ bho gotama, abhikkantaṃ bho gotamā"ti 6- evamādīsu
abbhanumodane. Idha pana khaye. Tena abhikkantāya rattiyā, parikkhīṇāya rattiyāti
vuttaṃ hoti.
@Footnote: 1 cha.Ma. etenassa  2 cha.Ma. pabbajitānurūpanivāsokāso
@ 3 vi.cūḷa. 7/383/204, aṅ.aṭṭhaka. 23/110/207 (syā) khu.u. 25/43/162
@4 aṅ.catukka. 21/100/113  5 khu.vi. 26/857/87  6 vi.mahāvi. 1/15/7,
@aṅ.duka. 20/16/56
      Abhikkantavaṇṇāti idha 1- abhikkantasaddo abhirūpe, vaṇṇasaddo pana
chavithutikulavaggakāraṇasaṇṭhānappamāṇarūpāyatanādīsu dissati. Tattha "suvaṇṇavaṇṇosi
bhagavā"ti 2- evamādīsu chaviyaṃ. "kadā saññūḷhā pana te gahapati ime samaṇassa
gotamassa vaṇṇā"ti 3- evamādīsu thutiyaṃ. "cattārome bho gotama vaṇṇā"ti 4-
evamādīsu kulavagge. "atha kena nu vaṇṇena, gandhatthenoti vuccatī"ti 5-
evamādīsu kāraṇe. "mahantaṃ hatthirājavaṇṇaṃ  abhinimminitvā"ti 6- evamādīsu
saṇṭhāne. "tayo pattassa vaṇṇā"ti 7- evamādīsu pamāṇe. "vaṇṇo gandho
raso ojā"ti 8- evamādīsu rūpāyatane. So idha chaviyaṃ daṭṭhabbo. Tena
abhikkantavaṇṇā 9- abhirūpacchavīti vuttaṃ hoti.
      Kevalakappanti ettha kevalasaddo anavasesayebhuyyaabyāmissānatirekadaḷhattha-
visaṃyogādianekattho. Tathā hissa "kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyan"ti 10-
evamādīsu anavasesatā attho. "kevalakappā ca aṅgamagadhā pahūtaṃ khādanīyaṃ
bhojanīyaṃ ādāya upasaṅkamissantī"ti 11- evamādīsu yebhuyyatā. "kevalassa
dukkhakkhandhassa samudayo hotī"ti 12- evamādīsu abyāmissatā. "kevalaṃ saddhāmattakaṃ
nūna ayamāyasmā"ti 13- evamādīsu anatirekatā. "āyasmato bhante anuruddhassa
bāhiko nāma saddhivihāriko kevalakappaṃ  saṃghabhedāya ṭhito"ti 14- evamādīsu
daḷhatthatā. "kevalī vusitavā uttamapurisoti vuccatī"ti 15- evamādīsu visaṃyogo.
Idha panassa anavasesatā attho adhippeto.
@Footnote: 1 cha.Ma. ettha  2 Ma.Ma. 13/399/384, khu.su. 25/554/447
@3 Ma.Ma. 13/77/54  4 dī.pā.11/115/69  5  saṃ.sa. 15/234/246
@6 saṃ.sa. 15/138/124  7 gavesitabbaṃ  8 abhi. 1/163
@9 cha.Ma. abhikantavaṇṇo  10 vi.mahāvi. 1/1/1, dī.Sī. 9/255/87
@11 vi.mahā. 4/43/38  12 abhi.vi. 35/225/161  13 vi.mahā. 5/224/6
@14 aṅ.catukka. 21/243/267  15 saṃ.kha. 17/57/50
      Kappasaddo cāyaṃ 1- abhisaddahanavohārakālapaññattichedanavikappalesasamantabhāvādi-
anekattho. Tathā hissa "okappanīyametaṃ bhoto gotamassa, yathā taṃ arahato
sammāsambuddhassā"ti 2- evamādīsu abhisaddahanamattho. "anujānāmi bhikkhave pañcahi
samaṇakappehi  phalaṃ paribhuñjitun"ti 3- evamādīsu vohāro. "yena sudaṃ niccakappaṃ
viharāmī"ti 4- evamādīsu kālo. "iccāyasmā kappo"ti 5- evamādīsu paññatti.
"alaṅkato kappitakesamassū"ti 6- evamādīsu chedanaṃ. "kappati dvaṅgulakappo"ti 7-
evamādīsu vikappo nipajjitun"ti 8- evamādīsu leso. "kevalakappaṃ veḷuvanaṃ
obhāsetvā"ti 9- evamādīsu samantabhāvo. Idha pana 10- samantabhāvo atthoti
adhippeto. Yato kevalakappaṃ jetavananti ettha anavasesaṃ samantato  jetavananti
evamattho daṭṭhabbo.
      Obhāsetvāti ābhāya pharitvā, candimā viya ca sūriyo viya ca ekobhāsaṃ
ekapajjotaṃ karitvāti attho.
      Yena bhagavā tenupasaṅkamīti bhummatthe karaṇavacanaṃ, yato yattha bhagavā, tattha
upasaṅkamīti evamettha attho daṭṭhabbo. Yena vā kāraṇena bhagavā devamanussehi
upasaṅkamitabbo, tena 11- kāraṇena upasaṅkamīti evampettha attho daṭṭhabbo.
Kena ca kāraṇena bhagavā upasaṅkamitabbo? nānappakāraguṇavisesādhigamādhippāyena,
Sāduphalūpabhogādhippāyena dijagaṇehi niccapalitamahārukkho viya. Upasaṅkamīti ca gatāti
vuttaṃ hoti. Upasaṅkamitvāti upasaṅkamanapariyosānadīpanaṃ. Atha vā evaṃ gatā tato
@Footnote: 1 cha.Ma. panāyaṃ  2 Ma.mū. 12/387/345  3 vi.cūḷa. 7/250/7
@4 Ma.mū. 12/387/345  5 khu.su. 25/1099/544, khu.cūḷa. 30/166/176 (syā)
@6 khu.jā. 28/911/319  7 vi.cūḷa. 7/446/286
@8 aṅ.aṭṭhaka. 23/185/345 (syā)  9 saṃ.sa. 15/92/60
@10 cha.Ma. panassa  11 cha.Ma. teneva
Āsannataraṃ ṭhānaṃ bhagavato samīpasaṅkhātaṃ gantvātipi vuttaṃ hoti. Bhagavantaṃ
abhivādetvāti bhagavantaṃ vanditvā paṇāmetvā 1- namassitvā.
      Ekamantanti bhāvanapuṃsakaniddeso, ekokāsaṃ ekapassanti vuttaṃ hoti.
Bhummatthe vā upayogavacanaṃ. Aṭṭhāsīti nisajjādipaṭikkhepo, ṭhānaṃ kappesi, ṭhitā
ahosīti attho.
      Kathaṃ ṭhitā pana sā ekamantaṃ ṭhitā ahūti?
          Na pacchato na purato nāpi āsannadūrato
          na kacche no paṭivāte na cāpi oṇatuṇṇate
          ime dose vivajjetvā ekamantaṃ ṭhitā ahūti.
      Kasmā panāyaṃ aṭṭhāsi eva, na nisīdīti? lahunivattitukāmatāya. 2- Devatā hi
Kañcideva atthavasaṃ paṭicca asucipūritaṃ 3- viya vaccaṭṭhānaṃ manussalokaṃ āgacchanti.
Pakatiyā panetāsaṃ yojanasatato pabhuti manussaloko duggandhatāya paṭikūlo hoti,
tattha nābhiramanti. Tena sā āgatakiccaṃ katvā lahunivattitukāmatāya na nisīdi.
Yassa ca gamanādiiriyāpathaparissamavinodanatthaṃ nisīdanti, so devānaṃ parissamo
natthi, tasmāpi na nisīdi. 4- Ye ca mahāsāvakā bhagavantaṃ parivāretvā ṭhitā,
te patimānesi, tasmāpi na nisīdi. Apica bhagavati gāraveneva na nisīdi.
Devānaṃ hi nisīditukāmānaṃ āsanaṃ nibbattati, taṃ anicchamānā nisajjāya cittampi
akatvā ekamantaṃ aṭṭhāsīti. 5-
      Ekamantaṃ ṭhitā kho sā devatāti evaṃ imehi kāraṇehi ekamantaṃ  ṭhitā
kho sā devatā. Bhagavantaṃ gāthāya ajjhabhāsīti bhagavantaṃ gāthāya
akkharapadaniyamitakathitena 6- vacanena abhāsīti attho.
@Footnote: 1 cha.Ma. paṇamitvā  2 cha.Ma. lahuṃ nivattitukāmatāya, evamuparipi
@3 cha.Ma.,i. sucipuriso viya  4 ka. nisīdati  5 cha.Ma. aṭṭhāsi  6 cha.Ma....mitaganthitena
      [261] Tattha bahūti aniyatasaṅkhyāniddeso. Tena anekasatā anekasahassā
anekasatasahassāti vuttaṃ hoti. Dibbantīti devā, pañcahi kāmaguṇehi kīḷanti,
attano vā siriyā jotantīti attho. Apica tividhā devā
sammutiupapattivisuddhidevavasena. 1- Yathāha:-
             "devāti tayo devā sammutidevā upapattidevā visuddhidevāti.
         Sammutidevā nāma rājāno deviyo rājakumārā ca. 2- Upapattidevā
         nāma cātumahārājike deve upādāya taduttari devā. Visuddhidevā
         nāma arahanto khīṇāsavā"ti. 3-
      Tesu idha upapattidevā adhippetā. Manuno apaccāti manussā. Porāṇā
pana bhaṇanti:- manassa ussannatāya manussā. Te jambudīpakā amaragoyānikā 4-
uttarakurukā pubbavidehakāti catubbidhā. Idha jambudīpakā adhippetā. Maṅgalanti 5-
imehi sattāti maṅgalāni, iddhiṃ vuḍḍhiñca pāpuṇantīti attho. Acintayunti
cintesuṃ. Ākaṅkhamānāti icchamānā  patthayamānā pihayamānā. Sotthānanti
sotthibhāvaṃ, sabbesaṃ diṭṭhadhammikasamparāyikānaṃ sobhanānaṃ sundarānaṃ
dhammānamatthitanti 6- vuttaṃ hoti. Brūhīti desehi pakāsehi ācikkha vivara vibhaja
uttānīkarohi. Maṅgalanti iddhikāraṇaṃ vuḍḍhikāraṇaṃ sabbasampattikāraṇaṃ. Uttamanti
visiṭṭhaṃ pavaraṃ sabbalokahitasukhāvahanti ayaṃ gāthāya anupubbapadavaṇṇanā. 7-
      Ayaṃ pana sampiṇḍattho:- so devaputto dasasahassacakkavāḷesu devatāyo 8-
maṅgalapañhaṃ sotukāmatāya imasmiṃ ekacakkavāḷe sannipatitvā
@Footnote: 1 cha.Ma. samamtiupapattivisuddhivasena  2 cha.Ma. casaddo na dissati
@3 cha.Ma. vuccanatīti khu.cūḷa. 30/214,654/112,312 (syā)  4 cha.Ma. aparagoyānakā
@5 Sī. maṅgalanati maṅganti, Ma. maṅgalānīti mahanti  6 Sī. dhammānaṃ atthinoti
@7 sī anupadavaṇṇanā  8 cha.Ma. devātā
Ekavālaggakoṭiokāsamatte dasapi vīsampi tiṃsampi cattāḷīsampi paññāsampi saṭṭhipi
sattatipi asītipi sukhumattabhāve nimminitvā sabbadevamārabrahmāno siriyā ca tejasā
ca atikkamma 1- virocamānaṃ paññattapavarabuddhāsane nisinnaṃ bhagavantaṃ parivāretvā ṭhitā
disvā disvā tasmiṃ ca samaye anāgatānampi sakalajambudīpakānaṃ manussānaṃ
cetasā cetoparivitakkamaññāya sabbesaṃ devamanussānaṃ vicikicchāsallasamuddharaṇatthaṃ
āha "bahū devā manussā ca maṅgalāni acintayuṃ  ākaṅkhamānā sotthānaṃ,
attano sotthibhāvaṃ icchantā, brūhi maṅgalamuttamaṃ, tesaṃ devānaṃ anumatiyā
manussānaṃ ca anuggahena mayā puṭṭho samāno yaṃ sabbesameva amhākaṃ
ekantahitasukhāvahanato uttamaṃ maṅgalaṃ, taṃ no anukampaṃ upādāya brūhi bhagavā"ti.
      [262] Evametaṃ devaputtassa vacanaṃ sutvā bhagavā "asevanā ca bālānan"ti
gāthamāha. Tattha asevanāti abhajanā apayirupāsanā. Bālānanti balanti assasantīti
bālā, kiṃ balanti 2- ? assasitapassasitamattena 3- jīvanti, na paññājīvinoti 4-
adhippāyo. Tesaṃ bālānaṃ. Paṇḍitānanti paṇḍantīti 5- paṇḍitā,
sandiṭṭhikasamparāyikesu atthesu ñāṇagatiyā gacchantīti adhippāyo. Tesaṃ paṇḍitānaṃ.
Sevanāti bhajanā payirupāsanā taṃsahāyatā taṃsampavaṅkatā. Pūjāti
sakkāragarukāramānanavandanā. Pūjaneyyānanti pūjārahānaṃ. Etammaṅgalamuttamanti yā ca
bālānaṃ asevanā, yā ca paṇḍitānaṃ sevanā, yā ca pūjaneyyānaṃ pūjā, taṃ sabbaṃ
sampiṇḍetvā.
      Atthavaṇṇanā panassā evaṃ veditabbā:- evametaṃ devaputtassa vacanaṃ
sutvā bhagavā asevanā ca bālānanti 6- imaṃ gāthamāha. Tatthāyaṃ 7- catubbidhā kathā
pucchitakathā apucchitakathā sānusandhikathā ananusandhikathāti. Tattha "pucchāmi taṃ gotama
@Footnote: 1 cha.Ma. adhigayha  2 cha.Ma. kiṃ balantīti na dissati
@3 cha.Ma. assassītapassassitamattena  4 cha.Ma.,i. paññājīvitenāti
@5 Sī. paṇḍentīti  6 cha.Ma. ayaṃ pāṭho na dissati  7 cha.Ma. tattha yasmā
Bhūripañña, kathaṃkaro sāvako sādhu hotī"ti 1- "kathannu tvaṃ mārisa oghamatarī"ti 2-
ca evamādīsu pucchitena kathitā pucchitakathā nāma. "yaṃ pare sukhato āhu,
tadariyā āhu dukkhato"ti 3- evamādīsu apucchitena attajjhāsayavaseneva kathitā
apucchitakathā. Sabbāpi buddhānaṃ kathā "sanidānāhaṃ bhikkhave dhammaṃ desemī"ti 4-
vacanato sānusandhikathā. Ananusandhikathā imasmiṃ sāsane natthi. Evametāsu kathāsu
ayaṃ devaputtena pucchitena bhagavatā kathitattā pucchitakathā. Pucchitakathāyañca yathā
cheko puriso kusalo maggassa kusalo amaggassa maggaṃ puṭṭho paṭhamaṃ vijahitabbaṃ
ācikkhitvā taṃ pacchā gahetabbaṃ ācikkhati "amukasmiṃ 5- nāma ṭhāne dvedhāpatho
hoti, tattha vāmaṃ muñcitvā dakkhiṇaṃ gaṇhathā"ti, evaṃ sevitabbāsevitabbesu
asevitabbaṃ ācikkhitvā sevitabbaṃ ācikkhati. Bhagavā ca maggakusalapurisasadiso.
Yathāha:-
           "puriso maggakusaloti kho tissa tathāgatassetaṃ adhivacanaṃ
       arahato sammāsambuddhassā"ti. 6-
So hi kusalo imassa lokassa, kusalo parassa lokassa, kusalo maccudheyyassa,
kusalo amaccudheyyassa, kusalo māradheyyassa, kusalo amāradheyyassāti. Tasmā
paṭhamaṃ 7- asevitabbaṃ ācikkhanto āha "asevanā ca bālānan"ti. Sevitabbaṃ
ācikkhanto āha "paṇḍitānañca  sevanā"ti. 7- Vijahitabbamaggo viya hi paṭhamaṃ
bālā na sevitabbā  na payirupāsitabbā, tato gahetabbamaggo viya paṇḍitā
sevitabbā  payirupāsitabbāti.
@Footnote: 1 khu.su. 25/379/406  2 saṃ.sa. 15/1/1
@3 khu.su. 25/768/484  4 aṅ.tika. 20/126/270-1, abhi.ka. 37/806/465
@5 cha.Ma. asukasmiṃ  6 saṃ.kha. 17/84/87
@ 7-7 cha.Ma. asevitabbaṃ ācikkhitvā sevitabbaṃ ācikkhanto āha
@ "asevanā ca bālānaṃ, paṇḍitānañca sevanā"ti
      Kasmā pana bhagavatā maṅgalaṃ kathentena paṭhamaṃ bālānaṃ asevanā
paṇḍitānañca sevanā kathitāti? vuccate:- yasmā imaṃ diṭṭhamaṅgalādīsu
maṅgaladiṭṭhiṃ bālasevanāya devamanussā gaṇhiṃsu, sā ca amaṅgalaṃ, tasmā nesaṃ
taṃ idhalokaparalokatthabhañjakaṃ akalyāṇamittasaṃsaggaṃ garahantena ubhayalokatthasādhakañca
kalyāṇamittasaṃsaggaṃ pasaṃsantena bhagavatā paṭhamaṃ bālānaṃ asevanā paṇḍitānañca
sevanā kathitāti.
      Tattha bālā nāma ye keci pāṇātipātādidasaakusalakammapathasamannāgatā
sattā. Te tīhākārehi jānitabbā. Yathāha "tīṇimāni bhikkhave bālassa
bālalakkhaṇānī"ti 1- suttaṃ. Apica pūraṇakassapādayo cha satthāro devadattakokālikakaṭamoraka-
tissakhaṇḍadeviyāputtasamuddadattaciñcamāṇavikādayo 2- atītakāle ca
dīghavidassa bhātāti ime aññe ca evarūpā sattā bālāti veditabbā.
      Te aggipadittamiva agāraṃ 3- attanā duggahitena attānañca attano
vacanakārake ca vināsenti, yathā dīghavidassa bhātā catubuddhantaraṃ saṭṭhiyojanamattena
attabhāvena uttāno patito mahāniraye paccati, yathā ca tassa diṭṭhiṃ
abhirucikāni 4- pañca kulasatāni tasseva sahabyataṃ upapannāni mahāniraye paccanti.
Vuttañhetaṃ:-
           "seyyathāpi bhikkhave naḷāgārā vā tiṇāgārā vā aggi
        mutto kūṭāgārānipi dahati 5- ullittāvalittāni nivātāni
        phussitaggaḷāni 6- pihitavātapānāni, evameva kho bhikkhave yāni kānici
        bhayāni uppajjanti, sabbāni tāni bālato uppajjanti no
@Footnote: 1 aṅ.tika. 20/3/97, Ma.u. 14/246/214  2 cha.Ma....kaṭamodakatissa....
@3 cha.Ma.  aṅgāraṃ  4 Sī. abhiruciya tāni
@5 cha.Ma. ḍahati  6 cha.Ma. phusitagagaḷāni
          Paṇḍitato. Ye keci upaddavā uppajjanti .pe. Ye keci
          upasaggā .pe. No paṇḍitato. Iti kho bhikkhave sappaṭibhayo
          bālo, appaṭibhayo paṇḍito. Saupaddavo bālo, anupaddavo paṇḍito.
          Saupasaggo bālo, anupasaggo paṇḍito"ti. 1-
      Apica pūtimacchasadiso bālo, pūtimacchabandhapattapuṭasadiso hoti tadupasevī,
chaḍḍanīyatañca jigucchanīyatañca āpajjati viññūnaṃ. Vuttañcetaṃ:-
                 "pūtimacchaṃ kusaggena       yo naro upanayhati
                 kusāpi pūtī vāyanti       evaṃ bālūpasevanā"ti. 2-
      Akittipaṇḍito cāpi sakkena devānamindena vare diyyamāne evamāha:-
                 "bālaṃ na passe na suṇe   na ca bālena saṃvase
                 bālenallāpasallāpaṃ      na kare na ca rocaye.
                 Kinnu te akaraṃ bālo     vada kassapa kāraṇaṃ
                 kena kassapa bālassa      dassanaṃ nābhikaṅkhasi.
                 Anayaṃ nayati dummedho      adhurāyaṃ niyuñjati
                 dunnayo seyyaso hoti    sammā vuttopi kuppati
                 vinayaṃ so na jānāti      sādhu tassa adassanan"ti. 3-
      Evaṃ bhagavā sabbākārena bālūpasevanaṃ garahanto bālānaṃ asevanaṃ
"maṅgalan"ti vatvā idāni paṇḍitasevanaṃ pasaṃsanto "paṇḍitānañca sevanā
maṅgalan"ti āha. Tattha paṇḍitā nāma ye keci pāṇātipātāveramaṇiādi-
dasakusalakammapathasamannāgatā sattā. Te tīhākārehi jānitabbā. Yathāha "tīṇimāni
@Footnote: 1 aṅ.tika. 20/1/96
@ 2 khu.iti. 25/76/292, khu.jā. 27/2152/437 (syā), khu.jā. 28/862/303 (syā)
@ 3 khu.jā. 27/1814-5/355 (syā)
Bhikkhave paṇḍitassa paṇḍitalakkhaṇānī"ti 1- suttaṃ. Apica buddhapaccekabuddhaasīti-
mahāsāvakā aññe ca tathāgatassa sāvakā sunettamahāgovindavidhurasarabhaṅga-
mahosadhasutasomanemirājaayogharakumāraakittipaṇḍitādayo ca paṇḍitāti veditabbā.
      Te bhaye viya rakkhā, andhakāre viya ca padīpo, khuppipāsādidukkhābhibhave
viya annapānādipaṭilābho, attano vacanakarānaṃ sabbabhayaupaddavūpasaggaviddhaṃsanasamatthā
honti. Tathā hi tathāgataṃ āgamma asaṅkhyeyyā aparimāṇā devamanussā
āsavakkhayaṃ pattā, brahmaloke patiṭṭhitā, devaloke patiṭṭhitā, sugatiloke
uppannā. Sāriputtatthere cittaṃ pasādetvā catūhi paccayehi theraṃ upaṭṭhahitvā
asīti kulasahassāni sagge nibbattāni. Tathā mahāmoggallānamahākassapappabhutīsu
sabbamahāsāvakesu, sunettasseva satthuno sāvakā appekacce brahmaloke
uppajjiṃsu, appekacce paranimmitavasavattīnaṃ devatānaṃ sahabyataṃ .pe.
Appekacce gahapatimahāsālānaṃ 2- vā sahabyataṃ uppajjiṃsu. Vuttañcetaṃ:-
              "natthi bhikkhave paṇḍitato bhayaṃ, natthi paṇḍitato upaddavo,
        natthi paṇḍitato upasaggoti. 3-
      Apica tagaramālādigandhabhaṇḍasadiso paṇḍito, tagaramālādigandhabhaṇḍapaliveṭhanapattasadiso
hoti tadupasevī, bhāvanīyatañca manuññatañca āpajjati viññūnaṃ.
Vuttañhetaṃ:-
             "tagarañca palāsena             yo naro upanayhati
             pattāpi surabhī vāyanti           evaṃ dhīrūpasevanā"ti. 4-
@Footnote: 1 aṅ.tika. 20/3/97, Ma.u. 14/253/221  2 cha.Ma.....mahāsālakulānaṃ
@3 aṅ.duka. 20/1/96  4 khu.iti. 25/76/292, khu.jā. 27/2152/437 (syā),
@ khu.jā. 28/862/303 (syā)
Akittipaṇḍito cāpi sakkena devānamindena vare diyyamāne evamāha:-
             "dhīraṃ passe suṇe dhīraṃ         dhīrena saha saṃvase
             dhīrenallāpasallāpaṃ           taṃ kare tañca rocaye.
             Kinnu te akaraṃ dhīro          vada kassapa kāraṇaṃ
             kena kassapa dhīrassa           dassanaṃ abhikaṅkhasi.
             Nayaṃ nayati medhāvī            adhurāyaṃ so niyuñjati 1-
             sunayo seyyaso hoti         sammā vutto na kuppati
             vinayaṃ so pajānāti           sādhu tena samāgamo"ti. 2-
      Evaṃ bhagavā sabbākārena paṇḍitūpasevanaṃ pasaṃsanto paṇḍitānaṃ sevanaṃ
"maṅgalan"ti vatvā idāni tāya bālānaṃ asevanāya paṇḍitānaṃ sevanāya ca
anupubbena pūjaneyyabhāvaṃ upagatānaṃ pūjaṃ pasaṃsanto "pūjā ca pūjaneyyānaṃ
etaṃ maṅgalamuttaman"ti āha. Tattha pūjaneyyā  nāma sabbadosavirahitattā
sabbaguṇasamannāgatattā ca buddhā bhagavanto, tato pacchā paccekasambuddhā
ariyasāvakā ca. Tesañhi pūjā appakāpi dīgharattaṃ hitāya sukhāya hoti,
sumanamālākārādayo 3- cettha nidassanaṃ.
      Tatthekaṃ nidassanamattaṃ bhaṇāma:-  bhagavā kira ekadivasaṃ pubbaṇhasamayaṃ
nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi, atha kho sumanamālākāro
rañño māgadhassa seniyassa bimbisārassa pupphāni gahetvā gacchanto addasa
bhagavantaṃ nagaradvāraṃ anuppattaṃ pāsādikaṃ pasādanīyaṃ dvattiṃsamahāpurisalakkhaṇa-
asītyānubyañjanapaṭimaṇḍitaṃ buddhasiriyā jalantaṃ. Disvānassa etadahosi "rājā
@Footnote: 1 cha.Ma. na yuñjati  2 khu.jā. 27/1819/355 (syā)  3 cha.Ma. sumanamālākāramallikādayo
Pupphāni gahetvā sataṃ vā sahassaṃ vā dadeyya, tañca idhalokamattasukhaṃ bhaveyya.
Bhagavato pana pūjā appameyyaasaṅkhyeyyaphalā dīgharattaṃ hitasukhāvahā hoti,
handāhaṃ imehi pupphehi bhagavantaṃ pūjemī"ti pasannacitto ekaṃ pupphamuṭṭhiṃ
gahetvā bhagavato paṭimukhaṃ  khipi, pupphāni ākāsena gantvā bhagavato upari
mālāvitānaṃ hutvā aṭṭhaṃsu. Mālākāro tamānukāvaṃ disvā pasannataracitto
puna ekaṃ muṭṭhiṃ 1- khipi, tāni gantvā mālākañcukā 2- hutvā aṭṭhaṃsu. Evaṃ
aṭṭha muṭṭhiyo 3- khipi, tāni gantvā pupphakūṭāgāraṃ hutvā aṭṭhaṃsu. Bhagavā
antokūṭāgāre viya ahosi, mahājanakāyo sannipati. Bhagavā mālākāraṃ pasaṃsanto 4-
sitaṃ pātvākāsi, ānandatthero "na buddhā ahetu appaccayā sitaṃ pātuṃ
karontī"ti sitakāraṇaṃ pucchi. Bhagavā āha "eso ānanda mālākāro imissā
pūjāya ānubhāvena satasahassakappe devesu ca manussesu ca  saṃsaritvā
pariyosāne sumanissaro 5- nāma paccekasambuddho bhavissatī"ti. Vacanapariyosāne
ca dhammadesanatthaṃ imaṃ gāthaṃ abhāsi:-
         "tañca kammaṃ kataṃ sādhu        yaṃ katvā nānutappati
         yassa pītito sumano          vipākaṃ paṭisevatī"ti. 6-
      Gāthāpariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi, evaṃ
appakāpi tesaṃ pūjā dīgharattaṃ hitāya sukhāya hotīti veditabbā. Sā ca
āmisapūjāva, ko pana vādo paṭipattipūjāya. Yato ye kulaputtā saraṇagamanasikkhāpada-
paṭiggahaṇena uposathaṅgasamādānena catupārisuddhisīlādīhi ca attano
guṇehi bhagavantaṃ pūjenti, ko tesaṃ pūjāphalaṃ vaṇṇayissati. Te hi tathāgataṃ
paramāya pūjāya pūjentīti vuttā. Yathāha:-
@Footnote: 1 cha.Ma. pupphamuṭṭhiṃ, evamuparipi  2 cha.Ma. mālākañcuko  3 cha.Ma. pupphamuṭṭhiyo
@4 passanto  5 Sī. munissaro  6 khu.dha. 25/68/29
         "yo kho ānanda bhikkhu vā bhikkhunī vā upāsako
     vā upāsikā vā dhammānudhammapaṭipanno viharati sāmīcippaṭipanno
     anudhammacārī, so tathāgataṃ sakkaroti garukaroti māneti pūjeti
     paramāya 1- pūjāyā"ti. 2-
       Etenānusārena paccekabuddhaariyasāvakānampi pūjāya hitasukhāvahatā
veditabbā.
      Apica gahaṭṭhānaṃ kaniṭṭhassa jeṭṭhabhātāpi bhaginīpi pūjaneyyā, puttassa
mātāpitaro, kulavadhūnaṃ sāmikasassusasurāti evamettha 3- pūjaneyyā veditabbā.
Etesampi hi pūjā kusaladhammasaṅkhātattā āyuādivuḍḍhihetuttā ca maṅgalameva.
Vuttañhetaṃ:-
        "ye te matteyyā 4- bhavissanti petteyyā sāmaññā
     brahmaññā kule jeṭṭhāpacāyino, idaṃ kusaladhammaṃ samādāya
     vattissanti. Tesaṃ kusalānaṃ dhammānaṃ samādānahetu āyunāpi
     vaḍḍhissanti, vaṇṇenapi vaḍḍhissantī"tiādi. 5-
      Evametissā gāthāya bālānaṃ asevanā, paṇḍitānaṃ sevanā, pūjaneyyānaṃ
pūjāti tīṇi maṅgalāni vuttāni. Tattha bālānaṃ asevanā bālasevanappaccayā
bhayādiparittāṇena 6- ubhayalokahitahetuttā ca, paṇḍitānaṃ sevanā pūjaneyyānaṃ
pūjā ca tāsaṃ phalavibhūtivaṇṇanāya vuttanayena 7-  nibbānasugatihetuttā "maṅgalan"ti
@Footnote: 1 cha.Ma. pūjeti apaciyati paramāya
@2 dī.mahā. 10/199/121-2  3 cha.Ma. evampettha
@4 cha.Ma. te matteyayā  5 dī.pā. 11/105/63
@6 Sī. bālasevanapaccayabhayānaṃ parittāṇena, Ma. bālasevanapaccayā uppannabhayādīnaṃ
@parittāṇena, cha. bālasevanapaccayabhayādiparittāṇena  7 cha.Ma.... vaṇṇanāyaṃ vuttanayeneva
Veditabbā. Ito paraṃ tu mātikaṃ adassetvā eva yaṃ yattha maṅgalaṃ, taṃ
vavatthapessāma, tassa ca maṅgalattaṃ vibhāvayissāmāti.
      Niṭṭhitā asevanā ca bālānanti imissā gāthāya atthavaṇṇanā.
      [263] Evaṃ bhagavā "brūhi maṅgalamuttaman"ti ekaṃ ajjhesitopi appaṃ
yācito bahudāyako uḷārapuriso viya ekāya gāthāya tīṇi maṅgalāni vatvā
tato uttaripi devatānaṃ sotukāmatāya maṅgalānañca atthitāya yesaṃ yesaṃ yaṃ yaṃ
anukūlaṃ, te te satte tattha tattha maṅgale niyojetukāmatāya ca "patirūpadesavāso
cā"tiādīhi gāthāhi punapi anekāni maṅgalāni vattumāraddho.
      Tattha paṭhamagāthāya tāva patirūpoti anucchaviko. Desoti gāmopi nigamopi
nagarampi janapadopi yo koci sattānaṃ nivāsokāso. Vāsoti tattha nivāso.
Pubbeti purā atītāsu jātīsu. Katapuññatāti upacitakusalatā. Attāti cittaṃ
vuccati, sakalo vā attabhāvo. Sammāpaṇidhīti tassa attano sammā paṇidhānaṃ
niyuñjanaṃ, ṭhapananti vuttaṃ hoti. Sesaṃ vuttanayamevāti ayamettha padavaṇṇanā.
      Atthavaṇṇanā pana evaṃ veditabbā:- patirūpadeso nāma yattha catasso
parisā vicaranti, 1- dānādīni puññakiriyāvatthūni vattanti, navaṅgasatathusāsanaṃ
dippati. Tattha nivāso sattānaṃ puññakiriyāya paccayattā "maṅgalan"ti vuccati.
Sīhaladīpapaviṭṭhakevaṭṭādayo cettha nidassanaṃ.
      Aparo nayo:-  patirūpadeso 2- nāma bhagavato bodhimaṇḍappadeso,
dhammacakkappavattitappadeso, dvādasayojanāya parisāya majjhe sabbatitthiyamadaṃ 3-
@Footnote: 1 cha.Ma. viharanti  2 Sī.,Ma. patirūpadesavāso  3 Ma. sabbatitthiyamānaṃ,
@cha. sabbatitthiyamataṃ
Bhinditvā yamakapāṭihāriyadassitagaṇḍāmbarukkhamūlappadeso 1- devorohaṇappadeso,
yo vā panaññopi sāvatthirājagahādibuddhādivāsappadeso. Tattha nivāso sattānaṃ
chaanuttariyapaṭilābhapaccayato "maṅgalan"ti vuccati.
      Aparo nayo:- puratthimāya disāya kajaṅgalaṃ 2- nāma nigamo, tassāparena
mahāsālā, tato paraṃ paccantimā janapadā, orato majjhe. Puratthimadakkhiṇāya
disāya sallavatī nāma nadī, tato  paraṃ paccantimā janapadā, orato majjhe.
Dakkhiṇāya disāya setakaṇṇikannāma nigamo, tato paraṃ paccantimā janapadā,
orato  majjhe. Pacchimāya disāya thūnaṃ nāma brāhmaṇagāmo, tato paraṃ
paccantimā janapadā, orato majjhe. Uttarāya disāya usīraddhajo nāma
pabbato, tato paraṃ paccantimā janapadā, orato majjhe 3- ayaṃ majjhimappadeso
āyāmena tīṇi yojanasatāni, vitthārena aḍḍhateyyasatāni, 4- parikkhepena
navayojanasatāni honti, eso patirūpadeso nāma.
      Ettha catunnaṃ mahādīpānaṃ dvisahassānaṃ parittadīpānañca issariyādhipaccakārako
5- cakkavatti uppajjati, ekaṃ asaṅkhyeyyaṃ kappasatasahassañca pāramiyo
pūretvā sāriputtamoggallānādayo mahāsāvakā uppajjanti, dve asaṅkhyeyyāni
kappasatasahassañca pāramiyo pūretvā paccekasambuddhā, cattāri aṭṭha soḷasa
vā asaṅkhyeyyāni kappasatasahassañca pāramiyo pūretvā sammāsambuddhā ca
uppajjanti. Tattha sattā cakkavattirañño ovādaṃ gahetvā pañcasu sīlesu
patiṭṭhāya saggaparāyanā honti, tathā paccekasambuddhānaṃ ovāde patiṭṭhāya.
@Footnote: 1 cha.Ma....kaṇḍamba...  2 cha.Ma. gajaṅgalaṃ
@ 3 vi.mahā.5/259/24  4 cha.Ma. aḍḍhateyyāni
@ 5  cha.Ma....paccakārakā
Sammāsambuddhasāvakānaṃ pana ovāde patiṭṭhāya saggaparāyanā nibbānaparāyanā
ca honti. Tasmā tattha vāso imāsaṃ sampattīnaṃ ca paccayattā 1- "maṅgalan"ti
vuccati.
      Pubbe katapuññatā nāma atītajātiyaṃ buddhapaccekabuddhakhīṇāsave ārabbha
upacitakusalatā, sāpi maṅgalaṃ. Kasmā? buddhapaccekabuddhe sammukhato dassetvā 2-
buddhānaṃ buddhasāvakānaṃ vā sammukhā sutāya catuppadikāyapi gāthāya pariyosāne
arahattaṃ pāpetīti katvā. 3- Yo ca manusso pubbe katādhikāro ussannakusalamūlo
hoti, so teneva kusalamūlena desanaṃ 4-  uppādetvā āsavakkhayaṃ pāpuṇāti
yathā rājā mahākappino aggamahesī ca. Tena vuttaṃ "pubbe ca katapuññatā
maṅgalan"ti.
      Attasammāpaṇidhi nāma idhekacco attānaṃ dussīlaṃ susīle patiṭṭhāpeti, 5-
assaddhaṃ saddhāsampadāya macchariṃ cāgasampadāya patiṭṭhāpeti. 5- Ayaṃ vuccati
attasammāpaṇidhi. 6- So 7- ca maṅgalaṃ. Kasmā? diṭṭhadhammikasamparāyikaverappahāna-
vividhānisaṃsādhigamahetutoti.
      Evaṃ imissāpi gāthāya patirūpadesavāso pubbe ca katapuññatā,
attasammāpaṇidhi cāti tīṇiyeva maṅgalāni vuttāni, maṅgalattañca nesaṃ tattha
tattha vibhāvitamevāti.
      Niṭṭhitā patirūpadesavāso cāti imissā gāthāya atthavaṇṇanā.
@Footnote: 1 cha.Ma. paccayato  2 Ma. buddhapaccekabuddhe sammukhā disvā
@3 Sī.,i. pāpanato  4 cha.Ma. vipassanaṃ
@ 5-5 cha.Ma. assaddhaṃ saddhāsampadāya patiṭṭhāpeti
@6 cha.Ma. attasammāpaṇidhīti  7 cha.Ma. eso
      [264] Idāni bāhusaccañcāti ettha bāhusaccanti bahussutabhāvo.
Sippanti yaṃ kiñci hatthakosallaṃ. Vinayoti kāyavācācittavinayanaṃ. Susikkhitoti
suṭṭhu sikkhito. Subhāsitāti suṭṭhu bhāsitā. Yāti aniyamaniddeso. Vācāti girā
byapatho. Sesaṃ vuttanayamevāti. Ayamettha padavaṇṇanā.
      Atthavaṇṇanā pana evaṃ veditabbā:- bāhusaccaṃ nāma yaṃ taṃ
"bahussuto hoti sutadharo sutasanniccayo"ti 1- ca "idhekaccassa bahu sutaṃ hoti
suttaṃ geyyaṃ veyyākaraṇan"ti 2- ca evamādinā nayena satthusāsanadharattaṃ vaṇṇitaṃ,
taṃ akusalappahānakusalādhigamahetuto anupubbena paramatthasaccasacchikiriyahetuto ca
"maṅgalan"ti vuccati. Vuttañhetaṃ bhagavā:-
            "sutavā ca kho bhikkhave ariyasāvako akusalaṃ pajahati, kusalaṃ
      bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhamattānaṃ
      pariharatī"ti. 3-
Aparampi vuttaṃ:-
            "dhatānaṃ dhammānaṃ atthamupaparikkhati, atthaṃ upaparikkhato
      dhammā nijjhānaṃ khamanti, dhammanijjhānakkhantiyā sati chando jāyati,
      chandajāto ussahati, ussahanto tulayati, tulayanto padahati,
      padahanto kāyena ceva paramatthasaccaṃ sacchikaroti, paññāya ca
      paṭivijjha 4- passatī"ti. 5-
      Apica agārikabāhusaccampi yaṃ anavajjaṃ, taṃ ubhayalokahitasukhāvahanato
"maṅgalan"ti veditabbaṃ.
@Footnote: 1 cha.Ma. sutadharo hoti sutasannicayoti, Ma.mū. 12/339/301, aṅ.catukka. 21/22/26
@2 aṅ.catukka. 21/6/8  3 aṅ.sattaka. 23/110-1 (syā)
@4 cha.Ma. ativijjha  5 Ma.Ma. 13/432/420
      Sippaṃ nāma 1- agārikasippañca anagārikasippañca. 1- Tattha agārikasippaṃ
nāma yaṃ parapāṇuparodhavirahitamakusalavivajjitaṃ 2- maṇikārasuvaṇṇakārakammādi, taṃ
idhalokatthāvahanato maṅgalaṃ. Anagārikasippaṃ nāma cīvaravicāraṇasibbanādi
samaṇaparikkhārābhisaṅkharaṇaṃ, yaṃ taṃ "idha bhikkhave bhikkhu yāni tāni sabrahmacārīnaṃ
uccāvacāni kiṃkaraṇīyāni, tattha dakkho hotī"tiādinā 3-  nayena tattha tattha
saṃvaṇṇitaṃ, yaṃ "nāthakaraṇo dhammo"ti 4- ca vuttaṃ, taṃ attano ca paresañca
ubhayalokahitasukhāvahanato "maṅgalan"ti veditabbaṃ.
      Vinayo nāma 5- agārikavinayo ca anagārikavinayo ca. 5- Tattha agārikavinayo
nāma dasaakusalakammapathaviramaṇaṃ, so tattha asaṅkilesāpajjanena ācāraguṇavavatthānena
ca susikkhito ubhayalokahitasukhāvahanato maṅgalaṃ. Anagārikavinayo ca sattāpattikkhandhe
anāpajjanaṃ, sopi vuttanayeneva susikkhito. Catupārisuddhisīlaṃ vā anagārikavinayo.
So yathā tattha patiṭṭhāya arahattaṃ pāpuṇāti, evaṃ sikkhantena 6- susikkhito
lokiyalokuttarasukhādhigamahetuto "maṅgalan"ti veditabbo.
      Subhāsitā vācā nāma musāvādādidosavirahitā vācā. Yathāha "catūhi
bhikkhave aṅgehi samannāgatā vācā subhāsitā hotī"ti. Asamphappalāpā vācāyeva 7-
vā subhāsitā. Yathāha:-
               "subhāsitaṃ uttamamāhu santo
               dhammaṃ bhaṇe na adhammaṃ taṃ dutiyaṃ
               piyaṃ bhaṇe nāppiyaṃ taṃ tatiyaṃ
               saccaṃ bhaṇe nālikaṃ taṃ catutthan"ti. 8-
@Footnote: 1-1 ka. āgāriyasippañca anāgāriyasippañca  2 cha.Ma. parūparodhavirahitaṃ...
@ 3 dī.pā. 11/345, 360/236, 277, aṅ.dasaka. 24/17/20
@ 4 dī.pā. 11/345, 360/236, 277, aṅ.dasaka. 24/17/20
@5-5 ka. āgāriyavinayo ca anāgāriyavinayo ca  6 cha.Ma.,i. sikkhanena
@7 Sī. susaññatavācā  8 saṃ.sa. 15/123/228, khu.su. 25/453/418
      Ayampi ubhayalokahitasukhāvahanato "maṅgalan"ti veditabbā. Yasmā ca ayaṃ
vinayapariyāpannā eva, tasmā vinayaggahaṇena etaṃ asaṅgaṇhitvā vinayo
saṅgahetabbo. Atha vā kiṃ iminā parissamena, paresaṃ dhammadesanāvācā idha
"subhāsitā vācā"ti veditabbā. Sā hi yathā patirūpadesavāso, evaṃ sattānaṃ
ubhayalokahitasukhanibbānādhigamappaccayato "maṅgalan"ti vuccati. Āha ca:-
            "yaṃ buddho bhāsatī  vācaṃ      khemaṃ nibbānapattiyā
            dukkhassantakiriyāya           sā ve vācānamuttamā"ti. 1-
      Evaṃ imissā gāthāya bāhusaccañca, sippañca, vinayo ca susikkhito,
subhāsitā ca yā vācāti cattāri maṅgalāni vuttāni, maṅgalattañca nesaṃ tattha
tattha vibhāvitamevāti.
      Niṭṭhitā bāhusaccañcāti imissā gāthāya atthavaṇṇanā.
      [265] Idāni mātāpituupaṭṭhānanti mātu ca pitu cāti mātāpitu.
Upaṭṭhānanti  upaṭṭhahanaṃ. Puttānañca dārānañcāti puttadārassa. Saṅgaṇhanaṃ
saṅgaho. Na ākulā anākulā. Kammāni eva kammantā. Sesaṃ vuttanayamevāti
ayaṃ padavaṇṇanā.
      Atthavaṇṇanā pana evaṃ veditabbā:- mātā nāma janikā vuccati,
tathā pitā. Upaṭṭhānaṃ nāma pādadhovanasambāhanaucchādananhāpanehi
catupaccayasampadānena ca upakārakaraṇaṃ. Tattha yasmā mātāpitaro bahūpakārā puttānaṃ
atthakāmā anukampakā, yaṃ puttake bahi kīḷitvā paṃsumakkhitasarīrake āgate
@Footnote: 1 saṃ.sa. 15/213/228, khu.su. 25/457/419
Disvā paṃsukaṃ puñchitvā matthakaṃ upasiṅghāyantā paricumbitvā 1- ca sinehaṃ
uppādenti, vassasatampi mātāpitaro sīsena pariharantā puttā tesaṃ paṭikāraṃ
kātumasamatthā. Yasmā ca te āpādakā posakā imassa lokassa dassetāro
brahmasamā 2- pubbācariyasammatā, tasmā tesaṃ upaṭṭhānaṃ idha pasaṃsaṃ pecca saggasukhañca
āvahati, tena "maṅgalan"ti vuccati. Vuttañhetaṃ bhagavatā:-
          "brahmāti mātāpitaro             pubbācariyāti vuccare
          āhuneyyā ca puttānaṃ             pajāya anukampakā.
          Tasmā hi ne namasseyya            sakkareyya ca paṇḍito
          annena atha pānena               vatthena sayanena ca.
          Ucchādanena nhāpanena             pādānaṃ dhovanena ca
          tāya naṃ pāricariyāya               mātāpitūsu paṇḍitā
          idheva naṃ pasaṃsanti                 pecca sagge pamodatī"ti. 3-
      Aparo nayo:- upaṭṭhānaṃ nāma bharaṇakiccakaraṇakulavaṃsaṭṭhapanādipañcavidhaṃ, taṃ
pāpanivāraṇādipañcavidhadiṭṭhadhammikahitahetuto "maṅgalan"ti veditabbaṃ. Vuttañcetaṃ 4-
bhagavatā:-
              "pañcahi kho gahapatiputta ṭhānehi puttena puratthimā disā
        mātāpitaro paccupaṭṭhātabbā `bhato ne bharissāmi, kiccaṃ nesaṃ
        karissāmi, kulavaṃsaṃ ṭhapessāmi, dāyajjaṃ paṭipajjāmi, 5- atha vā pana
        petānaṃ kālakatānaṃ dakkhiṇaṃ anuppadassāmī'ti. Imehi kho gahapatiputta
        pañcahi ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhitā pañcahi
        ṭhānehi puttaṃ anukampanti, pāpā nivārenti, kalyāṇe nivesenti,
@Footnote: 1 cha.Ma. paricumbantā  2 cha.Ma. brahmasammatā
@ 3 aṅ.tika. 20/31/127, khu.iti. 25/106/325, khu.jā. 28/162/66 (syā)
@4 cha.Ma. vuttañhetaṃ  5 cha.Ma. paṭipajjissāmi
          Sippaṃ sikkhāpenti, patirūpena dārena saṃyojenti, samaye dāyajjaṃ
          niyyādentī"ti. 1-
      Apica yo mātāpitaro tīsu vatthūsu pasāduppādanena sīlasamādāpanena
pabbajjāya vā upaṭṭhahati, ayaṃ idha mātāpitupaṭṭhākānaṃ aggo, tassa taṃ
mātāpituupaṭṭhānaṃ mātarā pitarā ca katassa upakārassa paccapakārabhūti anekesaṃ
diṭṭhadhammikānaṃ samparāyikānañca atthānaṃ padaṭṭhānato "maṅgalan"ti vuccati.
      Puttadārassāti ettha attano jātaputtāpi 2- dhītaropi puttātveva
saṅkhyaṃ gacchanti. Dārāti vīsatiyā bhariyānaṃ yā kāci bhariyā. Puttā ca dārā
ca puttadārā, 3- tassa puttadārassa. Saṅgahoti sammānanādīhi upakārakaraṇaṃ. Taṃ
susaṃvihitakammantatādidiṭṭhadhammikahitahetuto "maṅgalan"ti veditabbaṃ. Vuttañcetaṃ 4-
bhagavatā "pacchimā disā puttadārā veditabbā"ti 5- ettha uddiṭṭhaṃ puttadāraṃ
bhariyāsaddena saṅgaṇhitvā:-
               "pañcahi kho gahapatiputta ṭhānehi sāmikena pacchimā disā
          bhariyā paccupaṭṭhātabbā, sammānanāya anavamānanāya anaticariyāya
          issariyavossaggena alaṅkārānuppadānena. Imehi kho gahapatiputta
          pañcahi ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhitā
          pañcahi ṭhānehi sāmikaṃ anukampati, susaṃvihitakammantā ca hoti,
          susaṅgahitaparijanā ca, anaticārinī ca, sambhataṃ ca anurakkhati, dakkhā
          ca hoti analasā sabbakiccesū"ti. 6-
@Footnote: 1 dī.pā. 11/267/164  2 Sī. attano jātā puttāpi, cha.Ma. attanā janitā putatāpi
@3 cha.Ma. puttadāraṃ  4 cha.Ma. vuttañhetaṃ
@5 dī.pā. 11/266/164  6 dī.pā. 11/219/165
      Ayaṃ vā aparo nayo:- saṅgahoti dhammikāhi dānapiyavācaatthacariyāhi
saṅgaṇhanaṃ. Seyyathidaṃ? uposathadivasesu paribbayadānaṃ, nakkhattadivasesu
nakkhattadassāpanaṃ, maṅgaladivasesu maṅgalakaraṇaṃ, diṭṭhadhammikasamparāyikesu atthesu
ovādānusāsananti. Taṃ pubbanayeneva 1- diṭṭhadhammikasampārayikahitahetuto devatāhipi
namassanīyabhāvahetuto ca "maṅgalan"ti veditabbaṃ, yathāha sakko devānamindo:-
         "ye gahaṭṭhā puññakarā       sīlavanto upāsakā
         dhammena dāraṃ posenti       te namassāmi mātalī"ti. 2-
      Anākulā kammantā nāma kālaññutāya patirūpakāritāya analasatāya
uṭṭhānavīriyasampadāya abyasanīyatāya ca kālātikkamanaappatirūpakaraṇākaraṇasithilakaraṇādi-
ākulabhāvavirahitā kasigorakkhavaṇijjādayo kammantā. Ete attano vā
puttadārassa vā dāsakammakarānaṃ vā byattatāya evaṃ payojitā diṭṭheva dhamme
dhanadhaññavuḍḍhipaṭilābhahetuto "maṅgalan"ti vuttā. Vuttañcetaṃ bhagavatā:-
        "patirūpakārī dhuravā           uṭṭhātā vindate dhananti 3- ca.
        Na divā soppasīlena          rattiṃ uṭṭhānadessinā
        niccaṃ mattena soṇḍena        sakkā āvasituṃ gharaṃ.
        Atisītaṃ atiuṇhaṃ              atisāyamidaṃ āhu
        iti vissaṭṭhakammante          atthā accenti māṇave.
        Yodha sītañca uṇhañca          tiṇā bhiyyo na maññati
        karaṃ purisakiccāni             so sukhā na vihāyatī"ti 4- ca
@Footnote: 1 cha.Ma. vuttanayeneva  2 saṃ.sa. 15/264/283
@3 saṃ.sa. 15/246/259, khu.su. 25/189/370  4 dī.pā. 11/253/161
        "bhoge saṃharamānassa          bhamarasseva  irīyato
        bhogā sannicayaṃ yanti          vammiko vūpaciyatī"ti 1- ca
evamādi.
      Evaṃ imissāpi gāthāya mātupaṭṭhānaṃ, pitupaṭṭhānaṃ, puttadārassa saṅgaho,
anākulā ca kammantāti cattāri maṅgalāni vuttāni, puttadārassa saṅgahaṃ vā
dvidhā katvā pañca, mātāpituupaṭṭhānaṃ vā ekameva katvā tīṇi. Maṅgalattañca
nesaṃ tattha tattha vibhāvitamevāti.
      Niṭṭhitā mātāpituupaṭṭhānanti imissā gāthāya atthavaṇṇanā.
      [266] Idāni dānañcāti ettha dīyate imināti dānaṃ, attano
santakaṃ parassa paṭipādiyatīti vuttaṃ hoti. Dhammassa cariyā, dhammā vā anapetā
cariyā dhammacariyā. Ñāyante "amhākaṃ ime"ti ñātakā. Na avajjāni anavajjāni,
aninditāni agarahitānīti vuttaṃ hoti. Sesaṃ vuttanayamevāti ayaṃ padavaṇṇanā.
      Atthavaṇṇanā pana evaṃ veditabbā:- dānaṃ nāma paraṃ uddissa
subuddhipubbikā 2- annādidasadānavatthupariccāgacetanā, taṃsampayutto vā alobho.
Tena hi 3- taṃ vatthuṃ parassa paṭipādeti. Tena vuttaṃ "dīyate imināti dānan"ti.
Taṃ bahujanapiyatādīnaṃ 4- diṭṭhadhammikasamparāyikānaṃ phalavisesānaṃ adhigamahetuto
"maṅgalan"ti vuttaṃ "dāyako sīha dānapati bahuno janassa piyo hoti
mānāpo"ti 5- evamādīni cettha suttāni anussaritabbāni.
@Footnote: 1 dī.pā. 11/265/163  2 i. santuṭṭhipubbikā  3 cha.Ma. alobhena hi
@4 cha.Ma. bahujanapiyamanāpatādīnaṃ  5 aṅ.pañcaka. 22/34/41 (syā)
      Aparo nayo:- dānaṃ nāma duvidhaṃ āmisadānañca dhammadānañca.
Tatthāmisadānaṃ vuttappakārameva. Idhalokaparalokadukkhakkhayasukhāvahassa pana
sammāsambuddhappaveditassa dhammassa paresaṃ hitakāmatāya desanā dhammadānaṃ. Imesañca
dvinnaṃ dānānaṃ etadeva aggaṃ. Yathāha:-
              "sabbadānaṃ dhammadānaṃ jināti
              sabbarasaṃ dhammaraso jināti
              sabbaratiṃ dhammarati jināti
              taṇhakkhayo sabbadukkhaṃ jinātī"ti. 1-
      Tattha āmisadānassa maṅgalattaṃ vuttameva. Dhammadānaṃ pana yasmā
atthapaṭisaṃveditādīnaṃ guṇānaṃ padaṭṭhānaṃ, tasmā "maṅgalan"ti vuccati. Vuttañhetaṃ
bhagavatā:-
          "yathā yathā bhikkhave bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena
       paresaṃ deseti, tathā tathā so tasmiṃ dhamme atthapaṭisaṃvedī ca hoti
       dhammapaṭisaṃvedī cā"ti 2- evamādi.
      Dhammacariyā nāma dasakusalakammapathacariyā. Yathāha:- "tividhaṃ kho gahapatayo kāyena
dhammacariyā samacariyā hotī"ti 3- evamādi. Sā panesā dhammacariyā saggalokupapattihetuto
"maṅgalan"ti veditabbā. Vuttañhetaṃ bhagavatā "dhammacariyāsamacariyāhetu
kho gahapatayo evamidhekacce sattā kāyassa bhedā paraṃmaraṇā sugatiṃ saggaṃ
lokaṃ upapajjantī"ti. 4-
      Ñātakā nāma mātito vā pitito vā yāva sattamā pitāmahayugā
sambandhā. Tesaṃ bhogapārijuññena vā byādhipārijuññena vā abhihatānaṃ attano
@Footnote: 1 khu.dha. 25/345/78  2 dī.pā. 11/355/250-1, aṅ.pañcaka. 22/26/22-3 (syā)
@3 Ma.mū. 12/441/390  4 Ma.mū. 12/439/388
Samīpaṃ āgatānaṃ yathābalaṃ ghāsacchādanadhanaññādīhi saṅgaho pasaṃsādīnaṃ diṭṭhadhammikānaṃ
sugatigamanādīnañca samparāyikānaṃ visesādhigamānaṃ hetuto "maṅgalan"ti vuccati.
      Anavajjāni kammāni nāma uposathaṅgasamādānaveyyāvaccakaraṇaārāmavana-
ropanasetukaraṇādīni kāyavacīmanosuccaritakammāni. Tāni hi nānappakārahitasukhādhigamahetuto
"maṅgalan"ti vuccanti. "ṭhānaṃ kho panetaṃ visākhe vijjati yaṃ idhekacco itthī vā
puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavisitvā kāyassa bhedā paraṃ maraṇā
cātumahārājikānaṃ devānaṃ sahabyataṃ upapajjeyyā"ti 1- evamādīni cettha suttāni
anussaritabbānīti.
      Evaṃ imissā gāthāya dānañca, dhammacariyā ca, ñātakānañca saṅgaho
anavajjāni kammānīti cattāri maṅgalāni vuttāni, maṅgalattañca nesaṃ tattha tattha
vibhāvitamevāti.
      Niṭṭhitā dānañcāti imissā gāthāya atthavaṇṇanā.
      [267] Idāni āratī viratīti ettha āratīti āramaṇaṃ. Viratīti viramaṇaṃ,
viramanti vā etāya sattāti virati. Pāpāti akusalā. Madanīyaṭṭhena majjaṃ,
majjapānaṃ, pānaṃ majjapanaṃ, tato majjapānā, saṃyamanaṃ saṃyamo. Appamajjanaṃ
appamādo. Dhammesūti kusalesu. Sesaṃ vuttanayamevāti ayaṃ padavaṇṇanā.
      Atthavaṇṇanā pana evaṃ veditabbā:- ārati nāma pāpe ādīnavadassino
manasā eva anabhirati:- virati nāma kammadvāravasena kāyavācāhi viramaṇaṃ. Sā
cesā virati nāma sampattavirati samādānavirati samudchedaviratīti tividhā hoti yā
@Footnote: 1  aṅ.aṭṭhaka. 23/133/263 (syā)
Kulaputtassa attano jātiṃ vā kulaṃ vā gottaṃ vā paṭicca "na me etaṃ patirūpaṃ,
yvāhaṃ imaṃ pāṇaṃ haneyyaṃ, adinnaṃ ādiyeyyan "tiādinā nayena sampattavatthuto
virati, ayaṃ sampattavirati nāma. Sikkhāpadasamādānavasena pana pavattā samādānavirati
nāma, yassā pavattito pabhuti kulaputto pāṇātipātādīni na samācarati.
Ariyamaggasampayuttā samudchedavirati nāma, yassā pavattito pabhuti ariyasāvakassa pañca
bhayāni  verāni vūpasantāni honti. Pāpaṃ nāma yantaṃ "pāṇātipāto kho
gahapatiputta kammakileso adinnādānaṃ .pe. Kāmesumicchācāro .pe.
Musāvādo"ti evaṃ vitthāretvā
           "pāṇātipāto adinnādānaṃ   musāvādo ca vuccati
           paradāragamanañceva          nappasaṃsanti paṇḍitā"ti 1-
evaṃ gāthāya saṅgahitaṃ kammakilesasaṅkhātaṃ catubbidhaṃ akusalaṃ, tato pāpā. Sabbāpesā
ārati ca virati ca diṭṭhadhammikasamparāyikabhayaverappahānādinānappakāravisesādhigamahetuto
"maṅgalan"ti vuccati. "pāṇātipātā paṭivirato kho gahapatiputta ariyasāvako"ti-
ādīni cettha suttāni anussaritabbāni.
      Majjapānā ca saṃyamo nāma pubbe vuttasurāmerayamajjapamādaṭṭhānā
veramaṇiyā cetaṃ adhivacanaṃ. Yasmā pana majjapāyī atthaṃ na jānāti, dhammaṃ na
jānāti, mātupi antarāyaṃ karoti, pitu buddhapaccekabuddhatathāgatasāvakānampi
antarāyaṃ karoti, diṭṭhadhamme garahaṃ, samparāye duggatiṃ aparāpariyāye ummādaṃ
pāpuṇāti. Majjapānā pana saṃyamo 2- tesaṃ dosānaṃ vūpasamaṃ tabbiparītaguṇasampadañca
pāpuṇāti. Tasmā ayaṃ majjapānā saṃyamo "maṅgalan"ti veditabbo.
      Kusalesu dhammesu appamādo nāma "kusalānaṃ vā dhammānaṃ bhāvanāya asakkaccakiriyatā
asātaccakiriyatā anaṭṭhitakiriyatā olīnavuttitā nikkhittacchandatā nikkhittadhuratā
@Footnote: 1 dī.pā. 11/245/157  2 cha.Ma..i.saṃyato
Anāsevanā abhāvanā abahulīkammaṃ anadhiṭṭhānaṃ ananuyogo pamādo. Yo evarūpo
pamādo pamajjanā pamajjitattaṃ, ayaṃ vuccati, pamādo"ti 1- ettha vuttassa pamādassa
paṭipakkhanayena atthato kusalesu dhammesu satiyā avippavāso veditabbo. So
nānappakārakusalādhigamahetuto vā 2- amatādhigamahetuto vā 2- "maṅgalan"ti vuccati.
Tattha "appamattassa ātāpino"ti 3- ca "appamādo amataṃ padan"ti 4- ca evamādi
satthu sāsanaṃ anussaritabbanti.
      Evaṃ imissā gāthāya pāpā virati, majjapānā saṃyamo, kusalesu dhammesu
appamādoti tīṇi maṅgalāni vuttāni, maṅgalattañca nesaṃ tattha tattha vibhāvitamevāti.
      Niṭṭhitā āratī viratīti imissā gāthāya atthavaṇṇanā.
      [268] Idāni gāravo cāti ettha gāravoti garubhāvo. Nivātoti
nīcavuttitā. Santuṭṭhīti santoso. Katassa jānanatā kataññutā. Kālenāti khaṇena
samayena. Dhammassa savanaṃ dhammassavanaṃ. Sesaṃ vuttanayamevāti ayaṃ padavaṇṇanā.
      Atthavaṇṇanā pana evaṃ veditabbā:- gāravo nāma garukārappayogārahesu
buddhapaccekabuddhatathāgatasāvakaācariyupajjhāyamātipitijeṭṭhabhātikabhaginiādīsu yathānurūpaṃ
garukāro garukaraṇaṃ sagāravatā. Svāyaṃ 5- gāravo yasmā sugatigamanādīnaṃ hetu. Yathāha:-
            "garukātabbaṃ garukaroti, mānetabbaṃ māneti, pūjetabbaṃ pūjeti.
       So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā
       paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. No ce kāyassa bhedā
       .pe. Upapajjati, sace manussattaṃ āgacchati, yattha yattha
       paccājāyati uccākulīno hotī"ti. 6-
@Footnote: 1 abhi.vi. 35/846/427  2 cha.Ma. ca  3 Ma.Ma. 13/18/13
@4 khu.dha. 25/21/19  5 Sī. sa cāyaṃ  6 Ma.u. 14/295/266
Yathācāha "sattime bhikkhave aparihāniyā dhammā. Katame satta,
satthugāravatā"tiādi. 1- Tasmā maṅgalanti vuccati.
      Nivāto nāma nīcamanatā nivātavuttitā, yāya nivātavuttitāya 2- samannāgato
puggalo nīhatamāno nīhatadappo pādapuñchanacoḷakasamo chinnavisāṇusabhasamo
uddhaṭadāṭhasappasamo ca hutvā saṇho sakhilo sukhasambhāso ca hoti, ayaṃ nivāto.
Svāyaṃ yasādiguṇapaṭilābhahetuto "maṅgalan"ti vuccati. Āha ca "nivātavutti
atthaddho, tādiso labhate yasan"ti 3- evamādi.
      Santuṭṭhi nāma itarītarapaccayasantoso, so dvādasavidho hoti. Seyyathidaṃ?
Cīvare yathālābhasantoso yathābalasantoso yathāsāruppasantosoti tividho. Evaṃ
piṇḍapātādīsu.
      Tassāyaṃ pabhedasaṃvaṇṇanā:- idha bhikkhu cīvaraṃ labhati sundaraṃ vā  asundaraṃ
vā, so teneva yāpeti, aññaṃ na pattheti, labhantopi na gaṇhāti, ayamassa
cīvare yathālābhasantoso. Atha pana ābādhiko hoti, garucīvaraṃ pārupanto oṇamati
vā kilamati vā. So sabhāgena bhikkhunā saddhiṃ taṃ parivattetvā sallahukena
yāpentopi santuṭṭhova hoti, ayamassa cīvare yathābalasantoso. Aparo bhikkhu
paṇītapaccayalābhī hoti, so paṭṭacīvarādīnaṃ aññataraṃ mahagghacīvaraṃ labhitvā "idaṃ
therānaṃ cirapabbajitānaṃ bahussutānañca anurūpan"ti tesaṃ taṃ datvā attanā
saṅkārakūṭā vā aññato vā kutoci nantakāni uccinitvā saṅghāṭiṃ katvā
dhārentopi santuṭṭhova hoti, ayamassa cīvare yathāsāruppasantoso.
      Idha pana bhikkhu piṇḍapātaṃ labhati lūkhaṃ vā paṇītaṃ vā, so teneva
yāpeti, aññaṃ na pattheti labhantopi na gaṇhāti, ayamassa piṇḍapāte
@Footnote: 1 aṅ.sattaka. 23/29/28-31  2 cha.Ma. ayaṃ pāṭho na dissati  3 dī.pā. 11/273/167
Yathālābhasantoso. Atha pana ābādhiko hoti, lūkhaṃ piṇḍapātaṃ bhuñjitvā
bāḷhaṃ rogātaṅkaṃ pāpuṇāti, so sabhāgassa bhikkhuno taṃ datvā tassa hatthato
sappidadhimadhukhīrādīni bhuñjitvā samaṇadhammaṃ karontopi santuṭṭhova hoti, ayamassa
piṇḍapāte yathābalasantoso. Aparo bhikkhu paṇītaṃ piṇḍapātaṃ labhati, so
"ayaṃ piṇḍapāto therānaṃ cirapabbajitānaṃ aññesañca paṇītapiṇḍapātaṃ vinā
ayāpentānaṃ sabrahmacārīnaṃ anurūpo"ti tesaṃ taṃ 1- datvā attanā piṇḍāya
caritvā missakāhāraṃ bhuñjantopi santuṭṭhova hoti, ayamassa piṇḍapāte
yathāsāruppasantoso.
      Idha pana bhikkhuno senāsanaṃ pāpuṇāti, so teneva santussati, puna
aññaṃ sundaratarampi pāpuṇantaṃ na gaṇhāti, ayamassa senāsane yathālābhasantoso.
Atha pana ābādhiko hoti, nivātasenāsane vasanto ativiya pittarogādīhi
āturīyati, so sabhāgassa bhikkhuno taṃ datvā tassa pāpuṇante 2- savātasītalasenāsane
vasitvā samaṇadhammaṃ karontopi santuṭṭhova hoti, ayamassa senāsane
yathābalasantoso. Aparo bhikkhu sundaraṃ senāsanaṃ pattampi na sampaṭicchati
"sundarasenāsanaṃ pamādaṭṭhānaṃ, tatra nisinnassa thinamiddhaṃ okkamati, niddābhibhūtassa
ca puna paṭibujjhato kāmavitakkā samudācarantī"ti, so taṃ paṭikkhipitvā
abbhokāsarukkhamūlapalāsapuñjādīsu 3- yattha katthaci nivasantopi santuṭṭhova hoti,
ayamassa senāsane yathāsāruppasantoso.
      Idha pana bhikkhu bhesajjaṃ labhati harītakaṃ vā āmalakaṃ vā, so teneva
yāpeti, añañehi laddhaṃ sappimadhuphāṇitādimpi na pattheti, labhantopi na gaṇhāti
@Footnote: 1 cha.Ma. tanti na dissati
@2 cha.Ma. pāpuṇanake  3 cha.Ma. abbhokāsarukkhamūlapaṇṇakuṭīsu
Ayamassa gilānapaccaye yathālābhasantoso. Atha pana ābādhiko telenatthiko
phāṇitaṃ labhati, so taṃ sabhāgassa bhikkhuno datvā tassa hatthato telena
bhesajjaṃ katvā samaṇadhammaṃ karontopi santuṭṭhova hoti, ayamassa gilānapaccaye
yathābalasantoso. Aparo bhikkhu ekasmiṃ bhājane pūtimuttaharītakaṃ ṭhapetvā
ekasmiṃ catumadhuraṃ "gaṇhāhi 1- bhante yadicchasī"ti vuccamāno sacassa tesaṃ
dvinnaṃ aññatarena  byādhi vūpasamati, atha "pūtimuttaharītakaṃ nāma buddhādīhi
vaṇṇitaṃ, ayañca pūtimuttabhesajjaṃ nissāya pabbajjā, tattha te yāvajīvaṃ
ussāho karaṇīyoti 2- vuttan"ti cintento catumadhurabhesajjaṃ paṭikkhipitvā
muttaharītakena bhesajjaṃ karontopi paramasantuṭṭhova hoti, ayamassa gilānapaccaye
yathāsāruppasantoso.
      Evampabhedo sabbopeso santoso santuṭṭhīti vuccati. Sā
atricchatāpāpicchatāmahicchatādīnaṃ pāpadhammānaṃ pahānādhigamahetuto sugatihetuto
mariyamaggasambhārabhāvato cātuddisādibhāvahetuto ca "maṅgalan"ti veditabbā. Āha ca:-
             "cātuddiso appaṭigho ca hoti
             santussamāno itarītarenā"ti 3-
evamādi.
      Kataññutā nāma appassa vā bahussa vā yena kenaci katassa
upakārassa punappunaṃ anussaraṇabhāvena jānanatā. Apica nerayikādidukkhaparittāṇato
puññāni eva pāṇīnaṃ bahūpakārāni, yato 4- tesampi upakārānussaraṇatā
"kataññutā"ti veditabbā. Sā sappurisehi pasaṃsanīyatādinānappakāravisesādhigamahetuto
@Footnote: 1 cha.Ma. gaṇhatha  2 vi.mahā. 4/128/129
@3 khu.su. 25/42/343, khu.cūḷa. 30/689/345 (syā)  4 cha.Ma. tato
"maṅgalan"ti vuttā. Āha ca "dveme bhikkhave puggalā dullabhā lokasmiṃ.
Katame dve, yo ca pubbakārī, yo ca kataññū katavedī"ti 1-
      kālena dhammassavanaṃ nāma yasmiṃ kāle uddhaccasahagataṃ cittaṃ hoti,
kāmavitakkādīnaṃ vā aññatarena abhibhūtaṃ, tasmiṃ kāle tesaṃ vinodanatthaṃ dhammassavanaṃ.
Apare āhu:-  pañcame divase dhammassavanaṃ kākena dhammassavanaṃ nāma. Yathāha
āyasmā anuruddho "pañcāhikaṃ kho pana mayaṃ bhante sabbarattiṃ dhammiyā
kathāya sannisīdāmā"ti. 2-
      Apica yasmiṃ kāle kalyāṇamitte upasaṅkamitvā sakkā  hoti attano
kaṅkhāpaṭivinodakaṃ dhammaṃ sotuṃ, tasmiṃ kālepi dhammassavanaṃ "kālena dhammassavanan"ti
veditabbaṃ. Yathāha "te kālena kālaṃ upasaṅkamitvā paripucchati paripañhatī"tiādi. 3-
Tadetaṃ kālena dhammassavanaṃ nīvaraṇappahānacaturānisaṃsaāsavakkhayādhigamanādinānappakāra-
visesādhigamahetuto "maṅgalan"ti veditabbaṃ. Vuttañhetaṃ bhagavatā 4- :-
            "yasmiṃ bhikkhave samaye ariyasāvako aṭṭhikatvā manasikaritvā
        sabbacetaso samannāharitvā ohitasoto dhammaṃ suṇāti, pañcassa
        nīvaraṇāni tasmiṃ samaye na hontī"ti 5- ca.
           "sotānugatānaṃ bhikkhave dhammānaṃ .pe. Suppaṭividdhānaṃ
        cattāro ānisaṃsā pāṭikaṅkhā"ti 6- ca.
           "cattārome  bhikkhave dhammā kālena kālaṃ sammā bhāviyamānā
        sammā anuparivattiyamānā anupubbena āsavānaṃ khayaṃ pāpenti. Katame
        cattāro, kālena dhammassavanan"ti ca evamādīni. 7-
@Footnote: 1 aṅ.duka. 20/120/83  2  vi.mahā. 5/466/250, Ma.mū. 12/327/291
@3 dī.pā. 11/158/262  4 cha.Ma. ayaṃ pāṭho na dissati  5 saṃ.mahā. 19/219/86
@6 aṅ. catukka. 21/191/210  7 aṅ.catukka. 21/147/159
      Evamissā gāthāya gāravo, nivāto, santuṭṭhi, kataññutā,
kālena dhammassavananti pañca maṅgalāni vuttāni, maṅgalattañca nesaṃ tattha
tattha vibhāvitamevāti.
      Niṭṭhitā gāravo ca nivāto cāti imissā gāthāya atthavaṇṇanā.
      [269] Idāni khantī cāti ettha khamanaṃ khanti. Padakkhiṇaggāhitāya
sukhaṃ vaco asminti suvaco, suvacassa kammaṃ sovacassaṃ, sovacassassa bhāvo
sovacassatā. Kilesānaṃ samitattā samaṇā. Dassananti pekkhaṇaṃ. Dhammassa sākacchā
dhammasākacchā. Sesaṃ vuttanayamevāti ayaṃ padavaṇṇanā.
      Atthavaṇṇanā pana evaṃ veditabbā:- khanti nāma adhivāsanakhanti,
yāya samannāgato bhikkhu dasahi akkosavatthūhi akkosante, vadhabandhādīhi vā
vihiṃsante puggale asuṇanto viya apassanto viya ca nibbikāro hoti
khantivādī viya. Yathāha:-
           "ahū atītamaddhānaṃ          samaṇo khantidīpano
           taṃ khantiyāyeva ṭhitaṃ         kāsirājā achedayī"ti. 1-
      Bhadrakato 2- vā manasikaroti tato uttari aparādhābhāvena āyasmā
puṇṇatthero viya. Yathāha:-
          "sace maṃ bhante sunāparantakā manussā akkosissanti
    paribhāsissanti, tattha me evaṃ bhavissati bhaddakā vatime sunāparantakā
    manussā, subhaddakā vatime sunāparantakā manussā, yaṃ me nayime
    pāṇinā pahāraṃ dentī"tiādi. 3-
@Footnote: 1 khu.jā. 27/552/137 (syā)  2 cha.Ma. bhaddakato
@ 3 Ma.u. 14/396/341-2, saṃ.saḷā. 18/115/77 (syā)
      Yāya ca samannāgato isīnampi pasaṃsanīyo hoti. Yathāha sarabhaṅgo isi:-
             "kodhaṃ vadhitvā na kadāci socati
             makkhappahānaṃ isayo vaṇṇayanti
             sabbesaṃ vuttaṃ pharusaṃ khametha
             etaṃ khantiṃ uttamamāhu santo"ti. 1-
      Devatānampi pasaṃsanīyo hoti. Yathāha sakko devānamindo:-
          "yo have balavā santo           dubbalassa titikkhati
          tamāhu paramaṃ khantiṃ                niccaṃ khamati dubbalo"ti. 2-
      Buddhānampi pasaṃsanīyo  hoti. Yathāha bhagavā:-
          "akkosaṃ vadhabandhañca              aduṭṭho yo titikkhati
          khantībalaṃ balānīkaṃ                 tamahaṃ brūmi brāhmaṇan"ti. 3-
      Sā panesā khanti etesañca idha saṃvaṇṇitānaṃ aññesañca guṇānaṃ
adhigamahetuto "maṅgalan"ti veditabbā.
      Sovacassatā nāma sahadhammikaṃ vuccamāne vikkhepaṃ vā tuṇhībhāvaṃ vā
guṇadosacintanaṃ vā anāpajjitvā ativiya ādarañca gāravañca nīcamanatañca
purakkhatvā "sādhū"ti vacanakaraṇatā. Sā sabrahmacārīnaṃ santikā
ovādānusāsanīpaṭilābhahetuto dosappahānaguṇādhigamahetuto ca "maṅgalan"ti vuccati.
      Samaṇānaṃ dassanaṃ nāma upasamitakilesānaṃ bhāvitakāyavacīcittapaññānaṃ
uttamadamathasamathasamannāgatānaṃ pabbajitānaṃ upasaṅkamanupaṭṭhānānussaraṇasavanadassanaṃ,
@Footnote: 1 khu.jā. 27/2458/538 (syā)  2 saṃ.sa. 15/250/266,269  3 khu.dha. 25/399/86
Sabbampi lāmakadesanāya 1- "dassanan"ti vuttaṃ. Taṃ "maṅgalan"ti veditabbaṃ. Kasmā?
bahūpakārattā. Āha ca "dassanampahaṃ bhikkhave tesaṃ bhikkhūnaṃ bahūpakāraṃ
vadāmī"tiādi. 2- Yato hitakāmena kulaputtena sīlavante bhikkhū gharadvāraṃ sampatte
disvā yadi deyyadhammo atthi, yathābalaṃ deyyadhammena patimānetabbā. Yadi
natthi, pañcapatiṭṭhitaṃ katvā vanditabbā. Tasmiṃ asampajjamāne añjaliṃ
paggahetvā namassitabbā, tasmimpi asampajjamāne pasannacittena piyacakkhūhi
sampassitabbā. Evaṃ dassanamūlakenāpi hi puññena anekāni jātisahassāni
cakkhumhi rogo vā doso vā  ussahā vā pīḷakā vā na honti, vippasannāni
pañcavaṇṇasassirikāni honti cakkhūni ratanavimāne ugghāṭitamaṇikavāṭasadisāni,
satasahassakappamattaṃ devesu manussesu ca sabbasampattīnaṃ lābhī hoti, anacchariyaṃ
cetaṃ, yaṃ manussabhūto sappaññajātiko sammā pavattitena samaṇadassanamayena
puññena evarūpaṃ vipākasampattiṃ anubhaveyya, yattha tiracchānagatānampi kevalaṃ
saddhāmattakajanitassa samaṇadassanassa evaṃ vipākasampattiṃ vaṇṇayanti:-
           "ulūko 3- maṇḍalakkhiko
           vediyake 4- ciradīghavāsiko
           sukhito vata kosiyo ayaṃ
           kāluṭṭhitaṃ passati buddhavaraṃ.
      Mayi cittaṃ pasādetvā         bhikkhusaṃghe anuttare
      kappānaṃ satasahassāni          duggatiṃ so na gacchati.
      Devalokā cavitvāna          kusalakammena codito
      bhavissati anantañāṇo          somanassoti vissuto"ti. 5-
@Footnote: 1 Ma. vilāsikadesanāya, cha. omakadesanāya
@2 khu.iti. 25/104/323  3 Sī. ulūkako
@4  Ma. vedisake  5 pa.sū. 1/337, khuddaka.A. 10/132
      Kālena dhammasākacchā nāma padose vā paccūse vā dve suttantikā
bhikkhū aññamaññaṃ suttantaṃ sākacchanti, vinayadharā vinayaṃ, ābhidhammikā abhidhammaṃ,
jātakabhāṇakā jātakaṃ, aṭṭhakathikā aṭṭhakathaṃ, līnuddhatavicikicchāparetacittavisodhanatthaṃ
vā tamhi tamhi kāle sākacchanti, ayaṃ kālena dhammasākacchā. Sā
āgamabyattiādīnaṃ guṇānaṃ hetuto "maṅgalan"ti vuccatīti.
      Evaṃ imissā gāthāya khanti, sovacassatā, samaṇānañca dassanaṃ,
kālena dhammasākacchāti cattāri maṅgalāni vuttāni, maṅgalattañca nesaṃ tattha
tattha vibhāvitamevāti.
      Niṭṭhitā khantī cāti imissā gāthāya atthavaṇṇanā.
      [270] Idāni tapo cāti ettha pāpake akusale dhamme tapatīti
taPo. Brahmaṃ cariyanti brahmacariyaṃ, brahmānaṃ vā cariyaṃ brahmacariyaṃ.
Seṭṭhacariyanti vuttaṃ hoti. Ariyasaccānaṃ dassanaṃ ariyasaccāna dassanaṃ. Ariyasaccāni
dassanantipi eke, taṃ na sundaraṃ. Nikkhantaṃ vānatoti nibbānaṃ, sacchikaraṇaṃ
sacchikiriyā, nibbānassa sacchikiriyā nibbānasacchikiriyā. Sesaṃ vuttanayamevāti ayaṃ
padavaṇṇanā.
      Atthavaṇṇanā pana evaṃ veditabbā:- tapo nāma abhijjhādomanassādīnaṃ
tapanato indriyasaṃvaro, kosajjassa vā tapanato vīriyaṃ. Tena hi samannāgato
puggalo ātāpīti vuccati. Svāyaṃ abhijjhādippahānajhānādipaṭilābhahetuto
"maṅgalan"ti veditabbo.
      Brahmacariyaṃ nāma methunaviratisamaṇadhammasāsanamaggānaṃ adhivacanaṃ. Tathā hi
"abrahmacariyaṃ pahāya brahmacārī hotī"ti 1- evamādīsu methunavirati brahmacariyanti
@Footnote: 1 dī.Sī. 9/194/64, Ma.mū. 12/292/256
Vuccati. "bhagavati no āvuso brahmacariyaṃ vussatī"ti 1- evamādīsu samaṇadhammo.
"na tāvāhaṃ pāpima parinibbāyissāmi, yāva me idaṃ  brahmacariyaṃ na iddhañceva
bhavissati phītañca vitthārikaṃ bāhujaññan"ti 2- evamādīsu sāsanaṃ. "ayameva kho
bhikkhu ariyo aṭṭhaṅgiko maggo brahmacariyaṃ. Seyyathidaṃ, sammādiṭṭhī"ti 3-
evamādīsu maggo. Idha pana ariyasaccadassanena parato maggassa gahitattā avasesaṃ
sabbampi vaṭṭati. Taṃ cetaṃ uparūpari nānappakāravisesādhigamahetuto "maṅgalan"ti
veditabbaṃ.
      Ariyasaccāna dassanaṃ nāma kumārapañhe vuttatthānaṃ catunnaṃ ariyasaccānaṃ
abhisamayavasena maggadassanaṃ. Taṃ saṃsāradukkhavītikkamahetuto "maṅgalan"ti vuccati.
      Nibbānasacchikiriyā nāma idha arahattaphalaṃ "nibbānan"ti adhippetaṃ.
Tampi hi pañcagativānanena 4- vānasaññitāya taṇhāya nikkhantattā "nibbānan"ti
vuccati. Tassa patti vā paccavekkhaṇā vā "sacchikiriyā"ti vuccati. Itarassa pana
nibbānassa ariyasaccānaṃ dassaneneva sacchikiriyā siddhā, tenetaṃ idha na
adhippetaṃ. Evamesā nibbānasacchikiriyā diṭṭhadhammasukhavihārahetuto "maṅgalan"ti
veditabbā.
      Evamimissā gāthāya tapo ca, brahmacariyañca, ariyasaccāna dassanaṃ,
nibbānasacchikiriyāti cattāri maṅgalāni vuttāni, maṅgalattañca nesaṃ tattha tattha
vibhāvitamevāti.
      Niṭṭhitā tapo cāti imissā gāthāya atthavaṇṇanā.
      [271] Idāni phuṭṭhassa lokadhammehīti ettha phuṭṭhassāti phusitassa
chupitassa sampattassa. Loke dhammā lokadhammā, yāva lokappavatti, tāva
@Footnote: 1 Ma.mū. 12/257/217  2 dī.mahā. 10/168/95, saṃ.mahā. 19/822-229, khu.u. 25/51/183
@3 saṃ.mahā. 19/6/6  4 ka....vānena
Anivattikā dhammāti vuttaṃ hoti. Cittanti mano mānasaṃ. Yassāti navassa vā
majjhimassa vā therassa vā. Na kampatīti na calati na vedhati. Asokanti
nissokaṃ abbūḷhasokasallaṃ. Virajanti vigatarajaṃ viddhaṃsitarajaṃ. Khemanti abhayaṃ
nirupaddavaṃ. Sesaṃ vuttanayamevāti ayaṃ tāva padavaṇṇanā.
      Atthavaṇṇanā pana evaṃ veditabbā:- phuṭṭhassa lokadhammehi yassa
cittaṃ na kampati, yassa lābhālābhādīhi aṭṭhahi lokadhammehi phuṭṭhassa ajjhotthaṭassa
cittaṃ na kampati na calati na vedhati, tassa taṃ cittaṃ kenaci akampanīyaṃ
lokuttaramaggāvahanato 1- "maṅgalan"ti veditabbaṃ.
      Kassa  ca 2- etehi phuṭṭhassa cittaṃ na kampati? arahato khīṇāsavassa,
Na aññassa kassaci. Vuttañhetaṃ:-
           "selo yathā ekagghano         vātena na samīrati
           evaṃ rūpā rasā saddā          gandhā phassā ca kevalā.
           Iṭṭhā dhammā aniṭṭhā ca         nappavedhenti tādino
           ṭhitaṃ cittaṃ vippamuttaṃ             vayañcassānupassatī"ti. 3-
      Asokaṃ nāma khīṇāsavasseva cittaṃ. Tañhi yo "soko socanā sokacitattaṃ
antosoko antoparisoko cetaso parijjhāyitattan"tiādinā 4- nayena vuccati
soko, tassa abhāvato asokaṃ. Keci nibbānaṃ vadanti, taṃ purimapadena
nānusandhiyati. Yathā ca asokaṃ, evaṃ virajaṃ khemantipi khīṇāsavasseva cittaṃ.
Tañhi rāgadosamoharajānaṃ vigatattā virajaṃ, catūhi ca yogehi khemattā khemaṃ.
Yato etaṃ tena tenākārena tamhi tamhi pavattikkhaṇe gahetvā niddiṭṭhavasena
@Footnote: 1 cha.Ma....bhāvāvahanato  2 cha.Ma. pana
@3 vi.mahā. 5/244/8, aṅ.chakka. 22/326/424 (syā)  4 abhi.vi. 35/237/164
Tividhampi appavattakkhandhatādilokuttamabhāvāvahanato āhuneyyādibhāvāvahanato ca
"maṅgalan"ti veditabbaṃ.
      Evaṃ imissā gāthāya aṭṭhalokadhammehi akampitacittaṃ, asokacittaṃ,
virajacittaṃ, khemacittanti cattāri maṅgalāni vuttāni, maṅgalattañca nesaṃ tattha tattha
vibhāvitamevāti.
      Niṭṭhitā phuṭṭhassa lokadhammehīti imissā gāthāya atthavaṇṇanā.
      [272] Evaṃ bhagavā "asevanā ca bālānan"tiādīhi dasahi gāthāhi
aṭṭhattiṃsa maṅgalāni kathetvā idāni etāneva attanā vuttāni maṅgalāni
thunanto "etādisāni katvānā"ti imaṃ avasānagāthaṃ abhāsīti.
      Tassāyaṃ atthavaṇṇanā:- etādisānīti etāni īdisāni mayā
vuttappakārāni bālānaṃ asevanādīni. Katvānāti katvā. Katvāna katvā
karitvāti hi atthato anaññaṃ. Sabbatthamaparājitāti sabbattha khandhakilesābhisaṅkhāra-
devaputtamārappabhedesu catūsu paccatthikesu ekenapi aparājitā hutvā,
sayameva te cattāro māre parājetvāti vuttaṃ hoti. Makāro cettha
padasandhikaraṇamattoti viññātabbo.
      Sabbattha sotthiṃ gacchantīti etādisāni maṅgalāni katvā catūhi mārehi
aparājitā hutvā sabbattha idhalokaparalokesu ṭhānacaṅkamādīsu ca sotthiṃ
gacchanti, bālasevanādīhi ye uppajjeyyuṃ āsavāvighātapariḷāhā, tesaṃ abhāvā
sotthiṃ gacchanti, anupaddavā anupasaggā 1- khemino appaṭibhayā gacchantīti vuttaṃ
hoti. Anunāsiko cettha gāthābandhasukhatthaṃ vuttoti veditabbo.
      Tantesaṃ maṅgalamuttamanti iminā gāthāpadena bhagavā desanaṃ niṭṭhāpesi.
Kathaṃ? evaṃ devaputta ye etādisāni karonti, te yasmā sabbattha sotthiṃ
@Footnote: 1 cha.Ma. anupaddutā anupasaṭṭhā
Gacchanti, tasmā taṃ bālānaṃ asevanādi aṭṭhattiṃsavidhampi tesaṃ etādisānaṃ
maṅgalakārakānaṃ 1- maṅgalamuttamaṃ seṭṭhaṃ pavaranti gaṇhāhīti.
      Evañca bhagavatā niṭṭhāpitāya desanāya pariyosāne koṭisatasahassā
devatā arahattaṃ pāpuṇiṃsu,  sotāpattisakadāgāmianāgāmiphalappattānaṃ gaṇanā
asaṅkhyeyyā ahosi. Atha bhagavā dutiyadivase ānandattheraṃ āmantesi "imaṃ
ānanda rattiṃ aññatarā devatā maṃ upasaṅkamitvā maṅgalapañhaṃ pucchi,
athassāhaṃ aṭṭhattiṃsa maṅgalāni abhāsiṃ, uggaṇha ānanda imaṃ maṅgalapariyāyaṃ,
uggahetvā bhikkhū vācehī"ti. Thero uggaṇhitvā 2- bhikkhū vācesi. Tayidaṃ
ācariyaparamparābhataṃ yāvajjatanā pavattati, evamidaṃ brahmacariyaṃ iddhañceva
phītañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāva. Devamanussehi suppakāsitanti
veditabbaṃ.
      Idāni etesveva maṅgalesu ñāṇaparicayapāṭavatthaṃ ayaṃ ādito pabhuti
yojanā:- evamime idhalokaparalokalokuttarasukhakāmā sattā bālajanasevanaṃ
pahāya, paṇḍite nissāya, pūjaneyye pūjento, patirūpadesavāsena
pubbekatapuññatāya ca kusalappavattiyaṃ codiyamānā, attānaṃ sammā paṇidhāya,
bāhusaccasippavinayehi alaṅkatattabhāvā, vinayānurūpaṃ subhāsitaṃ bhāsamānā, yāva gihibhāvaṃ
na vijahanti, tāva mātāpituupaṭṭhānena porāṇaṃ iṇamūlaṃ visodhayamānā, puttadārassa
saṅgahena navaṃ iṇamūlaṃ payojayamānā, anākulakammantatāya dhanadhaññādisamiddhiṃ
pāpuṇantā, dānena bhogasāraṃ dhammacariyāya jīvitasārañca gahetvā, ñātisaṅgahena
sakajanahitaṃ anavajjakammantatāya parajanahitañca karontā, pāpaviratiyā parūpaghātaṃ
majjapānasaṃyamena attūpaghātañca vivajjitvā,  dhammesu appamādena kusalapakkhe 3-
@Footnote: 1 cha.Ma. etādisakārakānaṃ  2 cha.Ma. uggahetvā  3 cha.Ma. kusalapakkhaṃ
Vaḍḍhetvā, vaḍḍhitakusalatāya gihibyañjanaṃ ohāya pabbajitabhāve patiṭṭhitāpi 1-
buddhabuddhasāvakūpajjhāyācariyādīsu gāravena nivātena ca vattasampadaṃ ārādhetvā,
santuṭṭhiyā paccayagedhaṃ pahāya, kataññutāya sappurisabhūmiyaṃ ṭhatvā, dhammassavanena
cittalīnataṃ pahāya, khantiyā sabbaparissaye abhibhavitvā, sovacassatāya
sanāthamattānaṃ katvā, samaṇadassanena paṭipattiyogaṃ passantā, dhammasākacchāya
kaṅkhāṭṭhāniyesu dhammesu kaṅkhaṃ paṭivinodetvā indriyasaṃvaratapena sīlavisuddhiṃ
samaṇadhammabrahmacariyena cittavisuddhiṃ tato parā ca catasso visuddhiyo sampādetvā,
imāya paṭipadāya ariyasaccadassanapariyāyaṃ 2- ñāṇadassanavisuddhiṃ patvā arahattaphalasaṅkhātaṃ
3- nibbānaṃ sacchikaronti, yaṃ sacchikatvā sinerupabbato viya vātavuṭṭhīhi
aṭṭhahi lokadhammehi akampamānacittā 4-  asokā virajā khemino honti. Ye ca
khemino, te sabbatthamaparājitā honti, 5- sabbattha ca sotthiṃ gacchanti. Tenāha
bhagavā:-
            "etādisāni katvāna           sabbatthamaparājitā
            sabbattha sotthiṃ gacchanti          tantesaṃ maṅgalamuttaman"ti.
                    Iti paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                       maṅgalasuttavaṇṇanā niṭṭhitā.
                       -------------------



             The Pali Atthakatha in Roman Book 29 page 66-111. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=1484              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=1484              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=317              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=7825              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=7806              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=7806              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]