ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                        10. Uṭṭhānasuttavaṇṇanā
      [334] Uṭṭhahathāti uṭṭhānasuttaṃ. Kā uppatti? ekaṃ samayaṃ bhagavā
sāvatthiyaṃ viharanto rattiṃ jetavane mahāvihāre vasitvā pubbaṇhasamayaṃ
bhikkhusaṃghaparivuto sāvatthiyaṃ piṇḍāya caritvā pācīnadvārena nagarā nikkhamitvā
migāramātupāsādaṃ agamāsi divāvihāratthāya. Āciṇṇaṃ kiretaṃ bhagavato rattiṃ
jetavanavihāre vasitvā migāramātupāsāde divāvihārūpagamanaṃ, rattiñca
migāramātupāsāde vasitvā jetavane divāvihārūpagamanaṃ. Kasmā? dvinnaṃ kulānaṃ
anuggahatthāya mahāpariccāgaguṇaparidīpanatthāya ca. Migāramātupāsādassa ca. Heṭṭhā
pañca kūṭāgāragabbhasatāni honti, yesu pañcasatā bhikkhū vasanti. Tattha
yadā bhagavā heṭṭhāpāsāde vasati, tadā bhikkhū gāravena uparipāsādaṃ
nāruhanti. Taṃdivasaṃ pana bhagavā uparipāsāde kūṭāgāragabbhaṃ pāvisi, tena
heṭṭhāpāsāde pañcapi gabbhasatāni pañcasatā bhikkhū pavisiṃsu. Te ca sabbeva
navā honti adhunāgatā imaṃ dhammavinayaṃ uddhatā  unnaḷā pākatindriyā.
Te pavisitvā divāseyyaṃ supitvā sāyaṃ uṭṭhāya mahātale sannipatitvā "ajja
bhattagge tuyhaṃ kiṃ ahosi, tvaṃ kattha agamāsi, ahaṃ āvuso kosalarañño  gharaṃ,
ahaṃ anāthapiṇḍikassa, tattha evarūpo ca bhojanavidhi ahosī"ti nānappakāraṃ
āmisakathaṃ kathentā uccāsaddamahāsaddā ahesuṃ.
      Bhagavā taṃ saddaṃ sutvā "ime mayā saddhiṃ vasantāpi evaṃ  pamattā,
aho ayuttakārino"ti. Mahāmoggallānattherassa āgamanaṃ  cintesi. Tāvadeva
āyasmā mahāmoggallāno bhagavato cittaṃ ñatvā iddhiyā āgamma pādamūle
vandamānoyeva ahosi. Tato naṃ bhagavā āmantesi "ete te moggallāna
sabrahmacārino pamattā, sādhu ne saṃvejehī"ti. "evaṃ bhante"ti kho so
āyasmā mahāmoggallāno bhagavato paṭissuṇitvā tāvadeva āpokasiṇaṃ
samāpajjitvā kāmabhūmiyaṃ 1- ṭhitaṃ mahāpāsādaṃ nāvaṃ viya mahāvāto pādaṅguṭṭhakena
kampesi saddhiṃ patiṭṭhitapaṭhavippadesena. Atha te bhikkhū bhītā vissaraṃ karontā
sakasakacīvarāni chaḍḍetvā catūhi dvārehi nikkhamiṃsu. Bhagavā tesaṃ attānaṃ
dassento aññena dvārena gandhakuṭiṃ pavisanto viya ahosi, te bhagavantaṃ
disvā vanditvā aṭṭhaṃsu. Bhagavā "kiṃ bhikkhave bhītatthā"ti pucchi, "ayaṃ bhante
migāramātupāsādo kampito"ti āhaṃsu. Jānātha bhikkhave kenāti. Na jānāma
bhanteti. Atha bhagavā "tumhādisānaṃ bhikkhave muṭṭhassatīnaṃ asampajānānaṃ
pamādavihārīnaṃ saṃvegajananatthaṃ moggallānena kampito"ti vatvā tesaṃ bhikkhūnaṃ
dhammadesanatthaṃ imaṃ suttamabhāsi.
      Tattha uṭṭhahathāti āsanā 2- uṭṭhahatha ghaṭatha vāyamatha, mā kusītā hotha.
Nisīdathāti pallaṅkaṃ ābhujitvā kammaṭṭhānānuyogatthāya nisīdatha. Ko attho
supitena voti ko tumhākaṃ anupādāparinibbānatthāya pabbajitānaṃ supitena
attho. Na hi sakkā supantena koci attho pāpuṇituṃ. Āturānaṃ hi kā
niddā, sallaviddhāna ruppatanti yatra ca nāma appakepi sarīrappadese uṭṭhitena
cakkhurogādinā rogena āturānaṃ ekadvaṅgulamattampi paviṭṭhena
@Footnote: 1 cha.Ma. karīsabhūmiyaṃ, i. karañjabhūmiyaṃ  2 Sī.,i. alasabhāvā
Ayasallaaṭṭhisalladantasallavisāṇasallakaṭṭhasallānaṃ aññatarena sallena ruppamānānaṃ
manussānaṃ niddā natthi, tattha tumhākaṃ sakalacittasarīrasantānaṃ bhuñjitvā
uppannehi nānappakārakilesarogehi āturānañhi kā niddā rāgasallādīhi ca pañcahi
sallehi antohadayaṃ pavisiya viddhattā sallaviddhānaṃ ruppataṃ.
      [335] Evaṃ vatvā puna bhagavā bhiyyoso mattāya te bhikkhū ussāhento
saṃvejento ca āha "uṭṭhahatha .pe. Vasānuge"ti. Tatrāyaṃ sādhippāyayojanā
atthavaṇṇanā:- evaṃ kilesasallaviddhānaṃ hi vo bhikkhave kālo pabujjhituṃ. 1-
Kiṃkāraṇaṃ? maṇḍapeyyamidaṃ bhikkhave brahmacariyaṃ, satthā sammukhībhūto, ito pubbe
pana vo dīgharattaṃ suttaṃ, girīsu suttaṃ, nadīsu suttaṃ, samesu, visamesu suttaṃ,
rukkhaggesupi suttaṃ adassanā ariyasaccānaṃ, tasmā tassa niddāya antakiriyatthaṃ
uṭṭhahatha nisīdatha daḷhaṃ sikkhatha santiyā.
      Tattha purimapādassattho vuttanayo eva. Dutiyapāde pana santīti tisso
santiyo accantasanti tadaṅgasanti sammutisantīti, nibbānavipassanādiṭṭhigatānametaṃ
adhivacanaṃ. Idha pana accantasanti nibbānamadhippetaṃ, tasmā nibbānatthaṃ daḷhaṃ
sikkhatha, asithilaparakkamā hutvā sikkhathāti vuttaṃ hoti. Kiṃkāraṇaṃ? mā vo
pamatte viññāya maccurājā amohayittha vasānuge, mā tumhe "pamattā
ete"ti evaṃ ñatvā maccurājapariyāyanāmo māro vasānuge amohayittha, yathā
tassa vasaṃ gacchatha, evaṃ vasānuge karonto mā amohayitthāti vuttaṃ hoti.
      [336] Yato tassa vasaṃ anugacchante 2- yāya devā ca manussā ca
.pe. Samappitā, yāya devā ca manussā ca atthikā rūpasaddagandharasaphoṭṭhabbatthikā,
taṃ rūpādiṃ sitā nissitā allīnā hutvā  tiṭṭhanti, taratha samatikkamatha
@Footnote: 1 ka. pamajjituṃ  2 cha.Ma.,i.  anupagacchantā
Etaṃ nānappakāresu visayesu visaṭavitthiṇṇavisālattā visattikaṃ bhavabhogataṇhaṃ.
Khaṇo vo mā upaccagā, ayaṃ tumhākaṃ samaṇadhammakaraṇakkhaṇo mā atikkami.
Yesaṃ hi ayamevarūpo khaṇo atikkamati, ye ca imaṃ khaṇaṃ atikkamanti, te
khaṇātītā hi socanti nirayamhi samappitā, nirassādaṭṭhena nirayasaññite
catubbidhepi apāye patiṭṭhitā "akataṃ vata no   kalyāṇan"tiādinā nayena
socanti.
      [337] Evaṃ bhagavā te bhikkhū ussāhetvā saṃvejetvā ca idāni tesaṃ
taṃ pamādavihāraṃ garahitvā sabbeva te appamāde niyojento "pamādo
rajo"ti imaṃ gāthamāha. Tattha pamādoti saṅkhepato sativippavāso, so
cittamalinaṭṭhena rajo. Taṃ pamādaṃ anupatito pamādānupatito, pamādānupatitattā
aparāparuppanno pamādo eva, sopi rajo. Na hi kadāci pamādo nāma
arajo atthi. Tena kiṃ dīpeti? mā tumhe "daharā tāva mayaṃ, pacchā
jānissāmā"ti vissāsamāpajjittha. Daharakālepi hi pamādo rajo, majjhimakālepi
therakālepi pamādānupatitattā mahārajo saṅkārakūṭo eva hoti, yathā ghare
ekadvedivasiko rajo rajo eva, vaḍḍhamāno pana gaṇavassiko saṅkārakūṭo
eva hoti. Evaṃ santepi pana paṭhamavaye buddhavacanaṃ pariyāpuṇitvā itaravayesu
samaṇadhammaṃ karonto, paṭhamavaye vā pariyāpuṇitvā majjhimavaye suṇitvā pacchimavaye
samaṇadhammaṃ karontopi bhikkhu pamādavihārī na hoti, appamādānulomapaṭipadaṃ
paṭipannattā. Yo pana sabbavayesu pamādavihārī divāseyyaṃ āmisakathañca
anuyutto seyyathāpi tumhe, tasseva so paṭhamavaye pamādo rajo, itaravayesu
pamādānupatito mahāpamādo ca mahārajoyevāti.
      Evaṃ tesaṃ pamādavihāraṃ vigarahitvā appamāde niyojento āha
"appamādena vijjāya, abbuḷhe 1- sallamattano"ti. Tassattho:- yasmā
evameso sabbadāpi pamādo rajo, tasmā satiavippavāsasaṅkhātena appamādena
āsavānaṃ khayañāṇasaṅkhātāya ca vijjāya paṇḍito kulaputto uddhare attano
hadayanissitaṃ rāgādipañcavidhaṃ sallanti arahattanikūṭena desanaṃ samāpesi.
      Desanāpariyosāne saṃvegamāpajjitvā tameva dhammadesanaṃ manasikaritvā
paccavekkhamānā vipassanaṃ ārabhitvā pañcasatāpi te bhikkhū arahatte patiṭṭhahiṃsūti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                      uṭṭhānasuttavaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 29 page 152-156. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=3417              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=3417              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=327              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=8093              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=8077              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=8077              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]